Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1072
________________ अहिरियया 888- अभिधानराजेन्द्रः - विभाग 1 अहुणोववण्णग अहिरियया-स्त्री०(अहीकता)निर्लज्जतायाम्,उत्त०३४अ० पिं० / अहीय-त्रि०(अधीत) आगमिते, "उवयारो त्ति वा अहीतं ति वा आगमियं अहिरीमण-त्रि०(अहीमनस्) लज्जाकारिणि शीतोष्णादौ परीषहे, | ति वा एगट्ठ'। नि०चू०१ उ०। स्था०। आचा०१ श्रु०६ अ०२ उ० अहीयसुत्त-त्रि०(अधीतसूत्र) गृहीतसूत्रे, "सम्म अहीयसुत्तो, ततो धा०(परि) परणे / "परेरग्घाडाऽग्यवोद्धमाऽगंमा- | विमलयरबोहजोगाओ'। पं०व०१ द्वार। ऽहिरेमाः" |८४११६६।अहिरेमइ पूरइ, पूरयते / प्रा०४ पाद। / अहीरग-न०(अहीरक) छिद्यमानस्यैव न विद्यते हीरिकाः तन्तुलक्षणा अहिलघं(ख)-धा०(काङक्ष) अभिलाषे, काहे राहाऽहिला- मध्ये यस्य तदहीरकम्। तन्तुहीने, प्रव०४ द्वार। ऽहिला-वच०। 84162 / इत्यादिसूत्रेण काङ्क्षतेरहिलंघा- | अहुणाधोय-त्रि०(अधुनाधौत) अचिरौते, अपरिणतेच। दश०५ अ० ऽहिलंखाऽऽदेशः / अहिलंखइ, अहिलंघइ / प्रा०४ पाद। अहुणुव्वासिय-त्रि०(अधुनोद्वासित)अचिरोद्वासिते, ओघा अहिलाण-न०(अहिलान) मुखबन्धनविशेषे, ज्ञा०१७ अ०। मुखसंयमने, साम्प्रतोद्वासिते, व्य०४ उ०। जं०३ वक्ष०ा औ०। कविके, ज्ञा०४ अ०। अहुणोवलित्त-त्रि०(अधुनोपलिप्त) साम्प्रतोपलिप्ते, दश० 5 अ०। अहिलावित्थी-स्त्री०(अभिलापस्त्री) अभिलप्यत इत्यभिलापः, स एव अहुणोववण्णग-त्रि०(अधुनोपपन्नक) अचिरोपपन्ने, स्था०। स्त्री। स्त्रीलिङ्गाभिधाने शब्दे, यथा- शालामालासिद्धि-रिति। सूत्र०१ अधुनोपपन्नो देवो देवलोकेश्रु०४ अ०१० उ० तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेज्जा माणुसं लोग अहिलोयण-न०(अभिलोकन) अभिलोक्यते अवलोक्यते यत्र | हव्वमागच्छित्तए, णो चेवणं संचाएइ हव्वमागच्छित्तए। तं जहातदभिलोकनम् / उन्नतस्थाने, प्रश्न०४ संव०द्वार। अहुणोव्वन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिए गिद्धे अहिवइ-पुं०(अधिपति) नायके, स्था०५ ठा०१ उ०। रक्षके, जं. गढिए अज्झोववन्ने / से णं माणुस्सए कामभोगे णो आढाइ, णो १वक्ष०ा नरेन्द्रे, प्रश्न०४ आश्रद्वार। परियाणाइ, णो अटुं बंधइ, णो णियाणं पगरेइ, णो ठिइप्पकप्पे अहिवइजंभग-पुं०(अधिपतिजृम्भक)राजादिनायकविषये जृम्भके, पकरेइ, अहुणोववन्ने देवे देवलोगेसु दिव्येसु कामभोगेसु भ०१४ उ०८ उ०। मुच्छिए गिद्धे गढिए अज्झोववन्ने / तस्स णं माणुस्सए पेडे अहिवडत-त्रि०(अधिपतत्) आगच्छति, ओघ०) वोच्छिन्ने विच्छिन्ने दिव्वे संकंते भवइ भवित्ता अहुणोववन्ने देवे