________________ अहक्खाय 862 - अभिधानराजेन्द्रः - विभाग 1 अहम्माणि (ण) तच्च यथाख्यातचारित्रं छद्मस्थकेवलिस्वामिभेदात् द्विविधम् / शीघ्रमागच्छन्तीति। पुरुषाणां प्राकृतपुरुषाणां धर्मो ज्ञानपर्यायलक्षणछद्मस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थं तदुपशमप्रभवं स्तस्माद्वा सकाशादुत्तरः प्रधानः स एवौत्तरिकः / (अहोवहिए त्ति) च / केवलिसंबन्ध्यपि सयोग्ययोगिकेवलिभेदतो द्विविधमे- नियतक्षेत्रविषयोऽवधिस्तद्-रूपं ज्ञानदर्शनं प्रतीतमिति / / स्था० 10 वेति / 1280 / विशे०। पञ्चा०। उत्त०। आ० म०1 अनु०॥ तदपि द्विविध ठा०। मुपशमकक्षयकश्रेणिभेदात्। शेषं तथैवेति / भ०८ श०२ उ०) अहमहमितिदप्पिय-त्रि०(अहमहमितिदर्पित) अहमहमित्येवंदर्पवति, अहक्खायसंजम-पुं०(अथाख्यातसंयम) अथशब्दो यथार्थः / प्रश्न०३ आश्र०द्वार। तथैवाऽकषायतयेत्यर्थः / आख्यातमभिहितमथाख्यातम् / तदेव | अहम्म-पुं०(अधर्म) पापे, सूत्र०१श्रु०११०२ उादशा सावधानुष्ठाने, संयमोऽथाख्यातसंयमः। अयंचछद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य दशा०६ अ०। अधर्मस्य वर्णे वदति, नि० चूना च स्यात्, केवलिनः सयोगस्याऽयोगस्य च स्यादिति / अकषायसंयमे, जे भिक्खू अधम्मस्स वण्णं वदइ, वदंतं वा साइजइ // 113|| स्था०५ ठा०२ उ०। कर्म इह अहम्मो भारहरामायणादि पावसुत्तं, चरगादियाण याजपंचग्गितअहक्खायसंजय-पुं०(अथाख्यातसंजत) अकषायचारित्रिणि, "अह वादिया वयविसेसा / अहवा- पाणादिया मिच्छा-दंसणपज्जवसाणा क्खायसंजए पुच्छा। गोयमा दुविहे पण्णत्ते।तंजहा-छउमत्थेय केवली अट्ठारस पावट्ठाणा, एतेसिं वन्नं वदतीत्यर्थः। य"|भ०२५ श०७ उ० एसेव गमो नियमा, वोचत्थे होति तं अहम्मे वि। अहट्ठाण-न०(यथास्थान) स्थानमनतिक्रम्येत्यर्थे, द्वा०२ द्वा०। देसे सव्वे य तहा, पुव्वे अवरम्मिय पदम्मि॥३३|| अहत (य)-त्रि०(अहत) अक्षते, अन्यथानीते च। चं० प्र०१६ पाहु० वोचत्थो, विपक्खे वन्नवायं वदतीत्यर्थः। सेसं कंठं। सू०प्र० इहरह वि ताव लोए, मिच्छत्तं दिप्पए सहावेणं / अहत्त-न०(अधस्त्व) जघन्यतायाम्, भ०६श०३ उ०। किं पुण जइ उववूहति, साहू अजयाण मज्झम्मि।।३।। अहत्थ-त्रि०(यथास्थ) यथावस्थिते, स्था०५ ठा०३ उ०। (इहरह वित्ति) सहावेण प्रादीप्यते प्रज्ज्वलते / किमिति निर्देशे, * यथार्थ-त्रि०ा यथाप्रयोजने, यथाद्रव्ये च ! "अहत्थे वा भावे पुनर्विशेषणे / किं विशेषयति? सुतरां दीप्यते इत्यर्थः / यदीत्यभ्युजाणिस्सामि'' / स्था०५ ठा०३ उ०। पगमे। "अजया अग्गतो उववूहति, ताहे थिरतरं तेसिं मिच्छत्त अहत्थच्छिण्ण-त्रि०(अहस्तच्छिन्न) हस्तौ अच्छिन्नौ यस्य स भवतीत्यर्थः / शेषं पूर्ववत्। नि० चू०११ उ०। धर्मरहिते, विपा० 1 श्रु० तथा। अकृत्तकरे, नि० चू०१४ उ०।। 