Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1044
________________ अस्समेह 860 - अभिधानराजेन्द्रः-विभाग 1 अस्साववोहितित्थ अस्समेह-पुं०(अश्वमेध) अश्वो मेध्यते हिंस्यतेऽत्र। मेध-घञ्। यज्ञभेदे, वाचा 'षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि / अश्वमेधस्य वचनाद्, न्यूनानि पशुभिस्त्रिभिः" ||1|| अनु०। विशे० स्था०। अस्ससेण-पुं०(अश्वसेन) पार्श्वनाथस्य जिनस्य पितरि, प्रव० 11 द्वार। आव०। चतुर्दशे महाग्रहे, चं० प्र०२० पाहु०। सू० प्र०ा स्था०। अस्साउद्दिण्ण-त्रि०(असादोदीर्ण) असादनेन कर्मणोदीरिते, प्रश्न०३ आश्र० द्वार। अस्साएमाण-त्रि०(अस्वादयत) ईषत्स्वादयति इक्षुखण्डादेरिव बहु त्यजति, भ० १२श०१ उ०। आचा०। अस्सात-पुं०(आस्वाद) रसनाऽऽह्लादके स्वादे, बृ०१उ०। अस्सामित्त-न०(अस्यामित्व) निःसङ्गतायाम्, पं०व०७द्वार। अस्सावबोहितित्थ-न०(अश्वावबोधितीर्थ) स्वनामख्याते तीर्थे, तीन नडिऊण सुव्वयजिणं, परोवयारिकरसिअमसिअरुइं। अस्साववोहितिथिस्स कप्पमप्पं भणाडि अहं / / 1 / / "सिरिमुणिसुव्ययसामी उप्पन्नकेवलो विहरंतो एगयाए इड्डपुराओ एगयाए ठाणगरयणिए सहिजोअणाणि लंघिअ पारद्धअस्समेहजपणेण जियसत्तुराइआ निअसेणा - तुरंगमं सव्वलक्खणसंपन्नं होमिउं मुच्छिओ। इमो अट्टज्झाणाओदुग्गइंजाहित्ति पडिबोहेउं लाडदेसमंडणे नम्मयानईअलंकिए भरुअच्छनयरे कोरिटवणं पत्तो। समवसरणे गया लोआ वंदिउं, राया वि गयारूढो आगम्भ भगवंतं पणमिओ। इत्थंतरे सो हरी सिच्छाए विहरतो नियत्तपुरिसेहिं समं तत्थागओ सामिणो रूवमप्पडिरूवं पासिंतो निचलो संजाओ। सुआ य धम्मदेसणा। तेण भाणिओ असो पुव्वभवो भगवया। जहा पुव्वभवे इहेव जंबुद्दीवे अवरविदेहे पुक्खलविजए चंपाए नयरीए सुरसिद्धो नाम राया अहमासि, मज्झपरममित्तं तुम मइसारो नाम मंती हुत्था। अहं नंदणगुरुपायमूले दिक्खं पडिवज्जिय पत्तो पाणयकप्पे / तत्थ वीसं सागरोवमाइं आउं परिपालित्ता तओ चुओ हं तित्थयरो जाओ। तुमं च उवजिअ नराओ भारहे यासे पउमि णिसंडनयरे सागरदत्तो नाम सत्थवाहो अहेसि मिच्छदिट्ठी विणीओ अ। अन्नया तुमए कारियं सिवाययणं, तप्पूयणत्थं च आरामो रोविओ। भावओ अएगो तस्स चिंताकरणे निउत्तो, गुरुआए से णं सव्यओ वि किरिआओ सव्वाचिंतो तुमं कालं गमेसि, जिणधम्मनामएणं सावएणं तुज्झ जाया परमा मित्ती, तेण सद्धिं एगया गओ तुम साहुसगासे। तेहिं देसणंतरे भणियं-जो कारवेइ पडिमं, जिणाण अंगुट्ठपव्वमित्तम्मि / तिरिनरयगइदुवारे, नूणं तेणऽगला दिण्णा ||1|| एवं सोऊण तुमे गिहिमागंतूण कारिआ हेममई जिणिंदपडिमा, पइहाविऊण तिसंझं पूइउमाढत्तो / तं अन्नदिअहे संपत्ते माहमासे लिंगपूरणपव्वं आराहेउं तुमं सिवाययणं पत्तो। तओ जडाधारीहिं विरसं विअ घयं कुंभीओ उत्तरिओ लिंगपूरणत्थं / तत्थ लग्गाओ घयपिपीलियाओ, जमिएहि निद्दयं पाएहिं मद्दिजमाणओ दद्रूण सिरं धूणित्तासारिउंलग्गो तुम। अहो ! एएसिंदसणीण वि निद्दयया। अम्हारिसा गिहिणो वराया कहं जीवदयं पालइस्संति ? तओ निअचेलं चलेहिं ताओ पउमज्जिया रुट्ठो तुम तेहिं निज्झत्थिउरे धम्मसंकरकारयअरहंतपासंडीहिन