________________ असिव 850- अभिषानराजेन्द्रः - भाग 1 असुइत्तभावणा असिव-न०(अशिव) क्षुद्रदेवताकृतज्वराद्युपद्रवे, व्य०२ उ०। ओघol भाषितवानित्यादिद्वेषतोऽयं श्रुतोपदेशेनाऽभाव्य-मनाभाव्यं करोति, व्यन्तरकृते व्यसने, आव० 4 अ०नि० चू० मारौ, व्य०४ उ०। अनाभाव्यमप्यभाव्यम्, सोऽव्यवहारी भावतो-ऽशुचिः / एतदेव असिवण-न०(असिवन)खड्गाकारपत्रवने,प्रश्न०१आश्रद्वार। सुव्यक्तमाहअसिवप्पसमणी-स्त्री०(अशिवप्रशमनी) कृष्णवासुदेवस्य भेर्याम्, "सा दव्वे भावे असुई, दव्वम्मी विट्ठमादिलित्तो उ। तत्थ तालिजइ जत्थ छम्मासे सव्वरोगा पसमंति जो तं सदं सुणति।" पाणऽतिवायादीहिं, भावम्मी होइ असुईओ।। बृ० 10 अशुचिर्दिधा-द्रव्ये भावे च / तत्र द्रव्ये विष्ठादिना लिप्तः, असिवाइखेत्त-न०(अशिवादिक्षेत्र)अशिवादिप्रधानक्षेत्रे, "विगिंचिय- आदिशब्दान्मूत्रश्लेष्मादिपरिग्रहः। भावे प्राणतिपातादिभि-र्भवत्यशुचिः / व्यमसिवाइखेत्तं च।" दश०१ अ०) व्य०३ उ०। असिवावण-न०(अशिवापन) विनाशप्राप्तौ, व्य०७ उ०) अश्रुति-त्रि० शास्त्रवर्जिते, भ०७ श०६ उ०। प्रश्नका असिह-पुं०(अशिख)यः शिरसो मुण्डनमात्रं कारयति,न च रजो- | असुइकुणिम-न०(अशुचिकुणिम) अपवित्रमांसे, तं०। हरणदण्डकपात्रादिकं धारयति,तस्मिन् गृहस्थभेदे,व्य०४ उ०। असुइजायकम्मकरण न०(अशुचिजातकर्मकरण) अशुचीनां जातअसीइ-स्त्री०(अशीति) विंशत्यूनशतसंख्यायाम्, प्रज्ञा०२पद। तं०! कर्मणां करणे, भ०११ श०११ उ०। रानालच्छेदादिकरणे, कल्प० असीभरक-पुं०(असीभरक) सीभरो नाम उल्लपन् परंलालया सिञ्चति, / 5 क्षा तत्प्रतिषेधादसीभरः / प्राकृतत्वात्स्वार्थिकप्रत्यय-विधानादसीभरकः। | असुइट्ठाण-न०(अशुचिस्थान) विट्प्रधाने स्थाने, आव०३ अ०। लालया परमसिञ्चति, व्य०३ उ०। विष्ठास्थाने, दर्श असीलया-स्त्री०(अशीलता) चारित्रवर्जित्वे, प्रश्न०२ आश्र० द्वार। | असुइत्तमावणा-स्त्री०(अशुचित्वभावना) देहस्याऽशुचित्वपर्यालोचअसीलमंत-त्रि०(अशीलवत्) सावधयोगाविरते, अविरतमात्रेच। सूत्र० नायाम, धा अशुचित्वभावनाऽपीत्थम् - 1 श्रु०७ अ०॥ रसासृग्मांसभेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम्। असुअ-त्रि०(असुत) अपुत्रे, उत्त०२ अ०॥ अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः ? ||1|| नवस्रोतःस्रवद्रिस्र-रसनिःस्यन्दपिच्छिले। असुआगइ-स्त्री०(अस्वाकृति) न्यग्रोधपरिमण्डलादिषु अप्रशस्त देहेऽपि शुचिसंकल्पो, महन्मोहविजृम्भितम् / / 2 / / संस्थानेषु, कर्म०५ कर्म० नवभ्यो नेत्र 2 श्रोत 2 नासा 2 मुख 1 पायूपस्थेभ्यः 1 स्रोतेभ्यो असुइ-त्रि०(अशुचि) न० त०। अपवित्रे, आ० म० प्र० प्रज्ञा०) निर्गमद्वारेभ्यः