________________ अहय 863 - अभिवानराजेन्द्रः - विभाग अहाछंद अहय-त्रि०(अहत) अक्षते अव्याहते, आ०म०प्र० जी० नवे, भ० / व्यत्तियकाले जंणं णेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वा देवेण 8 श०६ उ०। रा०। अव्यवच्छिन्ने, कल्प०१०। अखण्डिते, सुत्र० / वा अहाउणिव्वत्तियं से तं पालेमाणे अहाउणिव्वत्तिकाले" || भ०११ 2 श्रु०२ अ०मलमूषादिभिरनुपद्रुते प्रत्यग्रे, ज्ञा०१ अ०॥ श०११ उ०॥ अहर-पुं०(अधर)अधस्तात्काये, आव०३ अ०। अधस्तनदन्त- च्छदे, अहाउय-न०(यथायुष्क) देवाद्यायुष्कलक्षणे कालभेदे, आ० म०द्वि०। औ० प्रज्ञा०ा तंग 'काल' शब्दे तृतीयभागे चैतद्व्याख्यास्यते। यथाबवे आयुषि च। स्था०। अहरगइगमण-न०(अधरगतिगमन) अधोगतिगमनकारणे, प्रश्न० दो अहाउयं पालेइ। तं जहा-देवचेव नेरइयचेव।। 2 आश्र०द्वार। (दो इत्यादि) यथाबद्धमायुर्यथायुः,पालयन्त्यनुभवन्ति नोपक्रम्यते अहरायणिय-अव्य०(यथारत्नाधिक) यथाज्येष्ठाऽऽर्यलयेत्यर्थे, पं०व०२ तदिति यावदिति / "देवा नेराइया वि य, असंख-वासाउया द्वार। तिरियमणुया / उत्तमपुरिसा य तहा, चरमसरीरा निरुव-कमती" ||1|| अहरी-स्त्री०(अधरी) पेषणशिलायाम्, उत्त०। इति वचने सत्यपि देवनारकयोरेवेह भणनं, द्विस्थानकाऽनुरोधादिति। अहरु(रो)ट्ठ-पुं०(अधरोष्ठ) “हस्वःसंयोगेः॥१८४|| इति दीर्घस्य स्था०२ ठा०३ उ०। हस्वः। प्रा०१ पाद / दंष्ट्रिकायाम्, कल्प०१ क्ष०। अहाक (ग)ड-त्रि०(यथाकृत)आत्मार्थमभिनिवर्तिते आहारादौ, अहव-अव्य०(अथवा)"वाऽव्ययोत्खातादावदातः" / / 1 / 67 / "अहागडेसु रीयंति, पुप्फेसुभमरो जहा''।दश० 1 अ०) नि००। बृ०। इत्यातोऽत्त्वम्, अहव अहवा। विकल्पे, प्रा०१ पाद / सा अहाकप्प-अव्य०(यथाकल्प) यथाऽत्रोक्तं तथाकरणे कल्पोऽन्यथा अहवण-अव्य०(अथवा) अहवण त्ति' अखण्डमव्ययपदम्। अथवेत्य त्वकल्प इति यथाकल्पम् / कल्प०६ क्ष०। प्रतिमाकल्पानतिक्रमे स्याऽर्थे, बृ०१ उ०ा विकल्पप्रदर्शने, नि०चू०१ उ०। वाक्याऽलङ्कारे, तत्कल्पवस्त्वनतिक्रमे, दशा०७ अ०। स्था। ज्ञा० कल्पानतिक्रान्ते, अनुग स्थविरकल्पोचिते कल्पनीये च / नापा०ाधo अहवा-अव्य०(अथवा) संबन्धस्य प्रकारान्तरतोपदर्शने, व्य०१ उ०। अहाकम्म-अव्य०(यथाकर्म) कर्मानतिक्रमे, द्वा०१६ द्वा०। पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतने, पश्चा०३ विव०नि०चाधा अहापडिग्गहिय-त्रि० (यथाप्रतिगृहीत) यथाप्रतिपन्ने पुनहाँसमनीते, पं०सं० ग० भ० पक्षाऽन्तरे, सूत्र०१ श्रु०१३ अ०। वाक्योपन्यासे, भ०२ श०५ उ०। सूत्र०२ श्रु०२ अ० अहाछंद-पुं०(यथाछन्द) यथा छन्दोऽभिप्राय इच्छा, तथैवाअहव्वण-पुं०(अथर्वन्) ऋग्वेदादीनां चतुर्थे वेदे, भ०२ श०१ उ०। अनु०। ____ऽऽगमनिरपेक्षयो वर्तते, सयथाछन्दः।