2 अ०॥ अहत्थवाय-पुं०(यथार्थवाद) यथाऽवस्थितवस्तुतत्त्वप्रख्या अहम्मओ-अव्य०(अधर्मतस्) अधर्ममङ्गीकृत्याऽर्थे, प्रश्न०२ आश्र० पने, स्या०२ श्लो० द्वार। अहत्थाम-न०(यथास्थाम) प्राकृतलक्षणेन यकारस्यलोपे केवलं स्वरः | अहम्मकेउ-पुं०(अधर्मकेतु) केतुर्ग्रहविशेषः, स इव यः, स तथा / / यथाबले, नि० चू०१ उ० पापप्रधाने, ज्ञा० 18 अ०) अहप्पहाण-अव्य०(यथाप्रधान) प्रधानमनुरुध्येत्यर्थे, यो यः प्रधानो अहम्मक्खाइ-पुं०(अधर्माऽऽख्यायिन) न धर्ममाख्यातीत्येवंजन इत्यर्थः। भ० 15 श०१ उ०। शीलोऽधर्माख्यायी / अथवा- न धर्माख्यायी अधमाख्यायी / धर्मकथनाऽशीले, दशा०६ अ० अहम-त्रि०(अधम) जघन्ये, भाव० 4 अ० निन्द्ये, उत्त० 13 अानिकृष्ट, "नरेंदजाई अहमा नराणं'। उत्त०१३ अ०। सूत्र०ा क्षुद्रे, स्था०४ ठा० * अधर्माख्याति-पुंग अधर्मादाख्यातिर्यस्य स अधर्माख्यातिः / 4 उ०। (अधमपुरुषाणां मानम् 'अंगुल' शब्देऽत्रैव भागे 44 पृष्ठे उक्तम्) पापकर्मतया प्रसिद्धे, दशा०६ अ०) अहमंति-पुं०(अहमन्तिन्) अहमेव जात्यादिभिरुत्तमतया पर्यन्त अहम्मजीवि(ण)-पुं०(अधर्मजीविन) अधर्मेण जीवति प्राणान् वर्तीत्यभिमानवति, स्था। धारयतीति अधर्मजीवी / अधर्मेण प्राणधारके, दशा०६ अ०॥ अहम्मट्ठाण-न०(अधर्मस्थान) पापस्थाने, सूत्र०२ श्रु० 2 अ० दसहिं ठाणेहिं अहमंतीति थंभेज्जा / तं जहा- जाइमएण वा, त्रयोदशषु क्रियास्थानेषु, सूत्र०२ श्रु०२ अाधर्मादपेते स्थाने, सूत्र०२ कुलमएण वा० जावइस्सरियमएणवा। नागसुवन्नावा मे अंतिअं हव्वमागच्छंति पुरिसधम्माओ वा मे उत्तरिए अहोवहिए श्रु०२ अ० नाणदंसणे समुप्पन्ने। अहम्मट्टि(ण)-पुं०(अधर्मार्थिन) अर्थोऽस्याऽस्तीत्यर्थी, अध र्मेणाऽर्थी अधमाऽर्थी। अधर्मप्रयोजने, आचा०१ श्रु०६ अ०४ उ०। (दसहीत्यादि) स्पष्ट, नवरं (अहमंतीति) अहम्, अन्ती इति। अन्तो जात्यादिप्रकर्षपर्यन्तोऽस्याऽस्तीत्यन्ती / अहमेव जात्यादिभि अहम्मदाण-न०(अधर्मदान) अधर्मपोषकं दानमधर्मदानम् / रुत्तमतया पर्यन्तवर्ती / अथवाऽनुस्वारः प्राकृततयेति / अहम् अति अधर्मप्रतिपादकत्वाद् द्वाऽधर्म एव। चौरादिभ्यो दाने, स्था० 10 ठा०। अतिशयवानिति / एवंविधोल्लेखेन (थंभेज त्ति) स्तभ्नीयात् स्तब्धो | अहम्मसेवि(ण)-पुं०(अधर्मसेविन्) कलत्रादिनिमित्तषट्का- योपमभवेत्, मायेदित्यर्थः / यावत्करणात् 'बलमएण रूवमएण सुयमएण कारिणि, "चुअस्स धम्माउ अहम्मसेविणो।" दश०१ चू०। तवमएण लाभमएण' इति दृश्यम्। तथा (नागसुवण्ण त्ति) नागकुमाराः अहम्माणि(ण)-पुं०(अहम्मानिन्) अहमेव विद्वानितिमानो गर्वोऽस्येति सुवर्णकुमाराश्च / वा विकल्पार्थ मे मम अन्तिकं समीपं 'हव्वं' | अहम्मानी। अहङ्कारिणि, आ० म० द्वि०)