________________ असिद्ध 849 - अभिवानराजेन्द्रः - भाग 1 असिलोगभय चाऽस्यैतदपेक्षयैव प्रसङ्गस्योपन्यासात् / न चायमुभयोरपि न सिद्धः, असिप्पजीवि(ण)-पुं०(अशिल्पजीविन) न शिल्पजीवी अशिल्पसामान्ये जैनयोगाभ्यां तदभ्युपगमात्। ततोऽयमेव मौलो हेतुरयमेव च जीवी। चित्रकरणादिविज्ञानेनाऽऽजीविकामकुर्वति,उत्त०१५ अ०) वस्तुनिश्चायकः / ननु यद्ययमेव वस्तुनिश्चायकः कक्षीक्रियते, तर्हि किं "असिप्पजीवे अगिहे अमेत्ते'। उत्त० 15 अ०। प्रसङ्गोपन्यासेन ? प्रागेवायमेवोपन्यस्यताम्। निश्चयानमेव हि ब्रुवाणो असिमसिसरिच्छ-त्रि०(असिमषिसदृक्ष) करवालकज्जलतुल्ये, तं०) वादी वादिनामवधेयवचनो भवतीति चेत् / मैवम् / असिय(त)-त्रि०(असित) कृष्णे, प्रश्न० 3 आश्र० द्वार / आ० मौलहेतुपरिकरत्वादस्य। अवश्यमेव हि प्रसङ्गं कुर्वतोऽर्थः कश्चित् म०। श्यामे, जं०१ वक्ष०। अशुभे, विशे०। अनवबद्धे मूछमिकुर्वाणे निश्चाययितुमिष्टो, निश्चयश्च सिद्धहेतुनिमित्त इति यस्तत्र सिद्धो पकाधारपङ्कजवत्तत्कर्मणा दिह्यमाने, त्रि०ा सूत्र० 1 श्रु० 2 अ० हेतुरिष्टस्तस्यव्याप्यव्यापकभावसाधने प्रकारान्तरमेवैतत्। यत्सर्वथैकं १उ०। असङ्ग कुर्वति, आचा०१श्रु०५ अ०४ उ०) तन्नानेकत्र वर्तते इति व्याप्ति-दर्शनमात्रमपि हि बाधकं विरुद्धधर्माध्या असियके स-त्रि०(असितकेश) असिताः कृष्णाः केशाः येषां ते समाक्षिपतीत्यन्योऽयं साधनप्रकारः। एवं चनान्यतरासिद्धस्य कस्यापि असितकेशाः। कृष्णकेशे (युगलिके),जी०३ प्रतिका गमकत्वमिति // 51 // रत्ना०६ परिक्षण असिद्धिमग्ग-न०(असिद्धिमार्ग)न विद्यते सिद्धेर्मो क्षस्य विशि असियग-न०(असितक) दात्रे, भ०१४ श०७ उ०। आचा०) टस्थानोपलक्षितस्य मार्गो यस्मिस्तदसिद्धिमार्गम् / सिद्ध्यहेतो, असियगिरि-पुं०(असितगिरि) स्वनामख्याते पर्वते, "सव्वाणि वि सूत्र०२ श्रु०२अ०॥ असियगिरिम्मि तावसा समं तत्थगया'| आव० 4 अ०। आ० चू०। असिधारव्वयं-न०(असिधाराव्रत) असिधारायां संचरणीयमित्येवं रूपे असिरयण-न०(असिरत्न) चक्रवर्त्तिनां रत्नोत्कृष्ट खड्गे, स्था० नियमे, ज्ञा० 1 अ० 7 ठा०। स०। असिधाराग-न०(असिधाराक) असेारा यस्मिन् व्रते आक्रमणीयतया, असिरावणिकू वखननसम-त्रि०(असिरावनिकू पखननसम) तदसिधाराकम् / असिधारावदनाक्रमणीये, भ० "असिधारागं वयं असिरायामवनौ कूपखननमखननमेव, अनुदकप्राप्तिफलत्वात्, तेन चरिव्वयं' असेर्धारा यस्मिन् व्रते आक्रमणी-यतया तदसिधाराक, व्रत समम्। अविवक्षितफले, षो० 10 विव०। नियमः, चरितव्यमासेवितव्यम्, तदेतत्प्रवचनानुपालनं तद्वद्दुष्करमि- असिलक्खण-न०(असिलक्षण) खड्गलक्षणपरिज्ञाने, जं० त्यर्थः / भ०६ श०३३ उ० तचैवम् - असिधारागमण-न०(असिधारागमन)खड्गधाराया