Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहाछंद 866 - अभिवानराजेन्द्रः-विभाग 1 अहामग्ग भणितं प्रायश्चित्तं, तस्मिन् स्थाने यथाच्छन्दो विवर्द्धितं, विशेषेण वर्द्धितं | अहाणुपुव्वी-स्त्री०(यथानुपूर्वी) यथाक्रमे, ज्यो०२ पाहु०॥"अहाणुपुजानीहि। तच तथैवानन्तरमुपदर्शितम्। कस्माद्धि वर्द्धितं जानीहि इति | वीए स पत्थिया' / रा०। चत् ? उच्यते-प्रतिसेवनात्प्ररूपणाया बहुदोषत्वात्, इह पाश्वस्थित्व | अहातब-न०(यथातत्त्व) अभिधानार्थानतिक्रमे, अन्वर्थसत्यापने त्रयाणामपि संभवति / तद्यथा-भिक्षोर्गणावच्छेदिनः, आचार्यस्य च। / च / स्था०५ ठा०१ उ० दशा० शब्दार्थानतिक्रमे तत्त्वानतिक्रमे च। यथाच्छन्दत्वं पुनर्भिक्षोरेव / ततः पास्थिविषयं सूत्रं त्रिसूत्रात्मकं भ०२श०१ उकास्या० यथाच्छन्दविषयं त्वेकस्वरूपमिति। * यथातथ्य-न० सत्ये, कल्प०६०। व्य०। एकान्ततः यथा येन सम्प्रति कुशीलादीनां प्रायश्चित्तविधिमतिदेशत आह प्रकारेण तथ्यं सत्यं, 'तत्त्वं वा' तेन यो वर्ततेऽसौ यथातथ्यो 'यथातत्त्वं' पासत्थे आरोवण, ओहविभागेण वन्निया पुष्वं / वा / दृष्टार्थाविसंवादिनि, फलाविसंवादिनि च स्वप्नभेदे, भ०ा तत्र सव्वे वि निरवसेसा, कुसीलमादीण नायव्वा।। दृष्टार्थाविसंवादी स्वप्नः, किल कोऽपि स्वप्नं पश्यति,यथा- मह्यं फलं यैव पूर्व पाश्वास्थे प्रायश्चित्तस्योघेन, विभागेन वाऽऽरोपणप्रदानमु हस्ते दत्तं, जागरितस्तत्तथैव पश्यतीति। फलाविसंवादी तु किल कोऽपि पवर्णिता, सैव निरवशेषा ओघेन, विभागेन च ज्ञातव्या। यत्र तु विशेषः, गोवृषकुञ्जराधारूढमात्मानं पश्यति, बुद्धश्च कालान्तरे सम्पदं लभत सतवतु वक्ष्यते / गतं यथाच्छन्दसूत्रम्। व्य०१ उ० भ०। इति। भ०१६ श०६ उ०। जे भिक्खू अहाछंदं पसंसइ, पसंसंतं वा साइजइ॥१८८|| अहापज्जत्त-त्रि०(यथापर्याप्त) यथालब्धे, अणु०३ वर्ग०/ जे भिक्खू अहाछंदं वंदइ, वंदंतं वा साइजइ // 186 अहापडिरूव-त्रि०(यथाप्रतिरूप) उचिते, औ०। नि०चू०। येन अहच्छंद त्ति यकाररूपव्यञ्जनलोपे कृते, स्वरे व्यवस्थिते च प्रतिरूपेण साधूचितस्वरूपं तस्मिन्, विपा०१ श्रु०१अ० भवति / छन्दोऽभिप्रायः, यथाऽस्याभिप्रेतं तथा प्रज्ञापयन् अहाछंदो | अहापणिहिय-त्रि०(यथाप्रणिहित) यथाऽवस्थिते, "अहा-पणिहिएहिं भवति। तं जो पसंसति, वंदति वा तस्स चउगुरुगं, आणादिया य दोसा। | गाएहिं" भ०३ श०२ उ०। नि०चू०। (इतोऽग्रे व्यवहारेण गतार्थः) अहापरिग्गहिय-त्रि०(यथापरिगृहीत)परिग्रहणानुरूपेण स्वी-कृते, ____ कारणे पुण पसंसति वंदति वा "अहापडिग्गहियाई वत्थाइंधारेज्जा' आचा०१श्रु०८ अ०४ उ०। बितियपदमणप्पज्झे, पसंस अविकोविते व अप्पज्झो। अहापरिण्णाय-त्रि०(यथापरिज्ञात) परिज्ञानानुरूपेणाभ्युपगते, जोऽणते वावि पुणो, भयसा तव्वादिगच्छट्ठा॥२१॥ आचा०२ श्रु०२ अ०३ उ० "अहापरिणातं वसामो" यथा-परिज्ञात अहाच्छंदो कोइ राइस्सिओ, तब्भया तं पसंसति, वंदति वा (तव्वादि यावन्मात्रं क्षेत्रमनुजानीते भवान् तावत्क्षेत्रम्। आचा०२ श्रु०२ अ०३ उ०। त्ति) कश्चिदेवं वादी प्रमाणं कुर्यात्-अहाछंदो न वन्द्यो, नापि प्रशंस्यः, अहापवत्त-न०(यथाप्रवृत्त) येनैव प्रकारेणानादिकालेऽभूत् तेनैव प्रवृत्तवद् इति प्रतिज्ञा, कस्माद्धेतोः ? उच्यते-कर्मबन्धकारणत्वात् / को नाप्राप्तपूर्वस्वभावान्तरप्राप्ते, पञ्चा०३ विव०॥ दृष्टान्तः ? अविरतमिथ्यात्ववन्दनप्रशंसनवत्। ईदृशप्रमाणस्य दूषणेन अहापवित्तिकरण-न०(यथाप्रवृत्तिकरण) यथाप्रवृत्तस्य करणे दोषमावहति प्रशंसनवन्दनप्ररूपणं कुर्वन् (गच्छ8 त्ति) कोइ अहाछंदो ओमाइसु गच्छरक्खणं करेति, तं वंदति पसंसति वा, ण दोसो। नि०चू० सम्यक्त्वानुगुणे करणभेदे, कर्म०५ कर्मा अष्टा 11 उ०ा आचार्ये यथाच्छन्दे जातेऽन्यत्रोपसंपत्। व्य०४ उ०१ अहापवित्तिसंकम-पुं०(यथाप्रवृत्तिसंक्रम) यथा यथा जघ न्यमध्यमोत्कृष्टानां योगानां प्रवृत्तिस्तथा तथा संक्रमणे, पं० सं० अहाछंदविहारि(ण)-पुं०(यथाछन्दविहारिन)आजन्मापि यथाछन्दे, 5 द्वार: क०प्र०। ('संकम' शब्दे विवरिष्यते) भ०१० श०४ उ०। अहाबायर-त्रि०(यथाबादर)असारे,भ०३श०१3०) स्थूलप्रकारे, अहाजाय-न०(यथाजात) यथाजातं नाम यथा प्रथमतो जननी "अहावायराई कम्माई'। भ०६ श०१ उ०। कल्पका यथोचितबादरे जठरान्निर्गतो, यथा च श्रमणो जातस्तथैव जातत्वक्रमेण दीयमाने आहारपुद्गले, प्रति वन्दनके,बृ०३ उ० यथाजातं जन्म श्रमणत्वमाश्रित्य,योनिनिष्क्रमणं अहाबीय-न०(यथाबीज) यद्यस्योत्पत्तिकारणं, तस्मिन्, सूत्र०२ श्रु०३ च, तत्र रजोहरणमुखवस्विकाचोलपट्टकमात्रया श्रमणो जातः, अ01 रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दति, तद्व्यतिरेकाच यथाजातं भण्यते कृतिकर्मवन्दनम् / आव०३ अ०। यथाजातं-जातं अहाबोह-अ०(यथाबोध) बोधानतिक्रमे, ध०१ अधिo जन्म, तच द्वेधा-प्रसवः प्रव्रज्याग्रहणं च। तत्र प्रसवकाले रचितकरसंपुटो अहाभद्दग-पुं०(यथाभद्रक) साध्वनुकूले श्रावके, बृ०१ उ०। आव०। जायते, प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्तिक इति / अत एव शासनबहुमानवति, बृ०१ उ०। रजोहरणादीनां पञ्चानां शास्त्रे यथाजातत्वमुक्तम् / तथा च तत्पाठः- अहाभाग-अव्य०(यथाभाग) यथाविषये, दश०५ अ०) "पंच अहाजायाई, चोलयपट्टो 1 तहेव रयहरणं / उण्णिअ 3 खोमिअ अहाभूय-पुं०(यथाभूत) तात्त्विके, स्था० 1 ठा० 1 उ०। 4 निस्सि-जयजुअलं तह य मुहपोत्ती' ||1|| यथा जातमस्य स अहामग्ग-अव्य०(यथामार्ग)ज्ञानादिमोक्षमार्गानतिक्रमेण क्षयो-पशमयथाजातः, तथाभूत एव वन्दते, इति वन्दनमपि यथाजातम् / ध०२ भावानतिक्रमे, दशा०७ अ० ज्ञा०) स्था० औदयिक-भावापगमे, अधि० स्था०७ ठा०व्या कल्प०भ०/

Page Navigation
1 ... 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078