Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असोच्चा 858 - अभिधानराजेन्द्रः - विभाग असोचा छिन्नमस्तकस्तालः क्षीणो भवति, एवं मोहनीयं च कृत्वा क्षीणकृत्येति सोऽन्यत्र एकज्ञानादेकमुदाहरणं वर्जयित्वेन्यर्थः, तथाविधकल्पभावः / इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति / अथ त्वादस्येति / (एगवागरणेण व त्ति) एकव्याकरणा-देकोत्तरादित्यर्थः / करमादनन्तानुबन्ध्यादिस्वभावे तत्र क्षपिते सति ज्ञानावरणीयादि (पव्वावेज व त्ति) प्रव्राजयेद्रजोहरणादि-द्रव्यलिङ्गदानतः। (मुंडावेज क्षपयत्येवेत्यत आह - (तालमत्थेत्यादि) तालमस्तकस्येव कृतं क्रिया व त्ति) मुण्डयेत् शिरोलुञ्चनतः (उवएसं पुण करेज त्ति) अमुष्य पार्च यस्य ततालमस्तककृतं, तदेवंविधं च मोहनीयम् / (कट्ट त्ति) प्रव्रजेत्यादिकमुपदेशं कुर्यात् / “सद्दावईत्यादि" शब्दापातिप्रभृतयो इतिशब्दस्येह गम्यमानत्वात्, इतिकृत्वा इति हेतोः, तत्र यथाक्रम जम्बूद्वीप-प्रज्ञप्त्यभिप्रायेण हैमवतहरिवर्षरम्यकरण्यवतेषु, क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति, तालमस्तकमोहनीययोश्च क्षेत्रसमासाभि-प्रायेण तु हैमवतैरण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च क्रियासाधर्म्यमेव / यथा- तालमस्तक विनाशक्रियाऽवश्यंभाविता- तस्य भाव आकाशगमनलब्धिसंपन्नस्य तत्र गतस्य केवलज्ञानोत्पालविनाशा, एवं मोहनीयकर्मविनाशक्रियाऽप्यवश्यंभाविशेषक- दसद्भावे सति (साहरणं पडुच्च त्ति) देवेन नयनं प्रतीत्य (सोमणसवणे मविनाशेति। आह च- मस्तकसूचिविनाशे, तालस्य यथा धुवो भवति त्ति) सौमनसवनं मेरौ तृतीयं, (पंडगवणे त्ति) मेरौ चतुर्थ, (गहुए वत्ति) नाशः / तद्वत्कर्मविनाशोऽपि मोहनीयक्षये नित्यम् // 1 / / ततश्च गर्ने निम्ने भूभागे अधोलोकग्रामादौ (दरीए व त्ति) तत्रैव निम्नतरप्रदेशे कर्मरजोविकिरणकरं तद्विक्षेपकमपूर्वकरणम् असदृशाध्यवसाय (पायाले व ति) महापातालकलशे वलयामुखादी (भवणे व त्ति) विशेषमनुप्रविष्टस्याऽनन्तम, विषयानन्त्यात्, अनुत्तरं सर्वोत्तमत्वात, भवनवासिदेवनिवासे (पण्णरससु कम्मभूमीसु त्ति) पञ्चभरतानि निर्व्याघातं कुठ्यादिभिरप्रतिहननात्, निरावरणं सर्वथा स्वावरण पञ्चैरवतानि पञ्च महाविदेहा इत्येवंलक्षणासु कर्माणि कृषि-वाणिज्यादीनि क्षयात्, कृत्स्नं सकलार्थग्राहकत्वात्, प्रतिपूर्ण सकलस्वांशयुक्त तत्प्रधानभूमयः कर्मभूमयस्तासु (अड्डाइ इत्यादि) अर्द्ध तृतीयं येषां तयोत्पन्नत्वात्, केवलवरज्ञानदर्शनं केवलमभिधानतो वरज्ञानान्त- तेऽर्द्धतृतीयाः, तेच ते द्वीपाश्चेति समासः, अर्द्ध-तृतीयद्वीपाश्च समुद्रौ च रापेक्षया, ज्ञानंच दर्शनंचज्ञानदर्शनम्। समाहारद्वन्द्वः। ततः केवलादीनां तत्परिमितावर्द्धतृतीयद्वीपसमुद्राः, तेषां, स चासौ विवक्षितो देशरूपो कर्मधारयः / इह च क्षपणाक्रमः "अण्णमिच्छमीससम्म, अट्ठ भागोंशोऽर्द्धतृतीयद्वीपसमुद्रतदेकदेशभागः, तत्र। नपुंसित्थिवेयछवं च। पुमवेयं च खवेई, कोहाईए य संजलणे" 111 / / अनन्तरं केवल्यादिवचनाश्रवणे यत्स्यात्, तदुक्तम्, अथ इत्यादिग्रन्थान्तरप्रसिद्धो