________________ असुइत्तभावणा ८५१-अभियानराजेन्द्रः-विभाग१ असुरकुमार इत्यशौचं शरीरस्य, विभाव्य परमार्थतः। चतुरिन्द्रियजाति 6 ऋषभनाराच 7 नाराच 8 अर्द्धनाराच हकीलिका सुमतिर्ममतां तत्र, न कुर्वीत कदाचन // 6|| प्रव० 67 द्वार। 10 सेवार्तकसंहनानि 11 न्यग्रोधमण्डलसंस्थान 12 सादि 13 वामन असुइबिल-न०(अशुचिबिल) परमाऽपवित्रविवरे, तं० 14 कुब्ज 15 हुण्डक 16 अप्रशस्तवर्ण 17 अप्रशस्तगन्ध 18 असुइय-त्रि०(अशुचिक) अपवित्रस्वरूपे, तं०। ज्ञा० स्था०। अमेध्ये अप्रशस्तरस 16 अप्रशस्त-स्पर्श 20 नरकानुपूर्वी 21 तिर्यगानुपूर्वी मूत्रपुरीषादौ, स्था० 10 ठा०। 22 उपघात 23 अ-प्रशस्तविहायोगति 24 स्थावर 25 सूक्ष्म 26 साधारण 27 अपर्याप्त 25 अस्थिर 26 अशुभ ३०दुभर्ग 31 दुःस्वर 32 असुइसंकिलट्ठि-न०(अशुचिसंक्लिष्ट) न० त०) अमेध्येन दुष्टे, भ६ / अनादेय 33 अयशोऽकीर्ति 34 रिति / उत्त० 33 अ० प्रव०॥ श०३३ उ० अशुभमनादेयत्वादि।अपूज्ये च कर्मभेदे, स्था०२ ठा०४ उ०। असुइसमुप्पण्ण-त्रि०(अशुचिसमुत्पन्न) अपवित्रोत्पन्ने, तं०। असुम(ह)तरंडुत्तरणप्पाय-(त्रि०)अशुभ (असुख) तर-ण्डोत्तरणप्राय) असुइसामंत-न०(अशुचिसामन्त) अमेध्यानां मूत्रपुरीषादीनां समीपे, अशुभमशोभनं, कण्टकादियोगादसुखं वा, तत एव दुःखहेतुत्वात् तच्च स्था० न 10 ठा० तत् तरण्डं च काष्ठादि, तेन यदुत्तरणं पारगमनं, तत्प्रायस्तत्कल्पोयःस असुखगइ-स्त्री०(असुखगति) अप्रशस्तविहायोगतौ,कर्म०५ कर्म०/ तथा / पञ्चा०६ विव०। कण्टकानुगत-शाल्मलीतरण्डोत्तरणतुल्ये, असुजाइ-स्त्री०(असुजाति) एकद्वित्रिचतुरिन्द्रियजातिलक्षणासु "असुहतरंडुत्तरणप्पाओ दव्वत्थओ असमत्थो।" प्रतिका अप्रशस्तगतिषु, कर्म० 5 कर्म०। अशुभ(ह)त्त-न०(अशुभत्व)अमङ्गलतायाम्,भ०६श०३ उ०॥ असुज्झमाण-त्रि०(अशुध्यत्)अनपगच्छति, "असुज्झमाणे छेयविसेसा असुम(ह)दुक्खभागि(ण)-त्रि०(अशुभदुःखभागिन्) अशुभा-नुबन्धि विसोहति"। पञ्चा०१६ विव०। नि० चू०। यद्दुःखं, तद्भागिनः। प्रश्न०१ आश्र० द्वार।दुःखा-नुबन्धिदुःखभागिषु, असुद्ध-त्रि०(अशुद्ध) सावध, प्रश्न आश्र०२ द्वार। अविशुद्ध-कारिणि, भ०७श०६उन सूत्र० 1 श्रु० 8 अ० "असुद्धपरिणामसंकिलिट्ठ भणंति" || असुभ(ह)विवाग-न०(अशुभविपाक) असातादित्वेनोदयवति कर्मणि, अशुद्धपरिणामेन संक्लिष्टं संक्लेशवत्तत् तथा भणन्ति / प्रश्न १आश्र० स्था०४ ठा०४ उ०। द्वार। असुभा(हा)-स्त्री०(अशुभा) न विद्यते शुभो विपाको यासांता अशुभाः। असुद्धभाव-पुं०(अशुद्धभाव)अनन्तानुबन्ध्यादिसङ्गतमातृ- स्थानरूपे पं० सं०३ द्वार। विपाकदारुणकटुकरसासु पापकर्म-प्रकृतिषु,पं० सं० अप्रशस्ताऽध्यवसाये, पञ्चा० 