Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असुइत्तभावणा ८५१-अभियानराजेन्द्रः-विभाग१ असुरकुमार इत्यशौचं शरीरस्य, विभाव्य परमार्थतः। चतुरिन्द्रियजाति 6 ऋषभनाराच 7 नाराच 8 अर्द्धनाराच हकीलिका सुमतिर्ममतां तत्र, न कुर्वीत कदाचन // 6|| प्रव० 67 द्वार। 10 सेवार्तकसंहनानि 11 न्यग्रोधमण्डलसंस्थान 12 सादि 13 वामन असुइबिल-न०(अशुचिबिल) परमाऽपवित्रविवरे, तं० 14 कुब्ज 15 हुण्डक 16 अप्रशस्तवर्ण 17 अप्रशस्तगन्ध 18 असुइय-त्रि०(अशुचिक) अपवित्रस्वरूपे, तं०। ज्ञा० स्था०। अमेध्ये अप्रशस्तरस 16 अप्रशस्त-स्पर्श 20 नरकानुपूर्वी 21 तिर्यगानुपूर्वी मूत्रपुरीषादौ, स्था० 10 ठा०। 22 उपघात 23 अ-प्रशस्तविहायोगति 24 स्थावर 25 सूक्ष्म 26 साधारण 27 अपर्याप्त 25 अस्थिर 26 अशुभ ३०दुभर्ग 31 दुःस्वर 32 असुइसंकिलट्ठि-न०(अशुचिसंक्लिष्ट) न० त०) अमेध्येन दुष्टे, भ६ / अनादेय 33 अयशोऽकीर्ति 34 रिति / उत्त० 33 अ० प्रव०॥ श०३३ उ० अशुभमनादेयत्वादि।अपूज्ये च कर्मभेदे, स्था०२ ठा०४ उ०। असुइसमुप्पण्ण-त्रि०(अशुचिसमुत्पन्न) अपवित्रोत्पन्ने, तं०। असुम(ह)तरंडुत्तरणप्पाय-(त्रि०)अशुभ (असुख) तर-ण्डोत्तरणप्राय) असुइसामंत-न०(अशुचिसामन्त) अमेध्यानां मूत्रपुरीषादीनां समीपे, अशुभमशोभनं, कण्टकादियोगादसुखं वा, तत एव दुःखहेतुत्वात् तच्च स्था० न 10 ठा० तत् तरण्डं च काष्ठादि, तेन यदुत्तरणं पारगमनं, तत्प्रायस्तत्कल्पोयःस असुखगइ-स्त्री०(असुखगति) अप्रशस्तविहायोगतौ,कर्म०५ कर्म०/ तथा / पञ्चा०६ विव०। कण्टकानुगत-शाल्मलीतरण्डोत्तरणतुल्ये, असुजाइ-स्त्री०(असुजाति) एकद्वित्रिचतुरिन्द्रियजातिलक्षणासु "असुहतरंडुत्तरणप्पाओ दव्वत्थओ असमत्थो।" प्रतिका अप्रशस्तगतिषु, कर्म० 5 कर्म०। अशुभ(ह)त्त-न०(अशुभत्व)अमङ्गलतायाम्,भ०६श०३ उ०॥ असुज्झमाण-त्रि०(अशुध्यत्)अनपगच्छति, "असुज्झमाणे छेयविसेसा असुम(ह)दुक्खभागि(ण)-त्रि०(अशुभदुःखभागिन्) अशुभा-नुबन्धि विसोहति"। पञ्चा०१६ विव०। नि० चू०। यद्दुःखं, तद्भागिनः। प्रश्न०१ आश्र० द्वार।दुःखा-नुबन्धिदुःखभागिषु, असुद्ध-त्रि०(अशुद्ध) सावध, प्रश्न आश्र०२ द्वार। अविशुद्ध-कारिणि, भ०७श०६उन सूत्र० 1 श्रु० 8 अ० "असुद्धपरिणामसंकिलिट्ठ भणंति" || असुभ(ह)विवाग-न०(अशुभविपाक) असातादित्वेनोदयवति कर्मणि, अशुद्धपरिणामेन संक्लिष्टं संक्लेशवत्तत् तथा भणन्ति / प्रश्न १आश्र० स्था०४ ठा०४ उ०। द्वार। असुभा(हा)-स्त्री०(अशुभा) न विद्यते शुभो विपाको यासांता अशुभाः। असुद्धभाव-पुं०(अशुद्धभाव)अनन्तानुबन्ध्यादिसङ्गतमातृ- स्थानरूपे पं० सं०३ द्वार। विपाकदारुणकटुकरसासु पापकर्म-प्रकृतिषु,पं० सं० अप्रशस्ताऽध्यवसाये, पञ्चा० 18 