________________ अहारायणिय 867- अभिधानराजेन्द्रः - विभाग 1 अहालंद अहारायणिय-अव्य०(यथारात्निक) यथा यथा रत्नैरधिको भवेत्तदनतिक्रमे, बृ०३ उ०। "अहारायणियं गामाणुगामं दूइज्जेज्जा''। आचा०२ श्रु०३ अ०३ उ० अहारि(ण)-त्रि०(अहारिन्) मनसोऽनिष्ट. आचा०१ श्रु०६ अ० 2 उ०॥ अहारिय-अव्य०(यथर्जु) ऋजुताऽनतिक्रमे, "अहारियं रिएजा" यथा ऋजुभवति, तथा गच्छेद, नार्दवितर्द, विकारंवा कुर्वन् गच्छेत्। आचा०२ श्रु०३ अ०२ उ०। * यथारीत-अव्यका रीतं रीतिः, स्वभाव इत्यर्थः / तदनतिक्रमेण यथारीतम् / स्वभावानतिक्रमे, "अहारीयं रीयइ" यथारीत रीयते गच्छति, यथा स्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः / भ० 5 श०२ उ० * यथार्ह-त्रि०ा यथोचिते, स्था०२ ठा०१ उ०। यथार्हा या यस्योचिता लोकयात्रा, लोकोचितानुवृत्तिरूषो व्यवहारः, सा विधेया / यथार्हलोकयात्राऽतिक्रमे हि लोकचित्तविराधनेन तेषामात्मन्यनादेयतया परिणामापादनेन स्वलाघवमेवोत्पादितं भवति / एवं चान्यस्यापि स्वगतस्य सम्यगाचारस्य लघुत्वमेवोपनीतं स्यादिति। उक्तं च- "लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् / तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम्" ||32|| ध०१ अधि०। औचित्ये, षौ०१० विव०॥ अहालंद-पुं०पअथ (यथा)लन्दब यावन्मात्रे काले, आचा०२ श्रु०७ अ०१ अ०। अथेत्यव्ययम्, लन्दशब्देन कालं उच्यते / तत्र यावता कालेनोदकाः करः शुष्यति, जघन्यतस्तावति काले, कल्प०८ क्षण भेदाःलंदं तु होइ कालो, सो पुण उक्कोसमज्झिमजहन्नो। उदउल्ल करो जाविह, सुक्कइ सो होइ उ जहन्नो // 616 / / लन्दं तु भवति कालः / समयपरिभाषया लन्दशब्देन कालो भण्यत इत्यर्थः। स पुनः कालस्त्रिघा-उत्कृष्टो मध्यमो जघन्यश्च / तर उदकाः करो यावता कालेन इह सामान्येन लोकेषु शुष्यति, तावान् कालविशेषो भवति जघन्यः। अस्य च जघन्यत्वं प्रत्याख्याननियमविशेषादिषु विशेषत उपयोगित्वात्, अन्य-थाऽतिसूक्ष्मतरस्यापि समयादिलक्षणस्य सिद्धान्तोक्तस्य कालस्य संभवात्। उक्कोस पुव्वकोडी, मज्झे पुण हुति णेगठाणाई। इत्थ पुण पंचरत्तं, उक्कोसं होइ अहलंदं॥६२०|| उत्कृष्टः पूर्वकोटीप्रमाणः, अयमपि चारित्रकालमानमाश्रित्य उत्कृष्ट उक्तः, अन्यथा पल्योपमादिरूपस्यापिकालस्य संभवात्। मध्ये पुनर्भवन्त्यनेकानि स्थानानि वर्षादिभेदेन कालस्य। अत्र पुनर्यथालन्दकस्य प्रक्रमे पञ्चरात्रं यथेत्यागमानतिक्रमेण लन्दं काल उत्कृष्टं भवति, तेनैवात्रोपयोगात्। जम्हा उ पंचरत्तं, चरंति तम्हा उहंति अहलंदी। पंचेव होइ गच्छो,तेसिं उक्कोसपरिमाणं // 621 / / यस्मात्पञ्चरात्रं चरन्ति पेटाई, पेटाद्यन्यतमायां वीथ्यां भैक्षनिमित्तं पञ्च रात्रिंदिवान्यटन्ति, तस्माद्भवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात् / तथा पञ्चैव पुरुषा भवन्ति गच्छो गणः, तेषां यथालन्दिकानां पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते / इति उत्कृष्टमेकैकम्य गणस्य पुरुषपरिमाणमेतदिति। अथ बहुवक्तव्यत्वान्निरवशेषाभिधाने ग्रन्थगौरवप्रसक्त्या यथालन्दिककल्पस्यातिदेशमाहजा चेव य जिणकप्पे, मेग सा चेव लंदियाणं पि। नाणत्तं पुण सुत्ते, मिक्खायरि मासकप्पे य॥६२शा यैव च जिनकल्पे जिनकल्पविषया 'मेरा' मर्यादा पञ्च विधतुलनादिरूपा, सैव च यथालन्दिकानामपि प्रायशः नानात्वं भेदाः पुनर्जिनकल्पिकेभ्यो यथालन्दिकानां सूत्रे सूत्रविषये, तथा भिक्षाचर्यायां, मासकल्पे च / चकारात्प्रमाणविषयं चेति। अथातिदेशपूर्वकमल्पवक्तव्यत्वात्प्रथम मासकल्पना-नात्वमेवाहअहलंदियाण गच्छे, अप्पडिबद्धाण जह जिणाणं तु। नवरं कालविसेसो, उउवासे पणगचउमासो॥६२३।। यथालन्दिका द्विधा- गच्छे प्रतिबद्धा अप्रतिबद्धाश्च / गच्छे च प्रतिबन्धोऽमीषां कारणतः, किञ्चिद् श्रुतस्यार्थस्य श्रवणार्थमिति मतव्यम्। ततो यथालन्दिकानां गच्छे अप्रतिबद्धानाम्, उपलक्षणत्वात्प्रतिबद्धानां च, 'तवेण सत्तेण' इत्यादिभावनारूपा सर्वाऽपि सामाचारी यथा जिनकल्पिकानां पूर्वमुक्ता, तथैव समवसेया। 'नवरं' केवलं द्विविधानामपि यथालन्दिकानां जिनकल्पिकेभ्यः काले कालविषये विशेषो भेदो ज्ञातव्यः / तमेवाह-(उउवासे पणगचउमासो त्ति) ऋतौ ऋतुबद्धकाले, वर्ष वर्षाकाले च, यथासंख्यं दिनपञ्चकं मासचतुष्टयं चैकत्रावस्थानं भवति / इयमत्र भावना-ऋतुबद्धे, काले यथालन्दिकसाधवो यदि विस्तीर्णो ग्रामादिर्भवति, तदा तंगृहपतिरूपाभिः षड्भिर्वीथीभिः परिकल्प्य एकैकस्यां वीथ्यां पञ्च दिवसानि भिक्षामटन्ति, तत्रैव च वसन्ति। एवंषभिर्वीथीभिरेकस्मिन्ग्रामे मासः परिपूर्णो भवति / तथाविधविस्तीर्णग्रामाभावे तु निकटतमेषु षट्सु ग्रामेषु पञ्चपञ्च-दिवसं वसन्ति / उक्तं च कल्पभाष्ये - एकेकंपंचदिणे,पण पण ऊ निहिओ मासो। पं०भा०। एतच्चूर्णिश्च.. "जइ एगो चेव मासो सवियारो त्ति विच्छिन्नो, तो छवीहीओ काउं एकेकीए पंच एव दिवसाणि हिंडंति / बिइयाए वि पंचदिवसे० जाव छट्ठीए वि पंचदिवसा / एवं एगगामे मासो भवइ / अह नत्थि एगो गामो सवियारो, तो हवं जहालंदियाण छगामखित्तस्स परिपेरंतेणं तेसिं एकेक पंचदिवसाणि अत्यंति। एवं मासो विभिन्जमाणो पण पण निट्ठिओ होइ ति" अथ यथालन्दिकानामेव परस्परं भेदमाहगच्छे पडिबद्धाणं, अहलंदीणं तु अह पुण विसेसो। ओग्गह जो तेर्सि तू, सो आयरियाण आभवइ / गच्छप्रतिबद्धानां पुनर्यथालन्दिकानां गच्छप्रतिबद्धेभ्यः सकाशाद् विशेषो भेदो भवति / तमेवाह- तेषां गच्छप्रतिबद्धयथालन्दिकानां यत्क्रोशपञ्चकलक्षणक्षेत्रावग्रहः, स आचार्याणामेव भवति / यस्याऽऽचार्यस्य निश्रया ते विहरन्ति, तस्यैव स क्षेत्रावग्रहो भवतीति भावः। गच्छाप्रतिबद्धानां तु जिन-कल्पिकवत् क्षेत्रावग्रहो नास्तीति / अथ द्विविधानामपि यथालन्दिकानां भिक्षाचर्यानानात्वं विवक्षुराहएगवसहीए पणगं, छवीहीओ य गामि कुव्वंति। दिवसे दिवसे अन्नं,अडंति वीहीसु नियमेण / / 625 / /