Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1037
________________ असुरकुमार 853 - अभिधानराजेन्द्रः - विभाग 1 असेहिय निश्चितमत्र इहलोके, अथवा (अरिहंते वा णिस्साए उद्धं उप्पयंति) | असुसंधयण-न०(असुसंहनन) ऋषभनाराचादिषु अप्रशस्त-संहननेषु, नाऽन्यत्रतन्निश्रया अन्यत्र न, तां विनेत्यर्थः / भ० 3 श०२ उ०। कर्म०५ कर्मा किंपत्तियं णं मंते ! असुरकुमारा देवा उड्ढे उप्पयंति० जाव | असुह-न०(असुख) दुःखे, स्था०३ ठा०३ उ०। सोहम्मे कप्पे ? गोयमा ! तेसिणं देवाणं अहुणोववण्णगाण वा असूइ-त्रि०(असूयिन्) असूयतीति तच्छीलोऽसूयी। असूयधातोचरिमभवत्थाण वा इमेयारूवे अब्मथिए० जाव समुप्पज्जइ, अहो स्ताच्छीलिक-णक-प्राप्तावपि बाहुलकाद् णिन् / असूयाऽ-स्त्यस्येति णं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता अभिसमण्णागया असूयी। मत्वर्थीय इनिः / गुणेषु दोषाऽऽविष्कारिणि, स्या० 17 श्लोक जारिसियाणं अम्हेहिं दिव्वा देविड्डी० जाव अभिसमण्णागया असूइय-त्रि०(असूचित) व्यञ्जनादिरहिते, अकथयित्वा वा दते तारिसिया णं सक्केणं देविंदेणं देवरण्णा दिव्वा देविड्डी० जाव भोजनादौ, दश० 5 अ०२ उ०। अभिसमण्णागया, जारिसिया णं सक्केणं देविंदेणं० जाव अभिसमण्णागए तारिसिया णं अम्हेहिं वि जाव अभि असूउ-त्रि०(असूयु) मत्सरिणि, 'अहो! सुदृष्ट त्वदसूयुदृष्टम्' इतिपाठेन समण्णागए, तं गच्छामोणं सक्कस्स देविंदस्स देवरण्णो अंतियं किञ्चिदचारु / असूयुशब्दस्योदन्तस्योदयनाथैन्यायतात्पर्यपरिपाउन्भवामो पासामो, ताव सक्कस्स देविंदस्स देवरण्णो दिव्वं शुद्ध्यादौ मत्सरिणि प्रयोगादिति। स्या० 17 श्लो०) देविड्डि जाव अभिसमण्णागयं पासतु, ताव अम्हेहिं वि सक्कं असूण-त्रि०(अशून) अबलवति, सूत्र०१ श्रु०७ अ०। देविंदे देवराया दिव्वं देविड्व जाव अभिसमण्णागयं तं जाणमो, असूया-स्वी०(असूचा) न० त०ा परस्य दोषप्रतिषेधेनात्मनताव सक्कस्स देविंदस्स देवरण्णो दिव्वं देविनि० जाव स्तादृग्दोषभाषणे, "अप्पणो दोसं भासति, ण परस्स, एसा अभिसमण्णागयं जाणओ, ताव अम्हे वि सक्के देविंदे देवराया असूया / यथा - "अम्हे मो धणहीणा, आसि आगारम्मि इड्डिम दिव्वं देविष्ड्डि आभिसमण्णागयं / एवं खलु गोयमा! असुरकुमारा तुम्भे। एस असूया सूया, णवरं परवत्थुणिद्देसो' ||1 // नि० चू०१० उ०। देवा उड्ढें उप्पयंति० जाव सोहम्मे कप्पे। (इत्यादि 'आगाढवयण' शब्दे द्वितीयभागे 62 पृष्ठे वक्ष्यते) (किंपत्तियं ति) कः प्रत्ययो यत्र तत् किंप्रत्ययम्। (अहुणो-ववण्णगाणं | * असूया-स्त्री०। गुणेषुदोषाविष्करणे, "गुणेष्वसूयां दधतः परेऽमी, मा ति) उत्पन्नमात्राणां (चरिमभवत्थाणं