Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असिव 850- अभिषानराजेन्द्रः - भाग 1 असुइत्तभावणा असिव-न०(अशिव) क्षुद्रदेवताकृतज्वराद्युपद्रवे, व्य०२ उ०। ओघol भाषितवानित्यादिद्वेषतोऽयं श्रुतोपदेशेनाऽभाव्य-मनाभाव्यं करोति, व्यन्तरकृते व्यसने, आव० 4 अ०नि० चू० मारौ, व्य०४ उ०। अनाभाव्यमप्यभाव्यम्, सोऽव्यवहारी भावतो-ऽशुचिः / एतदेव असिवण-न०(असिवन)खड्गाकारपत्रवने,प्रश्न०१आश्रद्वार। सुव्यक्तमाहअसिवप्पसमणी-स्त्री०(अशिवप्रशमनी) कृष्णवासुदेवस्य भेर्याम्, "सा दव्वे भावे असुई, दव्वम्मी विट्ठमादिलित्तो उ। तत्थ तालिजइ जत्थ छम्मासे सव्वरोगा पसमंति जो तं सदं सुणति।" पाणऽतिवायादीहिं, भावम्मी होइ असुईओ।। बृ० 10 अशुचिर्दिधा-द्रव्ये भावे च / तत्र द्रव्ये विष्ठादिना लिप्तः, असिवाइखेत्त-न०(अशिवादिक्षेत्र)अशिवादिप्रधानक्षेत्रे, "विगिंचिय- आदिशब्दान्मूत्रश्लेष्मादिपरिग्रहः। भावे प्राणतिपातादिभि-र्भवत्यशुचिः / व्यमसिवाइखेत्तं च।" दश०१ अ०) व्य०३ उ०। असिवावण-न०(अशिवापन) विनाशप्राप्तौ, व्य०७ उ०) अश्रुति-त्रि० शास्त्रवर्जिते, भ०७ श०६ उ०। प्रश्नका असिह-पुं०(अशिख)यः शिरसो मुण्डनमात्रं कारयति,न च रजो- | असुइकुणिम-न०(अशुचिकुणिम) अपवित्रमांसे, तं०। हरणदण्डकपात्रादिकं धारयति,तस्मिन् गृहस्थभेदे,व्य०४ उ०। असुइजायकम्मकरण न०(अशुचिजातकर्मकरण) अशुचीनां जातअसीइ-स्त्री०(अशीति) विंशत्यूनशतसंख्यायाम्, प्रज्ञा०२पद। तं०! कर्मणां करणे, भ०११ श०११ उ०। रानालच्छेदादिकरणे, कल्प० असीभरक-पुं०(असीभरक) सीभरो नाम उल्लपन् परंलालया सिञ्चति, / 5 क्षा तत्प्रतिषेधादसीभरः / प्राकृतत्वात्स्वार्थिकप्रत्यय-विधानादसीभरकः। | असुइट्ठाण-न०(अशुचिस्थान) विट्प्रधाने स्थाने, आव०३ अ०। लालया परमसिञ्चति, व्य०३ उ०। विष्ठास्थाने, दर्श असीलया-स्त्री०(अशीलता) चारित्रवर्जित्वे, प्रश्न०२ आश्र० द्वार। | असुइत्तमावणा-स्त्री०(अशुचित्वभावना) देहस्याऽशुचित्वपर्यालोचअसीलमंत-त्रि०(अशीलवत्) सावधयोगाविरते, अविरतमात्रेच। सूत्र० नायाम, धा अशुचित्वभावनाऽपीत्थम् - 1 श्रु०७ अ०॥ रसासृग्मांसभेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम्। असुअ-त्रि०(असुत) अपुत्रे, उत्त०२ अ०॥ अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः ? ||1|| नवस्रोतःस्रवद्रिस्र-रसनिःस्यन्दपिच्छिले। असुआगइ-स्त्री०(अस्वाकृति) न्यग्रोधपरिमण्डलादिषु अप्रशस्त देहेऽपि शुचिसंकल्पो, महन्मोहविजृम्भितम् / / 2 / / संस्थानेषु, कर्म०५ कर्म० नवभ्यो नेत्र 2 श्रोत 2 नासा 2 मुख 1 पायूपस्थेभ्यः 1 स्रोतेभ्यो असुइ-त्रि०(अशुचि) न० त०। अपवित्रे, आ० म० प्र० प्रज्ञा०) निर्गमद्वारेभ्यः स्रवन विस्र