Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहिंसा ८८०-अभिषानराजेन्द्रः-विभाग१ अहिंसा वेयावडियं कुज्जा, णो बहु परधम्मियं वेयावडियं कुज्जा, उज्जया स्वशरीरोच्छेदाय च भाषन्ते, तथा ते सावद्यभाषिणो भविष्यन्ति, काले णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह, इति दुचा से जातिजरामरणानि बहूनि प्राप्नुवन्ति / योन्यां जन्म योनिजन्म, पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पाई तदनेकशो बहुशो गर्भव्युत्क्रान्तजाऽवस्थायां प्राप्नुवन्ति / तथाबहुपडिपुन्नं अउमएण संडासएणं गहाय पाणिंसु णिसिरिंति। संसारप्रपञ्चाऽन्तर्गतास्तेजावायुषूच्चैर्गोत्रो-दलनेन कलंकलीभावभाजो तए णं ते पावादुया आइगरा धम्माणं णाणापन्ना० जाव भवन्ति, बहुशो भविष्यन्ति च // 1 // णाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरंति। तएणं से पुरिसे ते ते बहूणं दंडणाणं बहूणं मुंडणाणं तजणाणं तालणाणं अदु सव्वे पावाउए आदिगरे धम्माणं० जाव णाणाज्झवसाणसंजुत्ता बंधणाणं० जाव घोलणाणं, माइमरणाणं पितामरणाणं भाइएवं वयासी- हंभो पावादुया ! आइगरा धम्माणं णाणापन्न० जाव मरणाणं मगिणीमरणाणं भज्जापुत्तधूतसुण्हामरणाणं, दारिदाणं णाणाज्झवसाणसंजुत्ता कम्हा णं तुब्मे पाणिं पडि-साहरह, दोहम्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुक्खपाणिं नो डहिज्जा, दड्डे किं भविस्सइ, दुक्खंति मन्नमाणा दोम्मणस्साणं आभागिणो भविस्संति, अणादियं च णं अणपडिसाहरह। एस तुला, एस प्पमाणे, एस समोसरणे / पत्तेयं वयग्गं दीहमद्धं चाउरंत संसारकंतारं भुजो मुजो अणुतुला, पत्तेयं पमाणे, पत्तेयं समोसरणे / तत्थ णं जे ते समणा परियट्टिस्संति / ते णो सिज्झिस्संति, णो बुज्झिस्संति, जाव माहणा एवमाइक्खंति० जाव परूवेंति-सव्वे पाणा० जाव सत्ता णो सव्वदुक्खाणं अंतं करिस्संति, एस तुल्ला, एसपमाणे, एस हंतव्वा अब्जावेयव्वा परिघेतव्वा परितावेयव्वा किलामेतव्वा समोसरणे। पत्तेयं तुल्ला, पत्तेयं पमाणे, पत्तेणं समोसरणे|शा उद्दवेतव्वा ते आगंतु छेयाए, ते आगंतु भेयाए० जाव ते आगंतु तथा-तेबहूनांदण्डादीनां शारीराणांदुःखानामात्मानां भाजनं कुर्वन्ति, जाइ जरामरणजोणिजम्मणसंसारपुणब्भवगब्भवासभव तथा- ते निर्विवेका मातृवधादीनां मानुषाणां दुःखानां, तथाऽन्येषामपवंचकलंकलीभागिणो भविस्संति||१|| प्रियसंयोगार्थनाशादिभिर्दुःखदौर्मनस्यानामा-भागिनो भविष्यन्तीति। तेषां चैवंव्यवस्थितानामेकः कश्चित् पुरुषः, तेषां संविदर्थं किं बहूनोक्तेनोपसंहारव्याजेन गुरुतर-मर्थसंबन्धं दर्शयितुमाह - ज्वलतामगाराणां प्रतिपूर्णा पात्रीमयोमयं भाजनमयोमयेनैव संदंशकेन (अणादियं इत्यादि) नाऽस्यादि-रस्तीत्यनादिः संसारः। तदनेनेदमुक्तं गृहीत्वा तेषां ढौकितवानुवाच तान्- यथा भोः प्रावादुकाः ! भवति- यत्कैश्चिदभिहितं-यथा-ऽयमण्डकादिक्रमेणेत्यादित इति / सर्वोक्तविशेषणविशिष्टाः ! इदमङ्गारभृतं भाजन-मेकैकं मुहूर्त प्रत्येक एतदपास्तम् / न विद्यतेऽवदग्रं पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त सांसारिकाणामिवाऽग्निस्तम्भनं विधत्ते, नाऽपि च साधर्मिकाऽन्य इत्यर्थः / तदनेनेदमुक्तं भवति- यदुक्तं कैश्विद् यथा- प्रलयकालेऽशेषधर्मिकाणामग्निदाहोपशमादिनोपकारं