Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहय 863 - अभिवानराजेन्द्रः - विभाग अहाछंद अहय-त्रि०(अहत) अक्षते अव्याहते, आ०म०प्र० जी० नवे, भ० / व्यत्तियकाले जंणं णेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वा देवेण 8 श०६ उ०। रा०। अव्यवच्छिन्ने, कल्प०१०। अखण्डिते, सुत्र० / वा अहाउणिव्वत्तियं से तं पालेमाणे अहाउणिव्वत्तिकाले" || भ०११ 2 श्रु०२ अ०मलमूषादिभिरनुपद्रुते प्रत्यग्रे, ज्ञा०१ अ०॥ श०११ उ०॥ अहर-पुं०(अधर)अधस्तात्काये, आव०३ अ०। अधस्तनदन्त- च्छदे, अहाउय-न०(यथायुष्क) देवाद्यायुष्कलक्षणे कालभेदे, आ० म०द्वि०। औ० प्रज्ञा०ा तंग 'काल' शब्दे तृतीयभागे चैतद्व्याख्यास्यते। यथाबवे आयुषि च। स्था०। अहरगइगमण-न०(अधरगतिगमन) अधोगतिगमनकारणे, प्रश्न० दो अहाउयं पालेइ। तं जहा-देवचेव नेरइयचेव।। 2 आश्र०द्वार। (दो इत्यादि) यथाबद्धमायुर्यथायुः,पालयन्त्यनुभवन्ति नोपक्रम्यते अहरायणिय-अव्य०(यथारत्नाधिक) यथाज्येष्ठाऽऽर्यलयेत्यर्थे, पं०व०२ तदिति यावदिति / "देवा नेराइया वि य, असंख-वासाउया द्वार। तिरियमणुया / उत्तमपुरिसा य तहा, चरमसरीरा निरुव-कमती" ||1|| अहरी-स्त्री०(अधरी) पेषणशिलायाम्, उत्त०। इति वचने सत्यपि देवनारकयोरेवेह भणनं, द्विस्थानकाऽनुरोधादिति। अहरु(रो)ट्ठ-पुं०(अधरोष्ठ) “हस्वःसंयोगेः॥१८४|| इति दीर्घस्य स्था०२ ठा०३ उ०। हस्वः। प्रा०१ पाद / दंष्ट्रिकायाम्, कल्प०१ क्ष०। अहाक (ग)ड-त्रि०(यथाकृत)आत्मार्थमभिनिवर्तिते आहारादौ, अहव-अव्य०(अथवा)"वाऽव्ययोत्खातादावदातः" / / 1 / 67 / "अहागडेसु रीयंति, पुप्फेसुभमरो जहा''।दश० 1 अ०) नि००। बृ०। इत्यातोऽत्त्वम्, अहव अहवा। विकल्पे, प्रा०१ पाद / सा अहाकप्प-अव्य०(यथाकल्प) यथाऽत्रोक्तं तथाकरणे कल्पोऽन्यथा अहवण-अव्य०(अथवा) अहवण त्ति' अखण्डमव्ययपदम्। अथवेत्य त्वकल्प इति यथाकल्पम् / कल्प०६ क्ष०। प्रतिमाकल्पानतिक्रमे स्याऽर्थे, बृ०१ उ०ा विकल्पप्रदर्शने, नि०चू०१ उ०। वाक्याऽलङ्कारे, तत्कल्पवस्त्वनतिक्रमे, दशा०७ अ०। स्था। ज्ञा० कल्पानतिक्रान्ते, अनुग स्थविरकल्पोचिते कल्पनीये च / नापा०ाधo अहवा-अव्य०(अथवा) संबन्धस्य प्रकारान्तरतोपदर्शने, व्य०१ उ०। अहाकम्म-अव्य०(यथाकर्म) कर्मानतिक्रमे, द्वा०१६ द्वा०। पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतने, पश्चा०३ विव०नि०चाधा अहापडिग्गहिय-त्रि० (यथाप्रतिगृहीत) यथाप्रतिपन्ने पुनहाँसमनीते, पं०सं० ग० भ० पक्षाऽन्तरे, सूत्र०१ श्रु०१३ अ०। वाक्योपन्यासे, भ०२ श०५ उ०। सूत्र०२ श्रु०२ अ० अहाछंद-पुं०(यथाछन्द) यथा छन्दोऽभिप्राय इच्छा, तथैवाअहव्वण-पुं०(अथर्वन्) ऋग्वेदादीनां चतुर्थे वेदे, भ०२ श०१ उ०। अनु०। ____ऽऽगमनिरपेक्षयो वर्तते, सयथाछन्दः।