आमगन्धिर्यो रसः, तस्य निस्यन्दो निर्यासः, अस्पृश्यत्वात्। ज्ञा०६पदा अशौचवति, औला विष्ठाऽसृ-क्लेदप्रधाने, तेन पिच्छिले विजिले। शेष सुगमम्। ध० 3 अधि०। सूत्र०२ श्रु०२ उादशा०। स्नानब्रह्मचर्या-दिवर्जितत्वात्तथाविधेसाधौ, भ०७ श०६ उ०। सदाऽविशुद्धे, तं०। विष्ठायाम्, दश०) पिं०। अमेध्ये, अथाशुचित्वभावनास्था०६ ठा० जी०। जंण अम्ह किंचि असुई भवति, तंणं उदएण य लवणाकरे पदार्थाः, पतिता लवणं यथा भवन्तीह। मिट्टआए अपक्खालिअंसुई भवति, एवं खलु अम्ह चोक्खा चोक्खायारा काये तथा मलाः स्युस्तदसावशुचिः सदा कायः / / 1 / / सुइसुइसमायारा भवेत्ता अभिसेअजलपूआप्पाणो अविग्घेण सग्गं कायः शोणितशुक्रमीलनभवो गर्भ जरावेष्टितो, गमिस्सामो / औ०। रारा तं० "असुइविलीणविगयवीभच्छा मात्राऽऽस्वादितखाद्यपेयरसकैर्वृद्धिं क्रमात्प्रापितः। दरिसणिज्जे" अशुचिषु विलीनो मनसः कलिमलपरिणामहेतुः, (विगयं क्लिद्यद्धातुसमाकुलः कृमिरुजागण्डूपदाद्यास्पदं, इति) विप्रनष्टं तदभिमुखतया प्राणिनां गतं गमनं यस्मिन् स तथा, कैर्मन्येत सुबुद्धिभिः शुचितया सर्वर्मलैः संकुलः? ||2|| बीभत्सया निन्दयाऽदर्शनीयो बीभत्सादर्शनीयः। ततो विशेषणसमासः / सुस्वादं शुभगन्धि मोदकदधिक्षीरेक्षुशाल्योदनअशुचिविलीनविगतबीभत्सादर्शनीयः। जी०३ प्रति०। आहाराद्यर्थम- द्राक्षापर्पटिकाऽमृताघृतपुरस्वर्गच्युताऽऽमादिकम्। व्यवहारिणि, व्य) भुक्तं यत्सहसैव यत्र मलसात्संपद्यते सर्वतः, तमेवाऽशुचिं द्रव्यभावभेदतः प्ररूपयति तं कायं सकलाशुचिं शुचिमहो ! मोहान्धिता मन्वते / / 3 / / दव्वे भावे असुई, भावे आहारवंदणादीहिं। अम्भःकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्कप्पं कुणइ अकप्पं, विविहेहिं रागदोसेहिं। कालं लम्भयथोत्तमं परिमलं कस्तूरिकाद्यैस्तथा। विष्ठाकोष्ठकमेतदङ्गकमहो! मध्ये तु शौचं कथंअशुचिर्बिंधा-द्रव्यतो भावतश्च / तत्र योऽशुचिना लिप्तगात्रो यो वा कारं नेष्यथ सूचयिष्यथ कथंकारं च तत्सौरभम् ? ||4|| पुरीषमुत्सृज्य पूतौ न निर्लेपयति, स द्रव्यतोऽशुचिः / भावे भावतः पुनरशुचिराहारबन्धनादिभिर्विविधैर्वा रागद्वेषः कल्प्यमकल्प्यं करोति। दिव्याऽऽमोदसमृद्धिवासितदिशःश्रीखण्डकस्तूरिकाकर्पूराकिमुक्तं भवति ? आहारोपधिशय्यादिनिमित्तं वन्दन-नीचैर्वृत्त्यादिना गुरुकुड्कुभप्रभृतयो भावा यदाश्लेषतः। वा तोषितः, यदि वा एष मम स्वगच्छसंबन्धी स्वकुलसंबन्धी दौर्गन्ध्यं दधति क्षणेन मलतां चाऽऽबिभ्रते सोऽप्यहो!, स्वगणसंबन्धीति रागतः,अथवा- न मामेष वन्दते,विरूपं वा / देहः कैश्चन मन्यते शुचितया वैधेयतां पश्यत / / 5 / /

Page Navigation
1 ... 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078