व त्ति) भवचरमभागस्थानं, शिश्रियन्नाम भवन्तमीशम्।" स्या०३ श्लो। च्यवनावसरे इत्यर्थः / भ०३श०२ उ०। असूयावयण-न०(असूयावचन) अक्षमावचसि, दर्श०। असुरदार-न०(असुरद्वार) सिद्धायतनानां दक्षिणद्वारेषु, यत्राऽसुरा | असूरिय-पुं०(असूर्य) न विद्यते सूर्यो यस्मिन् सोऽसूर्यः। बहु-लान्धकारे वसन्ति। स्था०४ ठा०२ उ० कुम्भीपाकाकृती, सर्वस्मिन् वा नरकावासे, "असूरियं नाम महाभितावं, असुरसुर-त्रि०(असुरसुर) सुरसुरेत्यनुकरणशब्दोऽयम्। भ०७श०१ अधंतमंदुप्पतरं महंत'। सूत्र०१श्रु०५१०१ उ०६ उ० न० ब०॥ सुरसुरेत्येवंभूतशब्दवर्जिते, प्रथ०१ संव० द्वार। असूववाय-त्रि०(असूपपाद) दुर्घट, "अतोऽन्यथा सत्त्वमसूपअसुरिंद-पुं०(असुरेन्द्र) चमरे, बलिनि च। स०। ('इंद' शब्दे द्वितीयभागे पादम्।" स्या०२२ श्लो०) 534 पृष्ठेऽस्यव्याख्याऽवसेया) असेजायर-पुं०(अशय्यातर) वसतित्यागादिहेतुभिः शय्या तरत्वेनाआयप्पवायस्सणं पुव्वस्ससोलसवत्थूपण्णत्ता। चमरबलीणं व्यवहार्ये वसतिदातरि, नि०चू०२ उ०। (तत्कारणानि 'सागारियपिंड' उवारिवालेण सोलस जोयणसहस्साइं आयामविक्खंभेणं शब्दे वक्ष्यन्ते) पण्णत्ता। असेय-न०(अश्रेयस्) अकल्याणे, अष्ट० 32 अष्ट। चमरबल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः (उवारियालेण ति) असे ले सिपडि वनग-पुं०(अशैलेशीप्रतिपन्नक)शैलेशीनामा चमरचक्षाबलीचशाऽभिधानराजधान्योर्मध्योन्नताऽवतरत्पार्श्व- ऽयोग्यवस्था, तां प्रतिपन्नाः शैलेशीप्रतिपन्नाः / स्वार्थिकः कप्रत्ययः / पीठरूपेऽवतारिकल्पने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां तद्व्यतिरिक्ताः अशैलेशीप्रतिपन्नकाः / अयोग्य-वस्थामनापन्ने सयोगिनि वृत्तत्वात्तयोरिति! स०१६ सम०। संसारिणि, प्रज्ञा० 22 पद। असुरिंदवञ्जिय-त्रि०(असुरेन्द्रवर्जित) चमरबलिवर्जिते, भ० 14 श० असेस-त्रि०(अशेष) शेषरहिते कृत्स्ने, सूत्र०२ श्रु०५ अ०। सकले, * ६उ०ा अष्ट पञ्चा० 15 विव०। सर्वस्मिन्, पञ्चा० 10 विव०। आचा०। असुलभ-त्रि०(असुलभ) दुर्लभे, षो०५ विव०॥ असेससत्तहिय-न० (अशेषसत्त्वहित)समस्तप्राण्युपकारके, "जिणिंअसुवण-न०(अस्वपन) निद्राऽऽलस्यधाते, बृ०१ उ०। दवयण असेससत्तहियं" पञ्चा०१६ विव० असुवण्ण-त्रि०(असुवर्ण) न सुवर्णमसुवर्णम् / अप्रशस्त- असेहिय-न०(असैद्धिक)न० त०। सांसारिके, क्रियासिद्धौ अजाते वर्णगन्धरसस्पर्शषु, कर्म०५ कर्म। आकस्मिके, सूत्र असुविर-त्रि०(अस्वापिन्) अनिद्रालौ, नि०यू०१० उ०। सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं / /

Loading...

Page Navigation
1 ... 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078