व्य०१ उ०। प्रव०॥धा निचू०। औ० यथाकथंचित् नाऽऽगमपरतन्त्रतया छन्दोऽभिप्रायो बोधः प्रवचनार्थेषु अहस्स-न०(अहास्य) हास्यपरित्यागे, आव०४ अ०) यस्य स यथाछन्दः। भ०१श०४ उ०॥ स्वच्छन्दमतिविकल्पिते, आव०३ अहह-अव्य०(अहह)अहं जहाति,अहम्+हा-क-पृषो०। सम्बो-धने, आश्चर्ये, खेदे, क्लेशे, प्रकर्षे च। वाच०। प्रा०२ पाद। जे मिक्खू गणाओ अवक्कम्म अहाछंदं विहारं विहरेज्जा, से य इच्छेज्जा दोच्चं पितमेव गणं उवसंपजित्ता णं विहरत्तिए अच्छिया अहा-अव्य०(अधस्) दिग्भेदे, स्था०६ ठा०। इच्छा से पुणो आलोएज्जा, पुणो पडिक्कमेजा, पुणो * अथ-अव्य०। यथातथ्ये, विशे० आनन्तर्ये, "अहा पंडुर छेयपरिहारस्स उवट्ठाइआ। प्पभाए'। रजनीविघातानन्तरम्। दीर्घत्वमार्षत्वात्। कल्प०३ क्ष०। यः भिक्षुर्गणादपक्रम्य यथाछन्दविहारेण विहरेत्, स इच्छेद् द्वितीयमपि अहाअत्थ-अव्य०(यथार्थ) नियुक्त्यादिव्याख्यानाऽनतिक्रमे, स्था०७ वारं तमेवगणमुपसंपद्य विहर्तुम्, तत्रस पुनरालोचयेत्, पुनः प्रतिक्रामेत, ठा पुनश्छेदपरिहारस्यालोचयेत्। व्य० अ०२ उ० अहाउओवक्कमकाल-पुं०(यथायुष्कोपक्रमकाल) यथा बद्धस्ययुष्क इदानीं यथाछन्दः स्वरूपमुफ्वर्णयतिस्योपक्रमणं दीर्घकालभोग्यस्योपक्रमणं यथा-युष्कोपक्रमः, सचाऽसौ उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो। कालश्च यथाऽऽयुष्कोपक्रमकालः / कालभेदे, विशे०। एसो य अहाछंदो, इच्छा छंदो य एगट्ठा। अहाउणिव्वत्तिकाल-पुं०(यथायुर्निर्वृत्तिकाल) कालभेदे, स्था०। यथा यत्प्रकारं नारकादिभेदेनाऽऽयुः कर्मविशेषो यथाऽऽयुः / तस्य सूत्रादूर्ध्वम्-उत्तीर्णम् (परिभष्टमित्यर्थः) उत्सूत्र, तदाचरन् रौद्रादिध्यानादिना निवृत्तिर्बन्धनः, तस्याः सकाशात् यः कालो प्रतिसेवमानः, तदेव यः परेभ्यः प्रज्ञापयन् वर्त्तते, एष यथानारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृत्तिकालः / अथवा च्छन्दोऽभिधीयते। सम्प्रति छन्दः शब्दार्थ पर्यायेण व्याचष्टइच्छा छन्द यथाऽऽयुषो निर्वृत्तिस्तथा यः कालो नारकादिभवेऽवस्थानं, स इत्येकाऽर्थः / किमुक्तं भवति ? छन्दो नाम इच्छेति / व्युत्पत्तिश्च तथेति / अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वसंसार यथाच्छन्दःशब्दस्य प्रागेवोपदर्शिता। जीवानां वर्तनादिरूपइति। उक्तंच"आउयमित्तविसिहो, स एव जीवाण उत्सूत्रमित्युक्तमत उत्सूत्र व्याख्यानयतिवत्तणाऽऽदिमओ। भण्णइ अहाउकालो, वत्तइ जो जं चिरं तेण" ||1|| उस्सुत्तमणुवदिटुं, सच्छंदविगप्पियं अणणुपाती। स्था०४ ठा०१ उ०। "से किं तं अहाउणिव्वत्तिकाले ? अहाउणि- परतत्तियप्पवित्ते, मतिंतणेऽयं अहाछंदो॥ अ01