Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1070
________________ अहिणउलमयमयाहिवयसुह ८८६-अभिवानराजेन्द्रः-विभाग१ अहिपच्चुअ अहिणउलमयमयाहिवयमुह-त्रि०(अहिनकुलमृगमृगाऽधिप-प्रमुख) | पूरणीयाः, तत इदमखण्डतामेष्यतीति प्रबुद्धेन प्रातर्जातप्रमोदेन तथैव भुजगबभुहरिणसिंहप्रभृतिके, प्रमुखग्रहणादश्वमहिष्यादि-परिग्रहः / चक्रे। समपादि भगवानखण्ड-वपुः, सन्धयश्च मिलिताश्चन्दनलेपमात्रेण पञ्चा०२ विव०। क्षणमात्रेण। भगवन्तं विशुद्धश्रद्धया संपूज्य भुक्तवान्। पण्याजीवः पीवरां अहिणंदण-पुं०(अभिनन्दन)अस्यामवसर्पिण्यांजाते भरतक्षेत्रीये चतुर्थे मुदमुद्दहन्ददौ च गुडादि मेदेभ्यः। तदनन्तरं तेन वणिजा मणिजातमिव तीर्थकरे, ध०२अधिo यथा च विविधतीर्थकल्पे - प्राप्य प्रहृष्टन शून्यखेटके पिप्पलतरोस्तले वेदिकाबन्धं विधायसा प्रतिमा "अवन्तिषु प्रसिद्धस्य, सिद्धस्येद्धतरायते। मण्डिता। ततः प्रभृति श्रावकसंघाश्चातुर्वर्ण्यलोकाश्चतुर्दिगन्ता-दागत्य अभिनन्दनदेवस्य, कल्पं जल्पामिलेशतः" // 1 // यात्रोत्सवं सूत्रयितुं प्रवृत्ताः / तत्र अभयकीर्तिभानुकीर्तिअम्बाराजइह कुले इक्ष्वाकुवंशमुक्तामणेः श्रीसंवरराजसूनोः सिद्धार्था कुलास्तत्र मठपत्याचार्याश्चैत्यचिन्तांकुर्वते स्म। अथ प्राग्वाटवंशावतंसेन कुक्षिसरसीराजसूनोः सिद्धार्थाकुक्षिसरसीराजहंसस्य कपि-लांछनस्य थाहडात्मजेन साधुहालाकेन निरपत्येन पुत्रार्थना विरचितमुपयाचामीकररुचेः स्वजन्मपवित्रितश्रीकोशलापुरस्य सार्द्धधनुःशतत्रितयो- चितकम् - यदि मम तनुजो जनिता, तदाऽत्र चैत्यं कारयिष्यामीति / च्छ्रायकायस्य चतुर्थतीर्थेश्वरस्य श्रीमदभि-नन्दनदेवस्य चैत्यं क्रमेणाधिष्ठायकत्रिदशसान्निध्यतः पुत्रस्तस्योदपद्यत कामदेवाख्यः / मालवदेशान्तर्वर्तिमङ्गलपुरप्रत्यासन्नायां महाटवीगतायां मेदपल्ल्या- ततश्चैत्यमुचैस्तरशिखर-मचीकरत्साधुहालाकः। क्रमात्साधुभावडम्य मासीत् / तस्यां त्रिविधचित्रपाप-कर्मवतायामजातनिर्वेदा मेदाः दुहितरं परिणायितः कामदेवः। पित्राऽपि माहाग्रामादाहूय मलयसिंहादयो प्रतिवसन्ति स्म / अन्यदा तुच्छ-म्लेच्छ सैन्येन तत्रोपेत्य भग्नं देवार्चकाः स्थापिताः। महणियाभिख्यो मेदः स्वाङ्गुली भगवदुद्देशेन तजिनायतनम्, नवखण्डीकृतं च / प्रमदोद्धरतया दुरधिष्ठायका- कृत्तवान् किलाहमस्य भगवतोऽङ्गुलीवर्द्धितः सेवक इति / नीकालिकालदुर्ललितानामकल-नीयतया प्रतिहतप्रणतजनबिम्बमपि भगवद्विलेपनचन्दनगलनाच तस्याऽङ्गुलिः पुनर्नवीबभूव। तमतिशयतचैत्यालङ्कारभूतं भगवतो-ऽभिनन्दनदेवस्य बिम्ब केचित्सप्तखण्डा- मतिशायिनं निशम्य श्रीजयसिंहदेवो मालवेश्वरः स्फुरद्भक्तिप्राग्भारनीत्याहुः। तानिच शकलानि संजातमनःखेदैर्मेदैः संमील्य एकत्र प्रदेशे भास्वराऽन्तःकरणः स्वामिनं स्वयमपूजयत् / देवपूजार्थं चतुर्विशतिधारितानि / एवं बंहीयसि गतवत्यनेहसि हरहसितगुणग्रामाऽभिरामाद् हलकृष्यां भूमिमदत्त मठपतिभ्यः। द्वादशहलवाह्यांचाऽवनी देवार्चकेभ्यः धारादुपेत्य नित्यं वणिगेकः स्वकलाच्छेको वइजाभिख्यस्तत्र प्रददाववनिपतिः। अद्याऽपि दिग्मण्डलव्यापिप्रभाववैभवो भगवानभिक्रयाक्रयिकरूपं वाणिज्यमकार्षीत् / स च परमार्हतः / ततः प्रत्यहं नन्दनदेवः तत्र तथैव पूज्यमानोऽस्ति। गृहमागत्य देवमपूपुजत्। सत्यकृतायां देवपूजायां न जातु बुभुजे। ततः "अभिनन्दनदेवस्य, कल्प एष यथाश्रुतम्। पल्लीपल्लीमुपेयिवानेकदाऽनेकदारुणकर्मभिः तैरभिदधे स अल्पीयान् रचयांचक्रे श्रीजिनप्रभसूरिभिः" ||1|| श्राद्धः / किमर्थं त्वमेहिरेयाहिरां कुरुषे अस्यामेव पल्ल्याम् ?, वणिगुचितभोज्यपूरणकल्पवल्यां वल्भ्यां किं न भुड्क्षे ? ततश्च भणितं इति सकलभूवलयनिवासिलोकाऽभिनन्दनस्य श्री अभिनन्दन-देवस्य वणिजा भो राजन्याः ! यावदहमहन्तं देवाधिदेवं त्रिभुवनकृतसेवनं न कल्पः। ती०३२ कल्प। पश्यामि, न पूजयामि चेत्, तावत् न वल्भ्यां प्रगल्भे / किरातैर्जगदे- | अहिणव-त्रि०(अभिनव) नूनविशिष्टवर्णादिगुणोपेते, रा०ा यद्येवं देवं प्रति तव निश्चयस्तदा तुभ्यं दर्शयामस्त्वदभिमतं दैवतम्। अहिणवसड्ड-पुं०(अभिनवश्राद्ध)व्युत्पन्नश्रावके, पिं०] विणिजा प्रोचे-तथाऽस्तु।ततस्तैस्तानिनवापि वा सप्तापि वा खण्डानि अहिणिवोह-पुं०(आभिनिबोध) अर्थाऽभिमुखो नियतः प्रतिस्व-रूपको यथा-ऽवयवन्यासं संयोज्य दर्शितं भगवतोऽभिनन्दनस्य बिम्बं, तद्वसु बोधविशेषोऽमिनिबोधः / मतिज्ञाने, अभिनिबुध्यते-ऽस्मादस्मिन् वेति सूचितरम्यमाणपाषाणघटितं विलोक्य प्रमुदितमुदितवासना-ऽतिशयेन अभिनिबोधः / मत्यावरणक्षयोपशमे। प्रज्ञा० 26 पद। तेन वणिग्वरेण ऋजुमनसा नमस्कृतस्तिरस्कृतदुरन्त-दुरितो भगवान्, पूजितश्च पुष्पादिभिश्चैत्यवन्दना च विरचिता / ततः स तत्रैव अहिण्णु-त्रि०(अभिज्ञ) संयोगादेर्जस्य लुक् ञस्य णत्वद्वित्थे, "ज्ञो भोजनमकरोत् / गुरुतराऽभिग्रह इत्थंकारं प्रतिदिनं जिनपूजानिष्ठा णत्वेऽमिज्ञादौ" / 8 / 1 / 16 1 इति णकारादुत्तरस्यात उः / मनुतिष्ठति सति तस्मिन् वणिजि अपरेधुरुधदविवेकाऽतिरेक- अहिण्णु / प्रा० 1 पाद। ज्ञो ञः"||२१३ / इति ञस्य लुक. बहुलै हलैस्तस्मात् किमपि द्रव्यं धनायद्भिः तबिम्बशकलानि अहिजो। प्रा०२ पाद। प्राज्ञे, वाचा . युतकीकृत्य क्वचिदपि संगोपितानि, वृत्ते यावत्पूजावसरे तां अहितत्त-त्रि०(अभितप्त) अत्यन्तपीडिते, उत्त०२ अ०॥ प्रतिमामनालोक्य नाऽसौ बुभुजे, ततस्तेन विषण्णमनसा विहितं अहित्ता-अव्य०(अधीत्य) पठित्वेत्यर्थे,"अट्टामेयं बहवे अहित्ता, लोगसि भयानकमुपवासत्रयम्।अथस मेदैः अपृच्छि- किमर्थं नाऽश्वासि ? स जाणंति अणागताई"। सूत्र०१ श्रु०१२ अ० यथातथ्यमेवाऽकथयत् / इतः किरातव्रातैरवादि- यदि अस्मभ्यं गुडं ददासि तदा तुभ्यं दर्शयामः, तं देवम् / वणिजा बभाणेवितरिष्याम्य- अहिदट्ठ-न०(अहिदष्ट) सर्पदशने, पञ्चा०१८ विव० वश्यमिति। तत स्तैः तत्सकलमपि शकलानां नवकं सप्तकं वा प्राग्वत् अहिदट्ठाइ-त्रि०(अहिदष्टादि) सर्पदशनप्रभृतौ, "अहिदट्ठाइसु-छयाइ संयोज्य प्रकटीकृतम्। दृष्टं च तेन संयोज्यमानं तद् बिम्बं सुतरां निषाद वजयंतीह तह सेसं"। पञ्चा०१८ विवा संस्पर्शविषादकलुषितहृदयः समजनि / स श्राद्धधुरीणस्तदनु अहिधारणा-स्त्री०(अभिधारणा) प्रस्विन्नो यद्बहिरवतिष्ठते सात्विकतयाऽभिग्रहमग्रहीत् - यावदिदं बिम्बमखण्डं न विलोकये, न तावदोदनमश्वामि / तस्येत्थमनुदिवसमुपवसतः तबिम्बाऽधिष्ठायकैः वातागमनमार्ग तस्मिन्, आचा०१ श्रु०१ अ०७ उ०। स्वप्ने निजगदे- यदस्य बिम्बस्य नव-खण्डसन्धयश्चन्दनलेपेन | अहिपचुअ-धा०(ग्रह)"ग्रहो वल-गेण्ह-हर-पङ्ग-निरुवारा

Loading...

Page Navigation
1 ... 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078