कुरुत इति, ऋजवो सागरजलप्लावन, द्वादशा-ऽऽदित्योद्गमेन चाऽत्यन्तदाहः, इत्यादिकं मायामकुर्वाणाः पाणि प्रसारयत। तेऽपि च तथैव कुर्युः / ततोऽसौ पुरुषः सर्व मिथ्येति। दीर्घमित्यनन्तपुद्गलपरावर्तरूपंकालाऽवस्थानम्, तथातद्भाजनं पाणौ समर्पयति। तेऽपि चदाहशङ्कया हस्तं संकोचयेयुरिति। चत्वारो-ऽन्ता गतयो यस्य,सतथा। चातुर्गतिक इत्यर्थः। तत्संसार एव ततोऽसौ तानुवाच- किमिति पाणिं प्रतिसंहरत यूयम् ? एवमभिहितास्ते कान्तारः संसारकान्तारो निर्जलः सभयत्राणरहितोऽरण्यप्रदेशः ऊचुः- दाहभयादिति / एतदुक्तं भवति- अवश्यमग्निदाहभयान्न कान्तार इति / तदेवंभूतं भूयो भूयः पौनःपुन्येनाऽनुपरिवर्तिष्यन्ते, कश्चिदग्न्यभिमुखंपाणिं ददातीत्येतत्परोऽयं दृष्टान्तः। पाणिना दग्धेनाऽपि अरहट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति। अत एवाऽऽह-यतस्ते किं भवतां भविष्यति? दुःखमिति चेत्, यद्येवं भवन्तो दाहाऽऽपादित प्राणिनां हन्तारः। कुत एतदिति चेत्,सावद्योपदेशात्। दुःखभीरवः सुखलिप्सवस्तदेवं सति सर्वेऽपि जन्तवः संसारोदर एतदपि कथमिति चेद् ? अत औद्देशिकादिपरिभोगाऽनुविवरवर्तिन एवंभूता एवेत्येवमात्मतुलयाऽत्मौपम्येन, यथा- मम ज्ञयेत्येवमवगन्तव्यमित्यतस्ते कुप्रावनिका नैव सेत्स्यन्ति, नैव ते नाऽभिमतं दुःखमित्येवं सर्वजन्तूनामित्यवगम्याऽहिंसैव प्राधान्येनाऽ लोकाग्रस्थामाक्रमिष्यन्ति / तथा- न ते सर्वपदार्थान् केवलऽश्रयणीया। तदेतत् प्रमाणम्। ज्ञानावाप्त्या भोत्स्यन्ते, अनेन ज्ञानातिशयाऽभावमाह / तथा- न एषा युक्तिः - "आत्मवत् सर्वभूतानि, यः पश्यति सपश्यति" / तदेव तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते / अनेनाऽप्यसिद्धेरकैवल्या-इवाप्तेश्व समवसरणं, स एष धर्मविचारो, यत्राऽहिंसा संपूर्णा, तत्रैव परमार्थतो धर्म कारणमाह। तथा-परिनिर्वृतिः परिनिर्वाणमानन्द-सुखाऽवाप्तिः, तां ते इत्येवंव्यवस्थिते, तत्र ये केचनाऽविदितपरमार्थाः श्रमणब्राह्मणादय एवं नैव प्राप्स्यन्ते, तेनाऽपि सुखाऽतिशयाऽभावः प्रदर्शितो भवतीति। तथावक्ष्यमाणमाचक्षते, परेषामात्मदायों-त्पादनायैवं भाषन्ते, तथैवमेव धर्म नैते शारीरमानसानां दुःखाना-मात्यन्तिकमन्तंकरिष्यन्तीत्यनेनाऽप्रज्ञापयन्ति व्यवस्थापयन्ति, तथाऽन्येन प्राण्युपतापकारिणा प्रकारेण प्यपायाऽपगमाऽतिशयाभावः प्रदर्शितो भवति। एषा तुला, तदेतदुपमानं, परेषां धर्म प्ररूपयन्ति व्याचक्षते / तद्यथा- सर्वे प्राणा० इत्यादि यावद् यथा सावद्याऽनु-ठानपरायणाः सावधभाषिणश्व कुप्रावचनिका न हन्तव्या दण्डादिभिः, परितापयितव्या धर्माऽर्थमरघट्टादि-वहनादिभिः, सिध्यन्त्येवं स्वयूथ्या अप्यौद्देशिकादिपरिभोगिनो न सिध्यन्तीति / परिग्राह्या विशिष्टकाले श्राद्धादौ रोहितमत्स्या इय, तथाऽपद्राव-यितव्या तदेतत् प्रमाणं प्रत्यक्षाऽनुमानादिकम्। तथाहि- प्रत्यक्षेणैव जीवपीडादेवतायागादिनिमित्तं वस्तादय इवेत्येवं ये श्रमणादयः प्राणिनामु- कारिचौर्यादिबन्धनात् न मुच्यते / एवमन्येऽपीत्यनुमानादिकमपतापकारिणी भाषां भाषन्ते, आगामिनि कालेऽनेकशो बहुशः | प्यायोज्यम् / तथा- तदेतत्समवसरणमागमविचाररूपमिति प्रत्येक

Page Navigation
1 ... 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078