व्य०१ उ०। प्रव०॥धा निचू०। औ० यथाकथंचित् नाऽऽगमपरतन्त्रतया छन्दोऽभिप्रायो बोधः प्रवचनार्थेषु अहस्स-न०(अहास्य) हास्यपरित्यागे, आव०४ अ०) यस्य स यथाछन्दः। भ०१श०४ उ०॥ स्वच्छन्दमतिविकल्पिते, आव०३ अहह-अव्य०(अहह)अहं जहाति,अहम्+हा-क-पृषो०। सम्बो-धने, आश्चर्ये, खेदे, क्लेशे, प्रकर्षे च। वाच०। प्रा०२ पाद। जे मिक्खू गणाओ अवक्कम्म अहाछंदं विहारं विहरेज्जा, से य इच्छेज्जा दोच्चं पितमेव गणं उवसंपजित्ता णं विहरत्तिए अच्छिया अहा-अव्य०(अधस्) दिग्भेदे, स्था०६ ठा०। इच्छा से पुणो आलोएज्जा, पुणो पडिक्कमेजा, पुणो * अथ-अव्य०। यथातथ्ये, विशे० आनन्तर्ये, "अहा पंडुर छेयपरिहारस्स उवट्ठाइआ। प्पभाए'। रजनीविघातानन्तरम्। दीर्घत्वमार्षत्वात्। कल्प०३ क्ष०। यः भिक्षुर्गणादपक्रम्य यथाछन्दविहारेण विहरेत्, स इच्छेद् द्वितीयमपि अहाअत्थ-अव्य०(यथार्थ) नियुक्त्यादिव्याख्यानाऽनतिक्रमे, स्था०७ वारं तमेवगणमुपसंपद्य विहर्तुम्, तत्रस पुनरालोचयेत्, पुनः प्रतिक्रामेत, ठा पुनश्छेदपरिहारस्यालोचयेत्। व्य० अ०२ उ० अहाउओवक्कमकाल-पुं०(यथायुष्कोपक्रमकाल) यथा बद्धस्ययुष्क इदानीं यथाछन्दः स्वरूपमुफ्वर्णयतिस्योपक्रमणं दीर्घकालभोग्यस्योपक्रमणं यथा-युष्कोपक्रमः, सचाऽसौ उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो। कालश्च यथाऽऽयुष्कोपक्रमकालः / कालभेदे, विशे०। एसो य अहाछंदो, इच्छा छंदो य एगट्ठा। अहाउणिव्वत्तिकाल-पुं०(यथायुर्निर्वृत्तिकाल) कालभेदे, स्था०। यथा यत्प्रकारं नारकादिभेदेनाऽऽयुः कर्मविशेषो यथाऽऽयुः / तस्य सूत्रादूर्ध्वम्-उत्तीर्णम् (परिभष्टमित्यर्थः) उत्सूत्र, तदाचरन् रौद्रादिध्यानादिना निवृत्तिर्बन्धनः, तस्याः सकाशात् यः कालो प्रतिसेवमानः, तदेव यः परेभ्यः प्रज्ञापयन् वर्त्तते, एष यथानारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृत्तिकालः / अथवा च्छन्दोऽभिधीयते। सम्प्रति छन्दः शब्दार्थ पर्यायेण व्याचष्टइच्छा छन्द यथाऽऽयुषो निर्वृत्तिस्तथा यः कालो नारकादिभवेऽवस्थानं, स इत्येकाऽर्थः / किमुक्तं भवति ? छन्दो नाम इच्छेति / व्युत्पत्तिश्च तथेति / अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वसंसार यथाच्छन्दःशब्दस्य प्रागेवोपदर्शिता। जीवानां वर्तनादिरूपइति। उक्तंच"आउयमित्तविसिहो, स एव जीवाण उत्सूत्रमित्युक्तमत उत्सूत्र व्याख्यानयतिवत्तणाऽऽदिमओ। भण्णइ अहाउकालो, वत्तइ जो जं चिरं तेण" ||1|| उस्सुत्तमणुवदिटुं, सच्छंदविगप्पियं अणणुपाती। स्था०४ ठा०१ उ०। "से किं तं अहाउणिव्वत्तिकाले ? अहाउणि- परतत्तियप्पवित्ते, मतिंतणेऽयं अहाछंदो॥ अ01

Page Navigation
1 ... 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078