18 विव० ३द्वार। (सर्वाश्चैताः 'कम्म' शब्दे तृतीयभागे 262 पृष्ठे वक्ष्यन्ते) असुद्धसभाव-पुं०(अशुद्धस्वभाव)औपाधिके ,उपाधिजनित- | असुभा(हा)णुप्पेहा-स्त्री०(अशुभानुप्रेक्षा) संसाराऽशुभत्वानु-चिन्तने, बहिर्भावपरिणमनयोग्ये, द्रव्या० 12 अध्या०। भ० 25 श०७ उ०। ग०। "कोहो य माणो य अणिग्गहीया, माया या असुभ(ह)-त्रि०(अशुभ) अशोभने, दर्श० अशुभरसगन्ध-स्पर्शयुक्ते, / लोभो य पवड्डमाणा / चत्तारि एते कसिणा कसाया, सिंचंति मूलाइ जी०१प्रति०। अशुभकारिणि, सूत्र०१ श्रु०५ अ० 130 / पापप्रकृतिरूपे पुणब्भवस्स" || स्था० 4 ठा० 1 उ०। कर्मणि, स्था०४ ठा०४ उ०ा आव० अपुण्यबन्धे, स्था०५ ठा०१ असुय-त्रि०(अश्रुत)अनाकर्णिते, स्था०८ ठा०। आचा०। प्रवचनउ०। अशर्मणे, दशा०८ अ०। द्वारेणानुपलब्धे, भ०२ श०८ उ०| असुभ(ह)कम्मबहुल-त्रि०(अशुभकर्मबहुल) कलुषकर्मप्रचुरे, प्रश्न० असुयणिस्सिय-न०(अश्रुतनिश्रित) सर्वथा शास्त्रसंस्पर्श-रहितस्य १आश्र० द्वार। तथातथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शअसुम(ह)कि रियादिरहिय-त्रि०(अशुभक्रि यादिरहित) मतिज्ञानरूपे बुद्धिचतुष्के, नं०। ('आभिणिबोहियणाण' शब्दे अप्रशस्तकायचेष्टाप्रभृति विकले,आदिशब्दादश्रद्धादुष्ट मनो द्वितीयभागे 253 पृष्ठेऽस्य व्याख्या वक्ष्यते) योगविकलतापरिग्रहः / पञ्चा० 13 विव०॥ असुर-पुं०(असुर) भवनपतिव्यन्तरलक्षणे देवभेदद्वये, स्था०३ ठा०१ असुभ(ह)ज्झवसाण-न०(अशुभाध्यवसान) क्लिष्टपरिणामे, पञ्चा० उ०) पदैकदेशे पदसमुदायोपचारादसुरकुमारे, प्रव० 164 द्वार / नं०। 16 विव०। प्रश्न० भ०ा औ०। आ० म०। सूत्र०। स्था०। असुरस्थानोत्पन्नेषु असुभ(ह)णाम-न०(अशुभनामन्) अशुभानुबन्धि नामकर्मभेदे, उत्त० नागकुमारादिषु, सूत्र० 1 श्रु०१ अ०३ उ०। दानवे, अनु०॥ 33 अ०। यदुदयान्नाभेरधः पादादीनामवयवानामशुभता भवति, असुरकुमार-पुं०(असुरकुमार)असुराश्च ते नवयौवनतया कुमारातदशुभनाम / पादादिना हि स्पृष्टः परो रुष्यतीति तेषाम-शुभत्वम् / श्वेत्यसुरकुमाराः / स्था० 1 ठा० 1 उ०। भवनपतिभेदेषु, प्रज्ञा० कामिनीव्यवहारेण व्यभिचार इति चेत्। नैवम्।तस्य मोहनिबन्धनत्वात्। १पद। स्था० ('ठाण' शब्दे तदावासाः वक्ष्यन्ते) वस्तुस्थितिश्चेह चिन्त्यत इति ततोऽदोषः / पं० सं०३ द्वार / कर्म०। नवरमिहअशुभनामकर्मणः प्रकृतयो मध्यमभेदविव क्षया चतुस्त्रिंशद्भेदा भवन्ति। भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, नमसइत्ता तद्यथा-नरकगति 1 तिर्यग्गति 2 एकेन्द्रिय 3 द्वीन्द्रिय 4 त्रीन्द्रिय 5 एवं वयासी- अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे