Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहिंसा ८८३-अभिधानराजेन्द्रः-विभाग 1 अहिगरण भवति। अस्मिन्नात्मनि, स्याद्भवेत्, सर्व यथार्थमिति संबन्धः। किंभूते | अहिगमास-पुं०(अधिकमास) अभिवर्द्धितमासे, ज्यो०१ पाहु०। तत्र ? संकोचादिः संकोचनादिः, आदिशब्दात् प्रसरणम्।धर्मः स्वभावो | अहिगय-त्रि०(अधिकृत) प्रस्तुते, विशेला पञ्चा०ाभावे क्तः, अधिकारे, यस्य स तथा, तस्मिन्, संकोचादि-धर्मकत्वं चाऽस्य ना विशेष सूक्ष्मेतरशरीरव्याप्तेः। किंतत्स्यादित्याह - (धर्मादेवंग-त्यादि)धर्मेण * अधिगत-त्रि०। परिज्ञाते,अनु० गीतार्थे,व्य० 1 उ०। दीक्षादिगमनमवं, गमनमधस्ताद्भवति अधर्मेण ज्ञानेनचाऽपवर्गः, इत्यादिकं वचनमिति गम्यते। यथार्थ निरुपचरितं, सर्वमेव निरवशेषमेव, तुशब्दः प्रतिपत्त्याऽङ्गीकृते प्राप्ते, पञ्चा०२ विव०। पूरण इति // 7 // अहिगयगुणवुड्डि-स्त्री०(अधिकृतगुणवद्धि) सम्यक्त्वादिगुणवर्द्धने, उपसंहरन्नाह पञ्चा०२ विवन विचार्यमेतत्सदबुद्ध्या, मध्यस्थेनान्तरात्मना। अहिगयजीव-पुं०(अधिकृतजीव) प्रस्तुतसत्त्वे,यथा दीक्षा- ऽधिकारे प्रतिपत्तव्यमेवेति, न खल्वन्यः सतां नयः ||8|| दीक्षणीय इति। पञ्चा०२ विवा विचार्य विचारणीयम्, एतद्यदनन्तरमहिंसादि विचारितं, सद्-बुद्ध्या अहिगयजीवाजीव-त्रि०(अधिगतजीवाजीव)अधिगतौ सम्य-विज्ञातौ शोभनप्रज्ञया, मध्यस्थेनाऽपक्षपतितेन, अन्तरात्मना जीवेन, मनसा जीवाजीवौ येन स तथा / जीवाऽजीवयोः परमार्थतो विज्ञानवति, राधा वा न केवलं विचार्य, तथा प्रत्तिपत्तव्यमेव, न तु, न स्वीकर्तव्यम् / अहिगयट्ठ-पुं०(अधिगताऽर्थ) अधिगतोऽर्थो येन स तथा, अधिगताऽर्थो इतिशब्दो विवक्षिताऽर्थपरिसमाप्तौ। अथकस्मात् प्रतिपत्त-व्यमेवेत्याह- वाऽर्थावधारणात्, तत्त्वज्ञे, दशा०१० अ० न खलु नैव, अन्य उक्तनय-विलक्षणः, सतां सत्पुरुषाणां, नयो न्याय अहिगयतित्थविहाया-पुं०(अधिकृततीर्थविधातृ)वर्त्तमानइति // 8 // हारि०१६ अष्ट०। द्वा०। विशे०) प्रवचनकर्तरि भगवति महावीरे, पञ्चा०६ विव०। अहिंसालक्खण-पुं०(अहिंसालक्षण) अहिंसा प्राणिसंरक्षणं, लक्षणं अहिगयरगुण-पुं०(अधिकतरगुण)प्रकृष्टतरगुणे,पंचा० 18 विव०। चिह्न यस्य स अहिंसालक्षणः / सत्त्वाऽनुकम्पाऽनुमेयसंभवे, पा०। अहिगयविसिट्ठभाव-पुं०(अधिगतविशिष्टभाव) प्रस्तुतप्रकृष्टशुभाऽध्यदयाचिह्ने, ध०३ अधिo वसाये, पञ्चा० 16 विव०। अहिंसासमय-पुं०(अहिंसासमय) अहिंसाप्रधाने आगमे, संकेते चोपदेशरूपे, सूत्र०१ श्रु०११ अ०। अहिगयसुंदरभाव-पुं०(अधिकृतसुन्दरभाव)प्रस्तुतशोभन- परिणामे, पञ्चा०१८ विव०॥ अहिंसिय-त्रि०(अहिंसित)अमारिते, सूत्र० 1 श्रु०१ अ० 4 उ०) अहिकंखंत-त्रि०(अभिकाङ्क्षत्) अभिलषति, अहिकखंतेहिं अहिगरण-न०(अधिकरण)अधिक्रियतेऽधिकारीक्रियतेदुर्गतावात्मायेन सुभासियाई। पं० व०४ द्वार। तदधिकरणम् / बाह्ये वस्तुनि, स्था० 2 ठा० 1 उ०। आव०। प्रव०। अहिकरण-न०(अधिकरण)नरकतिर्यग्गतिषु,आत्मनोऽधिकरणं वा पापोत्पत्तिस्थाने, आतु०। दुरनुष्ठाने, प्रश्र० 3 संव० द्वार / स्वपक्षपरपक्षविषये विग्रहे, स्था०७ठा०। राटौ, तत्करवचने च। कल्प० तुल्यसत्त्वे इत्यर्थः / कलहे, नि० चू०४ उ० 6 क्ष०ा कलहे, ग० 3 अधिo। खड्गनिवर्त्तनादौ, ज्ञा० 5 अ० औ०। अहिकरणी-स्त्री०(अधिकरणी)सुवर्णकारोपकरणे,स्था०८ ठा०। सूत्र०। कषायाद्याश्रयभूते हलशकटादौ, भ० 7 श० 1 उ०॥ अहिकिच्च-अव्य०(अधिकृत्य) प्रतीत्येत्यर्थे, "पडच त्ति वा पप्प त्ति वा (अधिकरणस्य कर्त्तव्यता क्षामणा च 'अधिगरण' शब्देऽस्मिन्नेव भागे अहिकिच त्ति वा एगट्ठा' / आ० चू०१ अ01 572 पृष्ठे 571 पृष्ठे च उक्ता, नवरं चातुर्मास्ये) अहिग-त्रि०(अधिक) विशिष्टे, पञ्चा० 3 विव०। वासावासं पजोसवियाणिं नो कप्पइ निग्गंथाण वा निग्गंथीण अहिगगुणत्थ-त्रि०(अधिकगुणस्थ) अधिकगुणवर्तिनि, षो०७ विव०। वा परं पञ्जोसवणाओ अहिगरणं वइत्तए, जे णं निग्गंथो वा अहिगत्त-न०(अधिकत्व) विशिष्टतरत्वे, पञ्चा०३ विव०। निग्गंथीवा परं पञ्जोसवणाओ अहिगरणं वयइ, सेणं 'अकप्पेणं अहिगम-पुं०(अधिगम) विशिष्टपरिज्ञाने, प्रव० 146 द्वार / अवबोधे, अज्जो वयसि'त्ति वत्तट्वे सिया,जे णं निग्गंथाण वा निग्गंथीण स्था० 7 ठा०। ''णांणं ति वा संवेदणं ति वा अहिगमो त्ति वा वेयणि वा परं पजोसवणाओ अहिगरणं वयइ, से णं निहियव्वे त्ति" / आ० चू० 1 अ०॥ सिया || * अभिगम-पुं० उपचारे, "अभिगमेणं अभिगच्छंति" / औ०। (वासावासं पञ्जोसवियाणमित्यादि) चतुर्मासकं स्थितानां नो कल्पते ('अभिगम' शब्देऽस्मिन्नेव भागे 712 पृष्ठेऽस्य भेदा उक्ताः) साधूनां साध्वीनां च पर्युषणातः परम्, अधिकरणं, रादिः, तत्कर अहिगमण-न०(अधिगमन) परिच्छेदने, विशे०। वचनमपि अधिकरणं, तत् वक्तुं न कल्पते / अथ यः अहिगमरुइ-पुं०(अधिगमरुचि) स्त्री०। सम्यक्त्वभेदे, तद्वतिचा प्रव० कोऽपि साधुर्वा साध्वी वा परं पर्युषणातः अधिकरणं क्लेशकारि वचनं 145 द्वार। (568 पृष्ठे तथा 712 पृष्ठे चाऽस्मिन्नेव भागे अधि० अभि० वदति, स एवं वक्तव्यः स्यात्-यत् हे आर्य ! त्वमकल्पेन अनाचारेण प्रकरणे द्रष्टव्यम्) वदसि, यतः पर्युषणादिनतोऽर्वाक् तद्दिने एव वा यदधिकरणमुत्पन्न

Page Navigation
1 ... 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078