________________ अहाछंद 866 - अभिवानराजेन्द्रः-विभाग 1 अहामग्ग भणितं प्रायश्चित्तं, तस्मिन् स्थाने यथाच्छन्दो विवर्द्धितं, विशेषेण वर्द्धितं | अहाणुपुव्वी-स्त्री०(यथानुपूर्वी) यथाक्रमे, ज्यो०२ पाहु०॥"अहाणुपुजानीहि। तच तथैवानन्तरमुपदर्शितम्। कस्माद्धि वर्द्धितं जानीहि इति | वीए स पत्थिया' / रा०। चत् ? उच्यते-प्रतिसेवनात्प्ररूपणाया बहुदोषत्वात्, इह पाश्वस्थित्व | अहातब-न०(यथातत्त्व) अभिधानार्थानतिक्रमे, अन्वर्थसत्यापने त्रयाणामपि संभवति / तद्यथा-भिक्षोर्गणावच्छेदिनः, आचार्यस्य च। / च / स्था०५ ठा०१ उ० दशा० शब्दार्थानतिक्रमे तत्त्वानतिक्रमे च। यथाच्छन्दत्वं पुनर्भिक्षोरेव / ततः पास्थिविषयं सूत्रं त्रिसूत्रात्मकं भ०२श०१ उकास्या० यथाच्छन्दविषयं त्वेकस्वरूपमिति। * यथातथ्य-न० सत्ये, कल्प०६०। व्य०। एकान्ततः यथा येन सम्प्रति कुशीलादीनां प्रायश्चित्तविधिमतिदेशत आह प्रकारेण तथ्यं सत्यं, 'तत्त्वं वा' तेन यो वर्ततेऽसौ यथातथ्यो 'यथातत्त्वं' पासत्थे आरोवण, ओहविभागेण वन्निया पुष्वं / वा / दृष्टार्थाविसंवादिनि, फलाविसंवादिनि च स्वप्नभेदे, भ०ा तत्र सव्वे वि निरवसेसा, कुसीलमादीण नायव्वा।। दृष्टार्थाविसंवादी स्वप्नः, किल कोऽपि स्वप्नं पश्यति,यथा- मह्यं फलं यैव पूर्व पाश्वास्थे प्रायश्चित्तस्योघेन, विभागेन वाऽऽरोपणप्रदानमु हस्ते दत्तं, जागरितस्तत्तथैव पश्यतीति। फलाविसंवादी तु किल कोऽपि पवर्णिता, सैव निरवशेषा ओघेन, विभागेन च ज्ञातव्या। यत्र तु विशेषः, गोवृषकुञ्जराधारूढमात्मानं पश्यति, बुद्धश्च कालान्तरे सम्पदं लभत सतवतु वक्ष्यते / गतं यथाच्छन्दसूत्रम्। व्य०१ उ० भ०। इति। भ०१६ श०६ उ०। जे भिक्खू अहाछंदं पसंसइ, पसंसंतं वा साइजइ॥१८८|| अहापज्जत्त-त्रि०(यथापर्याप्त) यथालब्धे, अणु०३ वर्ग०/ जे भिक्खू अहाछंदं वंदइ, वंदंतं वा साइजइ // 186 अहापडिरूव-त्रि०(यथाप्रतिरूप) उचिते, औ०। नि०चू०। येन अहच्छंद त्ति यकाररूपव्यञ्जनलोपे कृते, स्वरे व्यवस्थिते च प्रतिरूपेण साधूचितस्वरूपं तस्मिन्, विपा०१ श्रु०१अ० भवति / छन्दोऽभिप्रायः, यथाऽस्याभिप्रेतं तथा प्रज्ञापयन् अहाछंदो | अहापणिहिय-त्रि०(यथाप्रणिहित) यथाऽवस्थिते, "अहा-पणिहिएहिं भवति। तं जो पसंसति, वंदति वा तस्स चउगुरुगं, आणादिया य दोसा। | गाएहिं" भ०३ श०२ उ०। नि०चू०। (इतोऽग्रे व्यवहारेण गतार्थः) अहापरिग्गहिय-त्रि०(यथापरिगृहीत)परिग्रहणानुरूपेण स्वी-कृते, ____ कारणे पुण पसंसति वंदति वा "अहापडिग्गहियाई वत्थाइंधारेज्जा' आचा०१श्रु०८ अ०४ उ०। बितियपदमणप्पज्झे, पसंस अविकोविते व अप्पज्झो। अहापरिण्णाय-त्रि०(यथापरिज्ञात) परिज्ञानानुरूपेणाभ्युपगते, जोऽणते वावि पुणो, भयसा तव्वादिगच्छट्ठा॥२१॥ आचा०२ श्रु०२ अ०३ उ० "अहापरिणातं वसामो" यथा-परिज्ञात अहाच्छंदो कोइ राइस्सिओ, तब्भया तं पसंसति, वंदति वा (तव्वादि यावन्मात्रं क्षेत्रमनुजानीते भवान् तावत्क्षेत्रम्। आचा०२ श्रु०२ अ०३ उ०। त्ति) कश्चिदेवं वादी प्रमाणं कुर्यात्-अहाछंदो न वन्द्यो, नापि प्रशंस्यः, अहापवत्त-न०(यथाप्रवृत्त) येनैव प्रकारेणानादिकालेऽभूत् तेनैव प्रवृत्तवद् इति प्रतिज्ञा, कस्माद्धेतोः ? उच्यते-कर्मबन्धकारणत्वात् / को नाप्राप्तपूर्वस्वभावान्तरप्राप्ते, पञ्चा०३ विव०॥ दृष्टान्तः ? अविरतमिथ्यात्ववन्दनप्रशंसनवत्। ईदृशप्रमाणस्य दूषणेन अहापवित्तिकरण-न०(यथाप्रवृत्तिकरण) यथाप्रवृत्तस्य करणे दोषमावहति प्रशंसनवन्दनप्ररूपणं कुर्वन् (गच्छ8 त्ति) कोइ अहाछंदो ओमाइसु गच्छरक्खणं करेति, तं वंदति पसंसति वा, ण दोसो। नि०चू० सम्यक्त्वानुगुणे करणभेदे, कर्म०५ कर्मा अष्टा 11 उ०ा आचार्ये यथाच्छन्दे जातेऽन्यत्रोपसंपत्। व्य०४ उ०१ अहापवित्तिसंकम-पुं०(यथाप्रवृत्तिसंक्रम) यथा यथा जघ न्यमध्यमोत्कृष्टानां योगानां प्रवृत्तिस्तथा तथा संक्रमणे, पं० सं० अहाछंदविहारि(ण)-पुं०(यथाछन्दविहारिन)आजन्मापि यथाछन्दे, 5 द्वार: क०प्र०। ('संकम' शब्दे विवरिष्यते) भ०१० श०४ उ०। अहाबायर-त्रि०(यथाबादर)असारे,भ०३श०१3०) स्थूलप्रकारे, अहाजाय-न०(यथाजात) यथाजातं नाम यथा प्रथमतो जननी "अहावायराई कम्माई'। भ०६ श०१ उ०। कल्पका यथोचितबादरे जठरान्निर्गतो, यथा च श्रमणो जातस्तथैव जातत्वक्रमेण दीयमाने आहारपुद्गले, प्रति वन्दनके,बृ०३ उ० यथाजातं जन्म श्रमणत्वमाश्रित्य,योनिनिष्क्रमणं अहाबीय-न०(यथाबीज) यद्यस्योत्पत्तिकारणं, तस्मिन्, सूत्र०२ श्रु०३ च, तत्र रजोहरणमुखवस्विकाचोलपट्टकमात्रया श्रमणो जातः, अ01 रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दति, तद्व्यतिरेकाच यथाजातं भण्यते कृतिकर्मवन्दनम् / आव०३ अ०। यथाजातं-जातं अहाबोह-अ०(यथाबोध) बोधानतिक्रमे, ध०१ अधिo जन्म, तच द्वेधा-प्रसवः प्रव्रज्याग्रहणं च। तत्र प्रसवकाले रचितकरसंपुटो अहाभद्दग-पुं०(यथाभद्रक) साध्वनुकूले श्रावके, बृ०१ उ०। आव०। जायते, प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्तिक इति / अत एव शासनबहुमानवति, बृ०१ उ०। रजोहरणादीनां पञ्चानां शास्त्रे यथाजातत्वमुक्तम् / तथा च तत्पाठः- अहाभाग-अव्य०(यथाभाग) यथाविषये, दश०५ अ०) "पंच अहाजायाई, चोलयपट्टो 1 तहेव रयहरणं / उण्णिअ 3 खोमिअ अहाभूय-पुं०(यथाभूत) तात्त्विके, स्था० 1 ठा० 1 उ०। 4 निस्सि-जयजुअलं तह य मुहपोत्ती' ||1|| यथा जातमस्य स अहामग्ग-अव्य०(यथामार्ग)ज्ञानादिमोक्षमार्गानतिक्रमेण क्षयो-पशमयथाजातः, तथाभूत एव वन्दते, इति वन्दनमपि यथाजातम् / ध०२ भावानतिक्रमे, दशा०७ अ० ज्ञा०) स्था० औदयिक-भावापगमे, अधि० स्था०७ ठा०व्या कल्प०भ०/