विडविओसित्ति। तओ सो सव्वधम्मविमुहो जाओ, परमकिविणो धम्मरसिलोअंहंसंतो मायारंतेहिं तिरिआओ अबंधित्ता भवं भमिऊण जाओ तुमं रायवाहणं तुरंगमो। तुज्झ चेव पडिबोहणत्थं अम्हाण वि मित्थाणगमणं ति ! सामिणो क्यणं सुया तस्स जायं जाइस्सरणं। गहिआयसम्मत्त- मूलदेसविरई, पञ्चक्खायंसचित्तं फासुअं तेण नीरं च गिण्हइ, छम्मासे निव्वाहिअ त्ति अ सो मरिऊण सोहम्मे महिड्डिओ सुरो जाओ / सो ओहिणा मुणिअ पुव्वभवं सामिसमोसरणठाणे रयणमयं चेइअमकासी। तत्थ सुव्वयसामिणो पडिमं अप्पाणं च अस्सरूवं ठाविअ गओ सुरालयं / तओ अस्सावबोहतित्थं तं पसिद्ध / सो देवो जत्तिअसंघविग्घहरणेणं तित्थं पभावितो कालेण नरभवे सिज्झिहइ / कालंतरेण सउलिआविहारू त्ति तं तित्थं पसिद्धं / कहं ? इहेव जंबुद्दीवे सिंहलदीवे रयणदेसे सिरिपुरनयरे चंदगुत्तो राया। तस्स चंदलेहा भारिआ। तीसे सत्तण्हं पुत्ताणं उवरि नरदत्ता देवी आगहणेणं सुदंसणा नाम धूआ जाया, अहीअसकलविज्जा पत्ता जुव्वणं / अन्नया अत्थाणे पि उच्छंगरायाए तीसे धणेसरो नाम नेगमा० भरुअच्छाओ आगतो / विजपासडिअतियमुअगंधे वाणिए य छीयं / तेण 'नमो अरहंताणं' ति पढिअं सोउं मुच्छिआ सा, कुट्टिओ अ वाणियओ, पत्ते चेयणाए य जाइसरणमुवगया एसा दटूण धम्मबंधु त्ति मोइओ। रण्णा मुच्छाकारणं पुच्छिआए तीए भणिअं-जहाऽहं पुटवभवे भरुअच्छे नम्मयातीरे कोरिंटवणे वडपायवे सउलिआ आसी। पाउसे अ सत्तरत्तं महावुट्ठी जाया। अट्ठमदिणे छुहाकिलंता पुरे भमंती अहं वाहस्स घरंऽगणाओ आमिसं घित्तुं उड्डीणा, वडीसहे निविट्ठा य, अणुपयमागएण वाहेण सरेण विद्धा, मुहाओ पडिअंपलं, सरं च गिणिहत्ता गओ सोऽवट्ठाणं / तत्थ करुणं रसंती उव्वत्तणपरिअत्तणपरा दिट्ठा एगेण सूरिणा, सित्ताय जलपत्तजलेणं, दिन्नो पंचनमुक्कारो सद्दहिओ अमए। मरिऊण अहं तुम्ह धूआ जायं ति / तओ सा विसयविरत्ता महानिब्बंधेण पिअरे आपुच्छिय तेणेव संजत्तिएण सद्धिं पट्ठिआ वाहणाणं सत्तसएहिं भरुअच्छे, तत्थ पोअसयं वत्थाणं पोअसयं दव्वनिचयाणं, एवं चंदणागरुदारुणं धन्नजलिंधणाणं नाणा-विहपक्कन्नफलाणं, पहरणाणं एवं छसया पोआणं पण्णासं, सत्थधराणं पण्णासं पाहुडाणं, एवं सत्तसयवाहणजुत्ता पत्ता समुद्दतीरं। तओ रण्णा तं वाहणवूहं सिंहले सरअवक्खंदसंकिण्णा मजिआए सेण्णाए पुरक्खोभनिवारणाय गंतुं पाहुडं च दाउंसुदंसणाआगमणेणं विन्नत्तो राया तेण संजत्तिएण।तओ सो पञ्चोणीए निग्गओ। पाहुड दाऊण पणमिओ। कन्नाए य वेसमहूसवो अजाओ। दिलु तं चेइअं, विहिणा वंदिअंपूइअंच, तित्थोववासो अ कओ, रण्णा दिण्णे पासा पच्छिआ रायणा य अट्ट वेलाउलाई अवसया गामाणं अट्ठसया वप्पाणं अट्ठसया पुराणं दिग्णा, एगदिने अजत्तिभूमि तुरंगमो चरइ, तत्तिअं पुव्वदिसाए, जत्तिअं व हत्थी जाइ, तत्तिआ पच्छिमाए दिण्णा। उवरोहेण सव्वं पडिवण्णं / अन्नया तस्सेवायरियस्स से निअपुव्वभवं पुच्छइ। जहा- भयवं ! केण कम्मुणा अहं सउलिआ जाया, कहं च तेण वाहेण अहं निहयत्ति? आयरिएहिं भणिअं- भद्दे ! वेयड्डपव्वए

Loading...

Page Navigation
1 ... 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078