Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1040
________________ असोच्चा ८५६-अभिधानराजेन्द्रः - विभाग१ असोच्चा चारित्रविशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि / (अज्झवसाणावरणिजाणं ति) संवरशब्देन श्रुताध्यवसायवृत्तेर्विवक्षितत्वात्तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वादध्यवसानावरणीयशब्देनेह भावचारित्रावरणीयान्युक्तानीति। पूर्वोक्तानेवाऽर्थान् पुनः समुदायेनाऽऽहअसोचाणं भंते! केवलिस्सवा० जावतप्पक्खिय-उवासियाए वा केवलिपन्नत्तं धम्मं लभेज सवणयाए, केवलं बोहिं बुज्झेजा, केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरं वासं आवसेजा, केवलेणं संजमेणं संजमेज्जा, केवलेणं संवरेणं संवरेजा, केवलं आमिणिबोहियनाणं उप्पा-डेजा० जाव केवलं मणपज्जवनाणं उप्पाडेज्जा० जाव केवलनाणं उप्पाडेजा ? गोयमा ! असोचा णं केवलिस्स वा० जाव उवासियाए वा अत्थेगइए केवलिपन्नत्तं धम्मं लभेज सवणयाए, अत्थेगइए केवलिपन्नत्तं धम्मं नो लभेज सवणयाए, अत्थेगइए केवलं बोहिं बुज्झेजा, अत्थेगइए केवलं बोहिं नो बुज्झेजा, अत्थेगइए केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वएज्जा, अत्थेगइए० जाव नो पव्वएज्जा,अत्थेगइए केवलं बंभचेरवासं आवसेज्जा, अत्थेगइए केवलं० जाव नो आवसेजा, अत्थेगइए केवलेणं संजमेणं संजमेजा, अत्थेगइए केवलेणं संजमेणं नो संजमेजा, एवं संवरेण वि अत्थेगइए केवलं आभिणिबोहियनाणं उप्पाडेजा, अत्थेगइए० जाव नो उप्पाडेजा, एवं० जाव मणपज्जवनाणं, अत्थेगइए केवलनाणं उप्पाडेजा, अत्थेगइए केवलनाणं नो उप्पाडेजा।से केण?णं भंते ! एवं वुबइ असोचा णं तं चेव० जाव अत्थेगइए केवलनाणं नो उप्पाडेजा ? गोयमा ! जस्स नाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, जस्सणं दंसणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ, एवं चरित्तावरणिज्जाणं जयणावरणिज्जाणं अज्झवसाणावरणिज्जाणं आमिणिबोहियनाणावरणिजाणं० जाव मणपज्जवनाणावर-णिज्जाणं कम्माणं खओवसमे नो कडे भवइ, जस्स णं केवलनाणावरणिजाणं० जाव खए नो कडे भवइ, से णं असोचा केवलिस्स वा० जाव केवलिपन्नत्तं धम्मं नो लभेज सवणयाए, केवलं बोहिं नो बुज्झेजा० जाव केवलनाणं नो उप्पाडेजा। जस्स णं नाणावरणिज्जाणं खओवसमे कडे भवइ, जस्स णं दरिसणावरणिजाणं खओवसमे कडे भवइ, जस्स णं धमंतराइयाणं एवं० जाव जस्स णं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ, से णं असोचा केवलिस्स वा० जाव केवलिपन्नत्तं धम्मं लभेज सवणयाए, केवलं बोहिं बुज्झेज्जा केवलनाणं उप्पाडेजा। (असोच्चा णं भंते ! इत्यादि) अथाऽश्रुत्वैव केवल्यादिवचनं यथा कश्चित्केवलज्ञानमुत्पादयेत् तथा दर्शयितुमाह तस्स णं भंते ! छटुं छटेणं अनिक्खित्तेणं तवोकम्मेणं उड्डं बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगइभद्दयाए पगइउवसंतयाए पगइपयणुकोहमाणमायालोभयाए मिउ महवसंपन्नयाए अल्लीणयाए भद्दयाए विणीययाए अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं विसुज्झमाणीहिं अलीणयाए तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विभंगे नामं अन्नाणे समुप्पजइ, से णं तेणं विभंगनाणसमुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेज्जाइं जोयणसहस्साई जाणए पासइ / से णं तेणं विभंगनाणेणं समुप्पन्नेणं जीवे विजाणए, अजीवे विजाणइ, पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ, से णं पुव्वामेव सम्मत्तं पडिवाइ, समणधम्म रोएइ, रोएता चरित्तं पडिवज्जइ, लिंगं पडिवज्जइ, तस्सणं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं सम्मईसणपज्जवेहि वड्डमाणेहिं, से विभंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ। (तस्स ति) योऽश्रुत्वैव केवलज्ञानमुत्पादयेत् , तस्य कस्यापि "छटुं छठेणमित्यादि' च यदुक्तम्, तत्प्रायः षष्ठतपश्चरणवतो बालतपस्विनो विभङ्गज्ञानविशेष उत्पद्यत इति ज्ञापनार्थमिति / (पगिज्झिय त्ति) प्रगृह्य, धृत्वेत्यर्थः / “पगइभद्दयाए" इत्यादीनि तु प्राग्वत्। (तयावरणिज्जाणं ति) विभङ्गज्ञानावरणीयानां (ईहापोहमग्गणगवेसणं करेमाणस्स ति) इहेहा सदाभिमुखा ज्ञानचेष्टा, अपोहस्तु विपक्षनिरासो, मार्गणं चाऽन्वयधर्मालोचनं गवेषणं तु व्यतिरेकधर्मालोचनमिति, (सेसं ति) असौ बालतपस्वी (जीवे वि जाणइ त्ति) कथञ्चिदेव, न तु साक्षाद्, मूर्तगोचरत्वात् तस्य / (पासंडत्थे त्ति) व्रतस्थान् (सारंभसपरिग्गहे त्ति) सारम्भान् सपरिग्रहान् सतः। किंविधान जानातीत्याह - (संकिलिस्समाणे वि जाणए ति) महत्या संक्लिश्यमानतया संक्लिश्यमानानपि जानाति (विसुज्झमाणे वि जाणइ त्ति) अल्पीयस्या विशुद्ध्यमानतया विशुद्ध्यमानानपि जानाति, आरम्भादिमतामेवंस्वरूपत्वात् / (से णं ति) असौ विभङ्ग ज्ञानी जीवाजीवस्वरूपपाखण्डस्थ-संक्लिश्यमानतादिज्ञापकः सन् (पुवामेव त्ति) चारित्र-प्रतिपत्तेः पूर्वमेव, (सम्मत्त त्ति) सम्यग्भावं (समणधम्मं ति) साधुधर्म (रोएइ त्ति) श्रद्धत्ते चिकीर्षति वा / (ओहीपरावत्तइ ति) अवधिर्भवतीत्यर्थः। इह च यद्यपि चारित्रप्रतिपत्तिमादावभिधाय सम्यक्त्वं परिग्रहीतं, विभङ्ग ज्ञानमवधिर्भवतीति पश्चादुक्तं, तथापि चारित्रप्रतिपत्तेः पूर्व सम्यक्त्वप्रतिपत्तिकाल एव विभङ्गज्ञानस्यावधिभावो द्रष्टव्यः,

Loading...

Page Navigation
1 ... 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078