स्रवन विस्र आमगन्धिर्यो रसः, तस्य निस्यन्दो निर्यासः, अस्पृश्यत्वात्। ज्ञा०६पदा अशौचवति, औला विष्ठाऽसृ-क्लेदप्रधाने, तेन पिच्छिले विजिले। शेष सुगमम्। ध० 3 अधि०। सूत्र०२ श्रु०२ उादशा०। स्नानब्रह्मचर्या-दिवर्जितत्वात्तथाविधेसाधौ, भ०७ श०६ उ०। सदाऽविशुद्धे, तं०। विष्ठायाम्, दश०) पिं०। अमेध्ये, अथाशुचित्वभावनास्था०६ ठा० जी०। जंण अम्ह किंचि असुई भवति, तंणं उदएण य लवणाकरे पदार्थाः, पतिता लवणं यथा भवन्तीह। मिट्टआए अपक्खालिअंसुई भवति, एवं खलु अम्ह चोक्खा चोक्खायारा काये तथा मलाः स्युस्तदसावशुचिः सदा कायः / / 1 / / सुइसुइसमायारा भवेत्ता अभिसेअजलपूआप्पाणो अविग्घेण सग्गं कायः शोणितशुक्रमीलनभवो गर्भ जरावेष्टितो, गमिस्सामो / औ०। रारा तं० "असुइविलीणविगयवीभच्छा मात्राऽऽस्वादितखाद्यपेयरसकैर्वृद्धिं क्रमात्प्रापितः। दरिसणिज्जे" अशुचिषु विलीनो मनसः कलिमलपरिणामहेतुः, (विगयं क्लिद्यद्धातुसमाकुलः कृमिरुजागण्डूपदाद्यास्पदं, इति) विप्रनष्टं तदभिमुखतया प्राणिनां गतं गमनं यस्मिन् स तथा, कैर्मन्येत सुबुद्धिभिः शुचितया सर्वर्मलैः संकुलः? ||2|| बीभत्सया निन्दयाऽदर्शनीयो बीभत्सादर्शनीयः। ततो विशेषणसमासः / सुस्वादं शुभगन्धि मोदकदधिक्षीरेक्षुशाल्योदनअशुचिविलीनविगतबीभत्सादर्शनीयः। जी०३ प्रति०। आहाराद्यर्थम- द्राक्षापर्पटिकाऽमृताघृतपुरस्वर्गच्युताऽऽमादिकम्। व्यवहारिणि, व्य) भुक्तं यत्सहसैव यत्र मलसात्संपद्यते सर्वतः, तमेवाऽशुचिं द्रव्यभावभेदतः प्ररूपयति तं कायं सकलाशुचिं शुचिमहो ! मोहान्धिता मन्वते / / 3 / / दव्वे भावे असुई, भावे आहारवंदणादीहिं। अम्भःकुम्भशतैर्वपुर्ननु बहिर्मुग्धाः शुचित्वं कियत्कप्पं कुणइ अकप्पं, विविहेहिं रागदोसेहिं। कालं लम्भयथोत्तमं परिमलं कस्तूरिकाद्यैस्तथा। विष्ठाकोष्ठकमेतदङ्गकमहो! मध्ये तु शौचं कथंअशुचिर्बिंधा-द्रव्यतो भावतश्च / तत्र योऽशुचिना लिप्तगात्रो यो वा कारं नेष्यथ सूचयिष्यथ कथंकारं च तत्सौरभम् ? ||4|| पुरीषमुत्सृज्य पूतौ न निर्लेपयति, स द्रव्यतोऽशुचिः / भावे भावतः पुनरशुचिराहारबन्धनादिभिर्विविधैर्वा रागद्वेषः कल्प्यमकल्प्यं करोति। दिव्याऽऽमोदसमृद्धिवासितदिशःश्रीखण्डकस्तूरिकाकर्पूराकिमुक्तं भवति ? आहारोपधिशय्यादिनिमित्तं वन्दन-नीचैर्वृत्त्यादिना गुरुकुड्कुभप्रभृतयो भावा यदाश्लेषतः। वा तोषितः, यदि वा एष मम स्वगच्छसंबन्धी स्वकुलसंबन्धी दौर्गन्ध्यं दधति क्षणेन मलतां चाऽऽबिभ्रते सोऽप्यहो!, स्वगणसंबन्धीति रागतः,अथवा- न मामेष वन्दते,विरूपं वा / देहः कैश्चन मन्यते शुचितया वैधेयतां पश्यत / / 5 / /