विव० ३द्वार। (सर्वाश्चैताः 'कम्म' शब्दे तृतीयभागे 262 पृष्ठे वक्ष्यन्ते) असुद्धसभाव-पुं०(अशुद्धस्वभाव)औपाधिके ,उपाधिजनित- | असुभा(हा)णुप्पेहा-स्त्री०(अशुभानुप्रेक्षा) संसाराऽशुभत्वानु-चिन्तने, बहिर्भावपरिणमनयोग्ये, द्रव्या० 12 अध्या०। भ० 25 श०७ उ०। ग०। "कोहो य माणो य अणिग्गहीया, माया या असुभ(ह)-त्रि०(अशुभ) अशोभने, दर्श० अशुभरसगन्ध-स्पर्शयुक्ते, / लोभो य पवड्डमाणा / चत्तारि एते कसिणा कसाया, सिंचंति मूलाइ जी०१प्रति०। अशुभकारिणि, सूत्र०१ श्रु०५ अ० 130 / पापप्रकृतिरूपे पुणब्भवस्स" || स्था० 4 ठा० 1 उ०। कर्मणि, स्था०४ ठा०४ उ०ा आव० अपुण्यबन्धे, स्था०५ ठा०१ असुय-त्रि०(अश्रुत)अनाकर्णिते, स्था०८ ठा०। आचा०। प्रवचनउ०। अशर्मणे, दशा०८ अ०। द्वारेणानुपलब्धे, भ०२ श०८ उ०| असुभ(ह)कम्मबहुल-त्रि०(अशुभकर्मबहुल) कलुषकर्मप्रचुरे, प्रश्न० असुयणिस्सिय-न०(अश्रुतनिश्रित) सर्वथा शास्त्रसंस्पर्श-रहितस्य १आश्र० द्वार। तथातथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शअसुम(ह)कि रियादिरहिय-त्रि०(अशुभक्रि यादिरहित) मतिज्ञानरूपे बुद्धिचतुष्के, नं०। ('आभिणिबोहियणाण' शब्दे अप्रशस्तकायचेष्टाप्रभृति विकले,आदिशब्दादश्रद्धादुष्ट मनो द्वितीयभागे 253 पृष्ठेऽस्य व्याख्या वक्ष्यते) योगविकलतापरिग्रहः / पञ्चा० 13 विव०॥ असुर-पुं०(असुर) भवनपतिव्यन्तरलक्षणे देवभेदद्वये, स्था०३ ठा०१ असुभ(ह)ज्झवसाण-न०(अशुभाध्यवसान) क्लिष्टपरिणामे, पञ्चा० उ०) पदैकदेशे पदसमुदायोपचारादसुरकुमारे, प्रव० 164 द्वार / नं०। 16 विव०। प्रश्न० भ०ा औ०। आ० म०। सूत्र०। स्था०। असुरस्थानोत्पन्नेषु असुभ(ह)णाम-न०(अशुभनामन्) अशुभानुबन्धि नामकर्मभेदे, उत्त० नागकुमारादिषु, सूत्र० 1 श्रु०१ अ०३ उ०। दानवे, अनु०॥ 33 अ०। यदुदयान्नाभेरधः पादादीनामवयवानामशुभता भवति, असुरकुमार-पुं०(असुरकुमार)असुराश्च ते नवयौवनतया कुमारातदशुभनाम / पादादिना हि स्पृष्टः परो रुष्यतीति तेषाम-शुभत्वम् / श्वेत्यसुरकुमाराः / स्था० 1 ठा० 1 उ०। भवनपतिभेदेषु, प्रज्ञा० कामिनीव्यवहारेण व्यभिचार इति चेत्। नैवम्।तस्य मोहनिबन्धनत्वात्। १पद। स्था० ('ठाण' शब्दे तदावासाः वक्ष्यन्ते) वस्तुस्थितिश्चेह चिन्त्यत इति ततोऽदोषः / पं० सं०३ द्वार / कर्म०। नवरमिहअशुभनामकर्मणः प्रकृतयो मध्यमभेदविव क्षया चतुस्त्रिंशद्भेदा भवन्ति। भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, नमसइत्ता तद्यथा-नरकगति 1 तिर्यग्गति 2 एकेन्द्रिय 3 द्वीन्द्रिय 4 त्रीन्द्रिय 5 एवं वयासी- अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे

Page Navigation
1 ... 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078