Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहिपच्चुअ 887 - अभिधानराजेन्द्रः - विभाग 1 अहिराय ऽहिपचुआः" |4206 / इति ग्रहेरहिपचुअ आदेशः / अहिपचुअइ सांप्रतमहितहितस्वरूपमाहगृह्णाति / प्रा०४ पाद। दहितेल्ल समाजोगा, अहिओ खीरदहिकंजियाणं च / अहिम -पुं०(अभिमन्यु) न्यण्यज्ञजां नः |8|4 / 263 / इति पत्थं पुण रोगहरं, न य हेऊ होइ रोगस्स / / 610 / / द्विरुक्तो ञः / प्रा०४ पाद / अभिमन्यौ ज-जौ वा / 8 / 2 / 25/ दधितैलयोः, तथा-क्षीरदधिकाञ्जिकानां च यः समायोगः सोऽहितो, इतिज्ञभागस्य जो जश्च / पक्षे- 'अहिमन्नू / प्रा०२ पाद। विरुद्ध इत्यर्थः। तथा चोक्तम्-"शाकमूलफल- पिण्याककपित्थलवलैः अहिमड-पुं०(अहिमृत) मृताऽहिदेहे, जी०३ प्रति०। सर्पकलेवरे, सह / करीरदधिमत्स्यैश्च, प्रायः क्षीरं विरुध्यते" ||1|| इत्यादि / विपा०१ श्रु०१ अ०॥ अविरुद्धद्रव्यमेलनं पुनः पथ्यं, तच्च रोगहरं प्रादुर्भूतरोगविनाशकरम्।न अहिमर-पुं०(अभिमर) अभिमुखाः परं मारयन्ति ये तेऽभिमराः / च भावितो रोगस्य हेतुः करणम् / उक्तश्च- "अहिताऽशनसंपर्कात् प्रश्न०३ संव० द्वार। दर्दरचौरेषु अश्वहरेषु, नि०चू०१ उ०। सर्वरोगोद्भवो यतः / तस्मात् तदहितं त्याज्यं, न्याय्यं अहिमाझ्य-पुं०(अह्यादि) उरःपरिसादौ, उत्त०३६ अ० पथ्यनिवेषणम्" ||1|| पिंग अहिमास-पुं०(अधिमास) अभिवर्द्धितमासे, आव०१ अ०। अहियास-पुं०(अध्यास) परीषहादीनां सम्यतितिक्षायाम्, आचा०१ अहिय-त्रि०(अधिक) आधिक्यविशिष्टे, आरूढो सोहइ अहियं सिरे श्रु०६ अ०६ उ०। सूत्र०। वर्तने पालने, सूत्र०१ श्रु०७ अ०) चूडामणि जहा / उत्त०२२अ०। जं01 औ०। अक्षरपदादिभि क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः, रतिमात्रमधिके, अनु० हेतोदृष्टान्तस्य चाधिक्ये सति, अधिकं यथा सोढा दुःसहतापशीतपवनाः क्लेशान्न तप्तं तपः। अनित्यः शब्दः, कृतकत्वप्रयत्नाऽनन्तरीयकत्वाभ्याम्, घटपटव ध्यातं वित्तमहर्निशं नियमितं द्वन्द्वैर्न तत्त्वं परं, दित्यादि। एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः। अत्र च प्रत्येक यद्यत्कर्म कृतं सुखार्थिभिरहो! तैस्तैः फलैर्वञ्चितः॥१॥ द्वयाऽभिधानाऽधिक्यमिति भावः / अनु०। विशे०। बृक्षा अधिक सूत्र० १श्रु०२ अ०१ उ०। आचाग उत्त० स्था०ा अविचलकाय-तया यत्पञ्चानामवयवानामन्तरेण समधिकम् / बृ०१ उ०। आ०म०द्वि०। (ज्ञा०१ अ०) सौष्ठवाऽतिरेकेण सहने, स्था०४ ठा०३ उ०। 