अहिवासण-न०(अधिवासन) शुद्धिविशेषाऽऽपादनेन बिम्ब प्रतिष्ठायोग्य देवलोएसु दिव्वेसु काम-भोगेसु मुच्छिए० जाव अज्झोववन्ने। ताकरणे, पञ्चा०८ विव० तस्स णमेवं भवइ इयहिं गच्छं, मुहुत्तं गच्छं० तेणं कालेणमप्पाउया माणुस्सा कालधम्मुणा संजुत्ता भवइ / इच्चेएहिं अहिसक्कण-न०(अभिष्वष्कण) विवक्षितकालस्य संवर्द्धने परतः करणे, तिर्हि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुस्सं लोग बृ०१ उ०॥धा हव्वमागच्छित्तए, नो चेव णं संचाएइ हव्वमागच्छित्तए, अहिसरिय-त्रि०(अभिसृत) प्रविष्ट, आ०म०द्वि० अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए अहिसहण-न०(अधिसहन) तितिक्षणे, स्था०६ ठा०। अगिद्धे अगढिए अणज्झोववन्ने, तस्स णमेवं भवइ-अस्थि णं अहीकरण-न०(अधीकरण) अधीरबुद्धिमान् पुरुषः, स तं करोतीत्य- मम माणुस्सए भवे आयरिएइ वा उवज्झाएइ वा पवत्तेइ वा धीकरणम् / कलहे, नि०चू०१० उ०। थेरेइ वागणीइ वा गणहरेइ वा गणावच्छेएइ वा, जेसिं पभावेणं अहीण-त्रि०(अधीन) स्वायत्ते, प्रश्न०४ संव० द्वार। मए इमा एयारूवा दिव्वा देवड्डी, दिव्वा देवजुई, दिव्वे देवाणुभावे लद्धे पत्ते अमिसमण्णागए। तं गच्छामि णं तं * अहीन-त्रिका अन्यूने, ''अहीणपडिपुण्णपंचिंदियसरीरा'' अहीनान्य भगवंतं वंदामिणमंसामि सक्कारेमि सम्माणेमिकल्लाणं मंगलं न्यूनानि स्वरूपतः प्रतिपूर्णानि लक्षणतः पञ्चा-ऽपीन्द्रियाणि यस्मिन् देवयं चेइयं पज्जुवासेमि // 1 // अहुणोववन्ने देवे देवलोगेसु तत् तथाविधं शरीरं यस्याः सा तथा / औ०। ज्ञा०। विपा० भ० दिव्वेसु कामभोगेसु अमुच्छिए० जाव अणुज्झोववन्ने / तस्स अहीनमङ्गोपाङ्गप्रमाणतः परिपूर्णपञ्चेन्द्रिय, प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं णं एवं भवइ- एस णं माणुस्सए भदे णाणीइ वा तवस्सीइ वा यस्य सोऽहीनपरिपूर्णपञ्चेन्द्रिय-शरीरोऽहीनप्रतिपुण्यपञ्चेन्द्रियशरीरो अइदुक्करदुक्करकारगे तं गच्छामिणं भगवंते वंदामि णमंसामि० वा / स्था०६ ठा० कल्पन जाव पज्जुवासामि / / 2 / / अहुणोववन्ने देवे देवलोगेसु० जाव अहीणक्खर-न०(अहीनाक्षर) एकेनाप्यक्षरेणाऽहीने, ग०२ अधिo अणज्झोववन्ने तस्स णमेवं भवइ- अस्थि णं मम माणुस्सए सूत्र०। गुणे, अनु०। गा विशे०। संघा०। ('हीणक्खर' शब्दे कथा वक्ष्यत) भवे मायाइ वा० जाव सुण्हाइवा, तं गच्छामि णं तेसिमंतियं अहीणदेह-त्रि०(अहीनदेह) परिपूर्णदेहाऽवयवे, व्य०३ उ० पाउडभवामि / पासंतु ता मे इमं एयारूवं दिव्वं देवड्डिं, दिव्वं

Loading...

Page Navigation
1 ... 1070 1071 1072 1073 1074 1075 1076 1077 1078