Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असिद्ध 848 - अभिधानराजेन्द्रः - भाग 1 असिद्ध प्रत्यक्षेण परिच्छेदाद् नानुमानानर्थक्यमिति चेत्, तहस्ति- संदिग्धवृत्त्यसिद्धोऽपिन साधुः, यतो यदि पक्षधर्मत्वं गमकत्वाङ्गमङ्गीकृतं त्वनास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाऽऽकलनात् स्यात, तदा स्यादयं दोषः, न चैवम् / तत्किमाश्रयवृत्त्यनिश्चयेऽपि कथभत्राप्यनुमानानर्थक्यं स्यात् ? अस्तित्वनास्तित्वव्यतिरेकेण केकायितान्नियतदेशाधिकरणमयूर-सिद्धिर्भवतु ? नैवम्। केकायितमात्र कीदृशी सर्वज्ञमात्रसिद्धिरिति चेत् ? अग्निमत्त्वानग्निमत्त्वव्यतिरेकेण हि मयूरमात्रेणैवाविनाभूतं निश्चितमिति तदेव गमयति / क्षोणीधरमात्रसिद्धिरपि कीदृशी ? इति वाच्यम् / क्षोणीधरो- देशविशेषविशिष्टमयूरसिद्धौ तु देशविशेषविशिष्टस्यैव केकायितस्याऽयमित्येतावन्मात्रज्ञप्तिरेवेति चेत्, इतरत्रापि सर्वज्ञ इत्येतावन्मात्र- विनाभावावसाय इति केकायितमात्रस्य तद्व्यभिचारसंभवादेवाज्ञप्तिरेव साऽस्तु, केवलमेका प्रमाणलक्षणोपपन्नत्वात् प्रामाणिकी, गमकत्वम् / एवमाश्रयै-कदेशसंदिग्ध-वृत्तिरप्यसिद्धो न भवतीति। तदन्या तु तद्विपर्ययाद्वैकल्पिकीति / ननु किमनेन दुर्भगाऽभरण व्यर्थविशेषणविशेष्या-सिद्धावपि नासिद्धभेदौ, वक्तुरकौशलमात्रत्वाभारायमाणेन विकल्पेनप्रामाणिकः कुर्यादिति चेत् ? तदयुक्तम् / यतः द्वचनवैयर्थ्यदोषस्य। एवं व्यर्थकदेशासिद्धादयोऽपि वाच्याः। ततः स्थितप्रामाणिकोऽपि षट्तीपरितर्ककर्कशशेमुषीविशेषसङ्ख्यावद्विराजि- मेतद्एतेष्वसिद्ध-भेदेषु संभवन्त उभयासिद्धान्यतरासिद्धयोरन्तराजसभायां खरविषाणमस्तिनास्ति वेति केनापि प्रसर्पद्दोद्धरकन्धरण भवन्ति / नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति। तथाहि-परेणासिद्ध सापेक्षं प्रत्याहतोऽवश्यं पुरुषाभिमानी किञ्चिद् ब्रूयाद्, न तूष्णीमेव इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा पुष्णीयात्, अप्रकृतं च किमपि प्रलपन् सनिकारं निस्सार्येत, प्रमाणाभावादुभयोरप्यसिद्धः / अथाऽऽचक्षीत, तदा प्रमाणस्याप्रकृतभाषणे तु विकल्पसिद्ध धर्मिणं विहाय काऽन्या गतिरास्ते ? | पक्षपातित्वादुभयोरप्यसौ सिद्धः। अथवा- यावद् न परं प्रति प्रमाणेन अप्रामाणिके वस्तुनि मूकवावदूकयोः कतरः श्रेयानिति स्वयमेव प्रसाध्यते तावत्तं प्रत्यसिद्ध इति चेत्, गौणं त_सिद्धत्वम्, नहि विवेचयन्तु तार्किकाः? इति चेत्। ननुभवान् स्वोक्तमेव तावद्विवेचयतु, रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तमपि काल मुख्यतस्तदामूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धं भासः / किञ्च-अन्यतरासिद्धो यदा हेत्वाभासस्तदा वादी निगृहीतः धर्मिणं विधाय मूकताधर्म च विदधाती-त्यनात्मज्ञशेखरः / स्यात्, न च निगृहीतस्य पश्चादनिग्रह इति युक्तम्, नापि हेतुसमर्थन तस्मात्प्रामाणिकेनापि स्वीकर्तव्यैव क्वापि विकल्पसिद्धिः। न च सैव पश्चाद् युक्तम्,निग्रहान्तत्वाद्वादस्येति। अत्रोच्यते-यदा वादी सम्यम्हेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मणादिनिमित्तेन प्रतिवादिनं सर्वत्रास्तु, कृतं प्रमाणेनेति वाच्यम्। तदन्तरेण नियतव्यवस्थाऽयोगात्। एको विकल्पयति, अस्ति सर्वज्ञः, अन्यस्तु नाऽस्तीति किमत्र प्रानिकान् वा प्रतिबोधयितुं न शक्नोत्यसिद्धतामपि नानुमन्यते, तदाऽन्यतरासिद्धत्वेनैव निगृह्यते। तथा-स्वयमनभ्युपगतोऽपि परस्य प्रतिपद्यताम् ? प्रमाणमुद्राव्यवस्थापिते त्वन्यतरस्मिन् धर्मे दुर्द्धरोऽपि सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम्। यथाकः किं कुर्यात् ? प्रमाणसिद्ध्यनर्हे तु धर्मिणि सर्वज्ञखपुष्पादौ साङ्ख्यस्य जैन प्रत्यचेतनाः सुखादयः, उत्पत्तिमत्वाद् घटवदिति / विकल्पसिद्धिरपि साधीयसी, तार्किक-चक्रचक्रवर्तिनामपि तथाव्यवहारदर्शनात् / एवं शब्दे चाक्षुषत्वमपि सिद्धयेदिति चेत् ? सत्यम् / ननु कथं तर्हि प्रसङ्गसाधनं सूपपादं स्यात् ? तथा च प्रमाणप्रसिद्धव्याप्तिकेन वाक्येन परस्यानिष्टत्वापादनाय प्रसञ्जनं तद्विकल्पसिद्ध विधाय यदि तत्रास्तित्वं प्रमाणेन प्रसाधयितुं शक्यते, प्रसङ्गः। यथा-यत्सर्व-थैकंतन्नानेकत्र वर्तते, यथैकः परमाणुस्तथा च तदानीमस्तु नाम तत्सिद्धिः, न चैवम्, तत्र प्रवर्त्तमानस्य सर्वस्य हेतोः सामान्यमिति कथमनेकव्यक्तिवर्ति स्यात् ? अनेकव्यक्तिवर्तित्वाभावं प्रत्यक्षप्रतिक्षिप्तपक्षत्वेनाकक्षीकारा हत्वात् , ततः कथम व्यापक-मन्तरेण सर्वथैक्यस्य व्याप्यस्यानुपपत्तेः / अत्र हि वादिनः स्तित्वाप्रसिद्धौ शब्दे चाक्षुषत्वसिद्धिरस्तु ? एवं च नाश्रयासिद्धो स्याद्वादिनःसर्वथैक्यमसिद्धमिति कथं धर्मान्तरस्थानेकव्यक्तिवर्तित्वाहेत्वाभासः समस्तीति स्थितम् / न चैवं विश्वस्य परिणामिकारण भावस्य गमकं स्यादिति चेत् ? तदयुक्तम्। एकधर्मोपगमेधर्मान्तरोपगमत्वादित्यस्यापि गमकता प्राप्नोति, अस्य स्वरूपासिद्धत्वात् संदर्शनमात्रतत्परत्वेनास्य वस्तुनिश्वायकत्वाभावात्, प्रसङ्गप्रधानासिद्धौ विश्वस्य तत्परिणामित्वासिद्धेः। एवमाश्रयैकदेशासिद्धोऽपि विपर्ययरूपस्यैव मौलहेतोस्तन्निश्चाय-कत्वात् / प्रसङ्गः खल्यत्र न हेत्वाभासः। तर्हि प्रधानात्मानौ नित्यावकृतकत्वादित्ययमप्यात्मनीव व्यापकविरुद्धोपलब्धिरूपः / अनेकव्यक्तिवर्तित्वस्य हि व्यापकमप्रधानेऽपि नित्यत्वं गमयेत् / तदसत्यम्। नित्यत्वं खल्वाद्यन्तशून्य नेकत्वम्, एकान्तैकरूपस्यानेकव्यक्तिवर्तित्वविरोधात्। एकान्तैकसद्रूपत्वम्, आद्यन्तविरहमानं वा विवक्षितम् ? आद्येऽत्यन्ताभावेन रूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयत्वस्वभावादपरस्य व्यभिचारः, तस्याकृत-कस्याप्यतद्रूपत्वात् / द्वितीये सिद्धसाध्यता, स्वभावस्याऽभावेनाऽन्यपदार्थाधयत्वासंभवात् तद्भावस्य तदभावअत्यन्ताभावरूपतया प्रधानस्याद्यन्तरहितत्वेन तदभाववादिभिरपि स्य चाऽन्योन्यपरिहारस्थितलक्षणत्वेन विरोधादिति सिद्धमनेकत्र स्वीकारात्। तर्हि देवदत्तवान्ध्येयौ वक्त्रवन्तौ, वक्तृत्वादित्ययं हेतुरस्तु वृत्तेरनेकत्वं व्यापकम्, तद्विरुद्धं च सर्वथैक्यं सामान्ये संमतं तवेति / नैवम्।नवान्ध्येयो वक्त्रवान्, असत्त्वादित्यनेन तद्बाधनात्। तदसत्त्वं नाऽनेकवृत्तित्वं स्याद्विरोध्यैक्यसद्भावेन व्यापकस्यानेकत्वस्य चसाधकप्रमाणाभावात् सुप्रसिद्धम्। संदिग्धाश्रयासिद्धिरपिन हेतुदोषः, निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः। न च तन्निवृत्तिहेतोः साध्येनाऽविनाभावसंभवात् / धय॑सिद्धिस्तु पक्षदोषः स्यात् / रभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिसाध्यधर्मविशिष्टतया प्रसिद्धो हि धर्मी पक्षः प्रोच्यते, न च रूपोऽत्र मौलो हेतुः, यथा-यदनेकवृत्ति तदनेकम् / यथा-अनेकसंदेहास्पदीभूतस्यास्य प्रसिद्धिरस्तीति पक्षदोषेणैवास्य गतत्वान्न भाजनगतं तालफलम्, अनेकवृत्ति च सामान्यमिति एकत्वस्यविरुद्धहेतोर्दोषो वाच्यः ! संदिग्धाश्रयैक्देशासिद्धोऽपि तथैव / आश्रय- | मनेकत्वम् / तेन व्याप्तमनेकवृत्तित्वम्, तस्योपलब्धिरिह मौलत्वं

Page Navigation
1 ... 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078