'अहियसस्सिरीयं" अधिकरूपेण सश्रीकः शोभनो यः स तथा तम्। अहियासणया- स्त्री०(अहिताऽऽसनता)अहितमननु कू लं कल्प०३ क्ष०ा अधिकमपि द्विधा- द्रव्ये भावे च। तत्र द्रव्याधिके तथैव टोलपाषाणाद्यासनं यस्य स तथा तद्भावः, तत्ता 1 अननुकूलाऽऽसने, द्वेऽविरतिके दृष्टान्त औषधैः पीहकेन च (एवं तावदक्षरपदादिभिरधिके स्था०६ ठा। सूत्रे दोषा मासलघुप्रायश्चित्तादयः, हीणक्खर-शब्दे वक्ष्यन्ते) सम्प्रति * अध्यशनता-स्त्री०।अध्यशनमेवाऽध्यशनता। दीर्घत्वंतुप्राकृतत्वात्। भावाऽधिक एवोदाहरणमाह अजीर्णे भोजने, 'अजीर्णे भुज्यते यत्तु, तदध्यशनमुच्यते'' इतिवचपाडलऽसोग कुणाले, उज्जेणी लेहलिहण सयमेव। नात् / स्था०६ ठा० अहिय सवत्तीमत्ताऽहिएण सयमेव वायणया / / मुरियाण अप्पडिहया, आणा सयमंजणं निवे णाणं / अहियासित्तए-अव्य०(अध्यासयितुम्)अधिसोढुमित्यर्थे, आचा० गामग सुयस्स जम्म, गंधव्वाउट्टणा केइ।। 1 श्रु०८ अ०४ उ०। चंदगुत्तपपुत्तो य, बिदुसारस्स नत्तुओ। अहियासित्ता-अव्य०(अधिसह्य) सोवेत्यर्थे, सूत्र०१श्रु०३ अ०४०। असोगसिरिणो पुत्तो, अंधो जायइ कायणिं / / बृ०१ उ०। विशे०। / अहियासिय-त्रि०(अध्यासित)भावे क्तः / कृतेऽधिसहने, "दवियाण * अहित-त्रि०। अपथ्ये / भ०७ श०६ उ०। स्था०। अपाये, स्था०५ | पासअहियासियं।'' आचा० 1 श्रु०६ अ०३ उ०। ठा०१ उ० भावप्रधानोऽयं निर्देशः। परिणामासुन्दरत्वे, दशा०६ अ० अहियासेत्तु-अव्य०(अध्यासह्य)अधिकमासह्य अत्यर्थ सोवे-त्यर्थे, अहियदिण-न०(अधिकदिन) दिनवृद्धौ, स्था०६ ठा०। आचा०१ श्रु०६ अ०१उ०। अहियपोरिसीय-त्रि०(अधिकपौरुषीक) पुरुषप्रमाणाऽधिके, "कुंभी- | अहियासेमाण-त्रि०(अध्यासयत्) सम्यतितिक्षमाणे, आचा०१श्रु० महंताहियपोरिसीया, समूसिता लोहियपूयपुण्णा' / सूत्र० 1 श्रु०५ 6 अ०१ उ०। अ०१उ० अहिरण्णसोवण्णिय-पुं०(अहिरण्यसौवर्णिक) हिरण्यं रजतं, सुवर्ण अहियप्पण्णाण-त्रि०(अहितप्रज्ञान) अहितं प्रज्ञानं बोधो यस्य च हेम, ते विद्येते यस्य स हिरण्यसौवर्णिकः / तथा न। प्रश्न० 3 संव० सोऽहितप्रज्ञानः / अहितबोधे, सूत्र०१ श्रु०१अ०२ उ०) द्वार। हिरण्यं रजतं सौवर्णिकं सुवर्णमयं कनक-कलशादि, न विद्यते अहियरूवसस्सिरीय-त्रि०(अधिकरूपसश्रीक) अतिशोभिते, कल्प० हिरण्यसौवर्णिके यत्राऽसौ अहिरण्य-सौवर्णिकः / उपलक्षणत्वात् ३क्षण सर्वपरिग्रहरहिते, पा०) रजतसुवर्ण-मयकलशादिरहिते, ध० 3 अधि०। अहियहिय-त्रि०(अहितहित) अतिबहुकादिषु तथाविधे भोजने। पिं०। | अहिराय-पुं०(अधिराज) मौलपृथिवीपतौ, बृ० 3 उ०।

Page Navigation
1 ... 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078