________________ असिद्ध 848 - अभिधानराजेन्द्रः - भाग 1 असिद्ध प्रत्यक्षेण परिच्छेदाद् नानुमानानर्थक्यमिति चेत्, तहस्ति- संदिग्धवृत्त्यसिद्धोऽपिन साधुः, यतो यदि पक्षधर्मत्वं गमकत्वाङ्गमङ्गीकृतं त्वनास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाऽऽकलनात् स्यात, तदा स्यादयं दोषः, न चैवम् / तत्किमाश्रयवृत्त्यनिश्चयेऽपि कथभत्राप्यनुमानानर्थक्यं स्यात् ? अस्तित्वनास्तित्वव्यतिरेकेण केकायितान्नियतदेशाधिकरणमयूर-सिद्धिर्भवतु ? नैवम्। केकायितमात्र कीदृशी सर्वज्ञमात्रसिद्धिरिति चेत् ? अग्निमत्त्वानग्निमत्त्वव्यतिरेकेण हि मयूरमात्रेणैवाविनाभूतं निश्चितमिति तदेव गमयति / क्षोणीधरमात्रसिद्धिरपि कीदृशी ? इति वाच्यम् / क्षोणीधरो- देशविशेषविशिष्टमयूरसिद्धौ तु देशविशेषविशिष्टस्यैव केकायितस्याऽयमित्येतावन्मात्रज्ञप्तिरेवेति चेत्, इतरत्रापि सर्वज्ञ इत्येतावन्मात्र- विनाभावावसाय इति केकायितमात्रस्य तद्व्यभिचारसंभवादेवाज्ञप्तिरेव साऽस्तु, केवलमेका प्रमाणलक्षणोपपन्नत्वात् प्रामाणिकी, गमकत्वम् / एवमाश्रयै-कदेशसंदिग्ध-वृत्तिरप्यसिद्धो न भवतीति। तदन्या तु तद्विपर्ययाद्वैकल्पिकीति / ननु किमनेन दुर्भगाऽभरण व्यर्थविशेषणविशेष्या-सिद्धावपि नासिद्धभेदौ, वक्तुरकौशलमात्रत्वाभारायमाणेन विकल्पेनप्रामाणिकः कुर्यादिति चेत् ? तदयुक्तम् / यतः द्वचनवैयर्थ्यदोषस्य। एवं व्यर्थकदेशासिद्धादयोऽपि वाच्याः। ततः स्थितप्रामाणिकोऽपि षट्तीपरितर्ककर्कशशेमुषीविशेषसङ्ख्यावद्विराजि- मेतद्एतेष्वसिद्ध-भेदेषु संभवन्त उभयासिद्धान्यतरासिद्धयोरन्तराजसभायां खरविषाणमस्तिनास्ति वेति केनापि प्रसर्पद्दोद्धरकन्धरण भवन्ति / नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति। तथाहि-परेणासिद्ध सापेक्षं प्रत्याहतोऽवश्यं पुरुषाभिमानी किञ्चिद् ब्रूयाद्, न तूष्णीमेव इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा पुष्णीयात्, अप्रकृतं च किमपि प्रलपन् सनिकारं निस्सार्येत, प्रमाणाभावादुभयोरप्यसिद्धः / अथाऽऽचक्षीत, तदा प्रमाणस्याप्रकृतभाषणे तु विकल्पसिद्ध धर्मिणं विहाय काऽन्या गतिरास्ते ? | पक्षपातित्वादुभयोरप्यसौ सिद्धः। अथवा- यावद् न परं प्रति प्रमाणेन अप्रामाणिके वस्तुनि मूकवावदूकयोः कतरः श्रेयानिति स्वयमेव प्रसाध्यते तावत्तं प्रत्यसिद्ध इति चेत्, गौणं त_सिद्धत्वम्, नहि विवेचयन्तु तार्किकाः? इति चेत्। ननुभवान् स्वोक्तमेव तावद्विवेचयतु, रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तमपि काल मुख्यतस्तदामूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धं भासः / किञ्च-अन्यतरासिद्धो यदा हेत्वाभासस्तदा वादी निगृहीतः धर्मिणं विधाय मूकताधर्म च विदधाती-त्यनात्मज्ञशेखरः / स्यात्, न च निगृहीतस्य पश्चादनिग्रह इति युक्तम्, नापि हेतुसमर्थन तस्मात्प्रामाणिकेनापि स्वीकर्तव्यैव क्वापि विकल्पसिद्धिः। न च सैव पश्चाद् युक्तम्,निग्रहान्तत्वाद्वादस्येति। अत्रोच्यते-यदा वादी सम्यम्हेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मणादिनिमित्तेन प्रतिवादिनं सर्वत्रास्तु, कृतं प्रमाणेनेति वाच्यम्। तदन्तरेण नियतव्यवस्थाऽयोगात्। एको विकल्पयति, अस्ति सर्वज्ञः, अन्यस्तु नाऽस्तीति किमत्र प्रानिकान् वा प्रतिबोधयितुं न शक्नोत्यसिद्धतामपि नानुमन्यते, तदाऽन्यतरासिद्धत्वेनैव निगृह्यते। तथा-स्वयमनभ्युपगतोऽपि परस्य प्रतिपद्यताम् ? प्रमाणमुद्राव्यवस्थापिते त्वन्यतरस्मिन् धर्मे दुर्द्धरोऽपि सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम्। यथाकः किं कुर्यात् ? प्रमाणसिद्ध्यनर्हे तु धर्मिणि सर्वज्ञखपुष्पादौ साङ्ख्यस्य जैन प्रत्यचेतनाः सुखादयः, उत्पत्तिमत्वाद् घटवदिति / विकल्पसिद्धिरपि साधीयसी, तार्किक-चक्रचक्रवर्तिनामपि तथाव्यवहारदर्शनात् / एवं शब्दे चाक्षुषत्वमपि सिद्धयेदिति चेत् ? सत्यम् / ननु कथं तर्हि प्रसङ्गसाधनं सूपपादं स्यात् ? तथा च प्रमाणप्रसिद्धव्याप्तिकेन वाक्येन परस्यानिष्टत्वापादनाय प्रसञ्जनं तद्विकल्पसिद्ध विधाय यदि तत्रास्तित्वं प्रमाणेन प्रसाधयितुं शक्यते, प्रसङ्गः। यथा-यत्सर्व-थैकंतन्नानेकत्र वर्तते, यथैकः परमाणुस्तथा च तदानीमस्तु नाम तत्सिद्धिः, न चैवम्, तत्र प्रवर्त्तमानस्य सर्वस्य हेतोः सामान्यमिति कथमनेकव्यक्तिवर्ति स्यात् ? अनेकव्यक्तिवर्तित्वाभावं प्रत्यक्षप्रतिक्षिप्तपक्षत्वेनाकक्षीकारा हत्वात् , ततः कथम व्यापक-मन्तरेण सर्वथैक्यस्य व्याप्यस्यानुपपत्तेः / अत्र हि वादिनः स्तित्वाप्रसिद्धौ शब्दे चाक्षुषत्वसिद्धिरस्तु ? एवं च नाश्रयासिद्धो स्याद्वादिनःसर्वथैक्यमसिद्धमिति कथं धर्मान्तरस्थानेकव्यक्तिवर्तित्वाहेत्वाभासः समस्तीति स्थितम् / न चैवं विश्वस्य परिणामिकारण भावस्य गमकं स्यादिति चेत् ? तदयुक्तम्। एकधर्मोपगमेधर्मान्तरोपगमत्वादित्यस्यापि गमकता प्राप्नोति, अस्य स्वरूपासिद्धत्वात् संदर्शनमात्रतत्परत्वेनास्य वस्तुनिश्वायकत्वाभावात्, प्रसङ्गप्रधानासिद्धौ विश्वस्य तत्परिणामित्वासिद्धेः। एवमाश्रयैकदेशासिद्धोऽपि विपर्ययरूपस्यैव मौलहेतोस्तन्निश्चाय-कत्वात् / प्रसङ्गः खल्यत्र न हेत्वाभासः। तर्हि प्रधानात्मानौ नित्यावकृतकत्वादित्ययमप्यात्मनीव व्यापकविरुद्धोपलब्धिरूपः / अनेकव्यक्तिवर्तित्वस्य हि व्यापकमप्रधानेऽपि नित्यत्वं गमयेत् / तदसत्यम्। नित्यत्वं खल्वाद्यन्तशून्य नेकत्वम्, एकान्तैकरूपस्यानेकव्यक्तिवर्तित्वविरोधात्। एकान्तैकसद्रूपत्वम्, आद्यन्तविरहमानं वा विवक्षितम् ? आद्येऽत्यन्ताभावेन रूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयत्वस्वभावादपरस्य व्यभिचारः, तस्याकृत-कस्याप्यतद्रूपत्वात् / द्वितीये सिद्धसाध्यता, स्वभावस्याऽभावेनाऽन्यपदार्थाधयत्वासंभवात् तद्भावस्य तदभावअत्यन्ताभावरूपतया प्रधानस्याद्यन्तरहितत्वेन तदभाववादिभिरपि स्य चाऽन्योन्यपरिहारस्थितलक्षणत्वेन विरोधादिति सिद्धमनेकत्र स्वीकारात्। तर्हि देवदत्तवान्ध्येयौ वक्त्रवन्तौ, वक्तृत्वादित्ययं हेतुरस्तु वृत्तेरनेकत्वं व्यापकम्, तद्विरुद्धं च सर्वथैक्यं सामान्ये संमतं तवेति / नैवम्।नवान्ध्येयो वक्त्रवान्, असत्त्वादित्यनेन तद्बाधनात्। तदसत्त्वं नाऽनेकवृत्तित्वं स्याद्विरोध्यैक्यसद्भावेन व्यापकस्यानेकत्वस्य चसाधकप्रमाणाभावात् सुप्रसिद्धम्। संदिग्धाश्रयासिद्धिरपिन हेतुदोषः, निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः। न च तन्निवृत्तिहेतोः साध्येनाऽविनाभावसंभवात् / धय॑सिद्धिस्तु पक्षदोषः स्यात् / रभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिसाध्यधर्मविशिष्टतया प्रसिद्धो हि धर्मी पक्षः प्रोच्यते, न च रूपोऽत्र मौलो हेतुः, यथा-यदनेकवृत्ति तदनेकम् / यथा-अनेकसंदेहास्पदीभूतस्यास्य प्रसिद्धिरस्तीति पक्षदोषेणैवास्य गतत्वान्न भाजनगतं तालफलम्, अनेकवृत्ति च सामान्यमिति एकत्वस्यविरुद्धहेतोर्दोषो वाच्यः ! संदिग्धाश्रयैक्देशासिद्धोऽपि तथैव / आश्रय- | मनेकत्वम् / तेन व्याप्तमनेकवृत्तित्वम्, तस्योपलब्धिरिह मौलत्वं