चलने, उत्त०१६ अङ्गुलशतोर्ध्वमुत्तम ऊनः स्यात् पञ्चविंशतः खड्गः। अ०। अङ्गुलमानाद् ज्ञेयो, व्रणोऽशुभो विषमपर्वस्थः / / 1 / / असिपंजर-न०(असिपञ्जर) खड्गशक्तिपञ्जरे, प्रश्न०२ संव० द्वार। अङ्गुलशतोर्ध्वमुत्तमः खड्गः पञ्चविंशत्यङ्गुलेन ऊनः अनयोः असिपंजरगय-त्रि०(असिपञ्जरगत) असिपञ्जरे शक्तिपञ्जरे प्रमाणयोर्मध्यस्थितः / प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गुलेषु यः स्थितो गतः। खड्गशक्तिव्यग्रकररिपुपुरुषवेष्टिते, प्रश्न०२ संव० द्वार। व्रणः स अशुभः, अर्थादेव समाङ्गुलेषु द्वितीयचतुर्थ-षष्ठाष्टमादिषु यः असिपत्त-न०(असिपत्र) असिःखड्गः, स एव पत्रम्। स्था० 4 ठा०४ स्थितः स शुभः, मिश्रेषु समविषमाङ्गुलेषु मध्यम इत्यादि। जं०३ वक्षः। उ०ा असिः खड्गस्तस्य पत्रमसिपत्रम्।जी०३ प्रति०। अस्याकारपत्रे, ज्ञा०ा औ०। असिलक्षणप्रतिपादके शास्त्रे, सूत्र०१ श्रु०१अ० 1 उ०। भ०३ श०६ उ०ा खड्गे, ज्ञा० 16 अ० स०। असिः खड्गस्त असिलट्ठि-स्वी०(असियष्टि) खड्गलतायाम्,विपा० 1 श्रु०३ अ०। ज्ञान दाकारपत्रवद्वनं विकुळ यस्तत्समाश्रितनारकान-सिपत्रपातनेन औ०। तिलशश्छिनत्ति सोऽसिपत्रः / पुं० सं० 15 सम० भ०। नवमे असिलाहा-स्त्री०(अश्लाघा)असदोषोद्घट्टने,स्था०४ अ०१उ० परमाऽधार्मिके, प्रव०१८ द्वार। असिलील-न०(अश्लील)अमङ्गलजुगुप्साव्रीडाव्यञ्जके दोषविशेषे, अत्र नियुक्तिः - यथा नोदनार्थे चकारादिपदम्। रत्ना०७ परि०। कण्णो?णसकरचरणदसणट्ठणफुग्गऊरुबाहूणं। असिलेसा-स्त्री०(अश्लेषा)सर्पदेवताके नक्षत्रभेदे,ज्यो०६ पाहु०। सू० छयण भेयण साडण, असिपत्तधणूहि पाडंति ||7|| प्र०ा 'असिलेसाणक्खत्ते छत्तारे पण्णत्ते / स्था० 7 ठा०। (कण्णोट्ठ इत्यादि) असिप्रधानाः पत्रधनुर्नामानो नरकपाला | असिलोग-पुं०(अश्लोक)अकीर्ती, स०७ सम०। अयशसि, आव० असिपत्रवनं बीभत्सं कृत्वा तत्र छायाऽर्थिनः समागतान् नारकान्वराकान् 4 अ० अप्रशंसायाम,आव०१ अ०। अवणे, व्य०६ उ०। अस्यादिभिः पाटयन्ति, तथा-कर्णीष्ठनासिकाकरचरणदशनस्तन असिलोगभय-न०(अश्लोकभय) अश्लोकोऽश्लाघाऽकीर्तिरित्यनर्थान्तस्फिगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहृतचलितत- रम् / स एव भयमश्लोकभयम् / अकीर्तिभये, यथा केनचिदानादिना रुपातितासिपत्रादिना कुर्वन्तीति / तदुक्तम् - छिन्नपादभुजस्कन्धा- श्लाघोपार्जिता, पश्चादपि तद्विनाशभीत्याऽकाम एव दानादौ प्रवर्तत इति / श्छिन्नकोष्ठनासिकाः। भिन्नतालुशिरोमेदाः, भिन्नाक्षिहृदयोदराः।।१।। दर्श०। एवं हि क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्त्तत्त इति / सूत्र०१ श्रु०५ अ०१ उ०।आ० चू०। स्था०७ ठा० आव० स्था०।