न चायऽमिहाऽऽश्रितः, यथा कथशित्क्षप तच्छ्यणे यत्स्यात् , तदाऽऽहणामात्रस्यैव विवक्षितत्वादिति। सोचा णं भंते ! केवलिस्स वा० जाव तप्पक्खियउवासियाए से णं भंते ! केवलिपण्णत्तं धम्मं आघवेज वा पन्नवेज वा वा केवलिपण्णत्तं धम्मं लभेज सवणयाए ? गोयमा ! सोचाणं परवेज वा ? णो इणढे समटे | नण्णत्थ एगणाएण वा केवलिस्स वा० जाव अत्थेगइए केवलिपण्णत्तं धम्म एवं जा एगवागरणेण वा। से णं भंते ! पव्वावेज वा मुंडावेज वा ? नो चेव असोचाए वत्तव्वया, सा चेव सोचाए वि भाणियव्वा, नवरं इणढे समढे, उवदेसं पुण करेजा। से णं भंते ! किं सिज्झइ० अमिलावो सोच त्ति, सेसं तं चेव गिरवसेसं० जाव जस्सणं जाव अंतं करेइ ? हंता सिज्झइ० जाव करेइ। से णं भंते ! किं मणपज्जवणाणावरणिजाणं कम्माणं खओवसमे कडे भवइ, उड्ढे होजा, अहे होजा, तिरिय होजा? गोयमा! उड्ढे वा होज्जा, जस्स णं केवलणाणावरणिज्जाणं कम्माणं खए कडे भवइ, से अहे वा होज्जा, तिरियं वा होजा, उड्ढ होजमाणे सद्दावइ णं सोचा केवलिस्स वा० जाव उवासियाए वा केवलिपण्णत्तं वियडावइ गंधावइ मालवंतपरियाएसु वट्टवेयड्डपध्वएसु होजा, धम्मं लभेज सवणयाए, केवलं बोहिं बुज्झेज्ज० जाव केवलणाणं उप्पाडेजा, तस्स णं अट्ठमं अट्ठमेणं अणिक्खित्तेणं तवोकम्मेणं साहरणं पडुच्च सोमणसवणे वा पंडगवणे वा होजा, अहे होज्जमाणे गड्डुए वा दरीए वा होज्जा, साहरणं पडुच पायाले वा अप्पाणं भावेमाणस्स पगइभद्दयाए तहेव० जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पज्जइ, से णं तेणं ओहिणाणेणं भवणे वा होज्जा, तिरियं होज्जमाणे पण्णरससु कम्मभूमीसु / समुप्पण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं असंखेन्जाई होजा, साहरणं पडुच्च अड्वाइजदीव-समुद्दतदेक्कदेसमाए होज्जा। अलोए लोअप्पमाणमेत्ताइं खंडाई जाणइ पासइ / से णं भंते ! ते णं मंते ! एगसमएणं केवइया होज्जा ? गोयमा ! जहण्णेणं कइसु लेस्सासु होजा? गोयमा ! छसु लेस्सासु होज्जा / तं एक्को वा दो वा तिण्णि वा उक्केसेणं दस, से तेणटेणं गोयमा ! जहा-कण्हलेस्साए० जाव सुक्कलेस्साए। से णं भंते ! कइसु एवं वुच्चइ, असोचा णं केवलिस्स वा० जाव अत्थेगइए णाणेसु होज्जा ?गोयमा! तिसुवा चउसु वा होज्जा, तिसु होजमाणे केवलिपण्णत्तं धम्मं लभेजसवणयाए, अत्थेगइए केवलि० जाव तिसु आभिणिवोहियणाणसुअणाणओहिणाणेसु होज्जा, चउसु नो लभेज सवणयाए० जाव अत्थेगइए केवलनाणं उप्पाडेजा, होज्जमाणे आमिणिबोहियनाणसुअणाणओहिणाणमणपज्जअत्थेगइए केवलनाणं नो उप्पाडेजा। वणाणेसु होज्जा / से णं भंते ! किं सजोगी होजा? एवं, (आघवेज त्ति) आग्राहयेच्छिष्यानर्थापयेता, प्रतिपादनतः पूजा जोगोवओगो संघयणसंठाणं उच्चत्तं आउयं च, एयाणि सव्वाणि प्रापयेत् / (पण्णवेज त्ति) प्रज्ञापयेद् भेदभणनतो बोधयेद्वा / (परवेज | जहा असोचाए तहेव भाणियव्वाणि। से णं भंते ! किं सवेदए ति) उपपत्तिकथनतः (णऽण्णत्थएगनाएण वत्ति) न इतियोऽयं निषेधः, | पुच्छा? गोयमा ! सवेदए वा होज्जा, अवेदए वा होज्जा। जइ

Page Navigation
1 ... 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078