________________ असुरकुमार 852- अभिवानराजेन्द्रः-विभाग 1 असुरकुमार असुरकुमारा देवा परिवसंति ? णो इणढे समढे, एवं० जाव सद्धिं दिव्वाइं भोगभोगाइं मुंजमाणा विहरित्तए / एवं खलु अहे सत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे जाव / अस्थि गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति णं भंते ! ईसिप्पमाए पुढवीए असुरकुमारा देवा परिवसंति ? य। केवइकालस्सणं भंते ! असुरकुमारा देवा उई उप्पयंति० णो इणढे समढे / से कहिं खाइ णं भंते ! असुरकुमारा देवा जाव सोहम्मं कप्पं गया य गमिस्संति य? गोयमा ! अणंताहिं परिवसंति? गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तर- ओसप्पिणीहि अणंताहिं अवसप्पिणीहिं समइकंताहिं अत्थिणं जोयणसयसहस्सबाहल्लाए एवं असुरदेववत्तव्वयाए० जाव एस-भावे लोयच्छेरयभूए समुप्पजइ / जंणं असुरकुमारा देवा दिव्वाइं भोगभोगाई मुंजमाणा विहरंति / अत्थि णं मंते! उड्ढं उप्पयंति०, जाव सोहम्मे कप्पे। असुरकुमाराणं देवाणं अहे गतिविसए हंता अत्थि। केवइयाणं (एवं खलुअसुरकुमारेत्यादि) एवमनेन सूत्रक्रमेणेति। स चैवम् "उवरि भंते ! असुरकुमाराणं देवाणं अहे गतिविसएपण्णत्ते ? गोयमा ! एणं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे जाव अहे सत्तमाए पुढवीए, तचं पुण पुढविं गया य गमिस्संति अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं असुरकुमाराणं देवाणं चोसद्धि य। किं पत्तियं णं भंते ! असुरकुमारा देवा तचं पुढविं गया या भवणावाससयसहस्सा भवंतीति अक्खाय-मित्यादि / (विउव्वेमाणा गमिस्संति य? गोयमा ! पुव्ववेरियस्स वा वेयणउदीरणयाए व त्ति) संरम्भेण महद्वैक्रिय शरीरं कुर्वन्तः / (परियारेमाणा व ति) पुव्व-संगइयस्स वेदणउवसामण्णयाए एवं खलु असुर परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः। (अहालहुस्सगाई कुमारा देवा तचं पुढविं गया य गमिस्संति य। अत्थि णं मंते ! ति) यथेति यथोचितानि लघुस्वकानि अमहास्वरूपाणि, महतां हि तेषां असुरकुमाराणं देवाणं तिरियगतिविसए पण्णत्ते? हंता! अत्थिा नेतुं गोपयितुं वा शक्यत्वादिति यथालघुस्वकानि / अथवा-लघूनि केवइयाणं भंते ! असुरकुमाराणं देवाणं तिरियगइविसए महान्ति वरिष्ठानीति च वृद्धाः। (आयाए त्ति) आत्मना, स्वयमित्यर्थः। पण्णत्ते ? गोयमा ! जाव असंखेज्जा दीवसमुद्दा नंदिस्सरवरं पुण (एगंतं ति) विजनं (अंतं ति) देश (से कहमियाणिं पकरेंति त्ति) अथ दीवं गया य गतिस्संति य / किं पत्तियं णं मंते ! असुरकुमारा किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिकाः, देवा नंदिस्सरवरं दीवं गया य गमिस्संति य? गोयमा ! जे इमे रत्नादा-तृणामिति। (तओ से पच्छा कार्यपव्वहंति त्ति) ततो रत्नादानात् अरहंता भगवंतो एएसिणं जम्मणमहेसु वा निक्खमणमहेसु वा (पच्छत्ति) अनन्तरं (से त्ति) एषांरत्नादातृणामसुराणां कायंदेहं प्रव्यथन्ते णाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु प्रहारैः प्रघ्नन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति, असुरकुमारा देवा नंदिस्सरवरं दीवं गया य गमिस्संति य / अस्थि णं भंते ! असुरकुमाराणं देवाणं उड्डगइविसए ? हंता जघन्येनान्तर्मुहूर्तम्, उत्कृष्टतः षण्मासान् यावत्। भ० 3 श०२ उ०। अत्थि / केवइयं च णं मंते ! असुरकुमारा देवा णं उर्छ किं निस्साए णं भंते ! असुरकुमारा देवा उर्ल्ड उप्पयंति० जाव गतिविसए ? गोयमा! जाव अचुए कप्पे सोहम्मं पुण कप्पं गया सोहम्मे कप्पे ? गोयमा! से जहा नामए इहं सबराइ वा बब्बराइ य गमिस्मंतिय। किं पत्तियं णं भंते ! असुरकुमारा देवा सोहम्म वा टंकणाइ वा भूचुयाइ वा पण्हायाइ वा पुलिंदाइ वा एणं महं कप्पं गया य गमिस्संति य ? गोयमा ! तेसिं देवाणं वणं वा गर्छ वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा णीसाए भवपच्चइयवेराणुबंधे, तेणं देवा विकुव्वेमाणा वा परियारेमाणा सुमहल्लमवि अस्सबलं वा हत्थिबलं वा जोहबलं वा धणूबलं वा आयरक्खे देवे वित्तासेंति, अहालहुस्सगाई रयणाई गहाय वा आगलैंति, एवामेव असुरकुमारा देवा णण्णत्थ अरहंते वा आयाए एगंतमंतं अवक्कमंति / अत्थि णं भंते ! तेसिं देवाणं अरहंतचेइयाणि वा अणगारे भावियप्पणो निस्साए उड्डे अहालहुसगाईरयणाई? हंता अत्थिा से कहमिदाणिं पकरेंति, उप्पयंति० जाव सोहम्मे कप्पे। सव्वे वियणं भंते ! असुरकुमारा तओ से पच्छा कार्य पव्वहंति।पभूण मंते! तेसिं असुरकुमारा देवा उड्ढे उप्पयंति० जाव सोहम्मे कप्पे? गोयमा ! णो इणढे देवा तत्थ गया चेव समाणं ताहिं अच्छेरा हिं सद्धिं दिव्वाई समटे / महिड्डिया णं असुरकुमारा देवा उड्न उप्पयंति० जाव भोगभोगाइं मुंजमाणा विहरित्तए ? णो इणढे समढे, तेणं तओ सोहम्मे कप्पे। पडिनियत्तति, पडिनियत्तित्ता इहमागच्छइ, इहमागच्छइत्ता जइ 'सबराइ वा' इत्यादौ शबरादयोऽनार्य विशेषाः (गर्ल्ड व त्ति) णं ताओ अच्छराओ आढायंति परियाणंति / पभू णं भंते ! गर्ताः, (दुग्गं व त्ति) जलदुर्गादि, (दरिंवत्ति) दरी पर्वतकन्दरां, असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई | (विसमं व त्ति) विषमं गर्ततर्वाद्याकुलभूमिरूपम्, / (निस्साए त्ति) मुंजमाणा विहरित्तए, अह णं ताओ अच्छराओ नो आढायंति निश्रयाऽऽश्रित्य (धणुबलं व ति) धनुर्द्धरबलं (आगलेंति ति) नो परियाणंति, णो णं पभू ते असुरकुमारादेवा ताहिं अच्छराहिं आकलयन्तिजेष्याम इत्यध्यवस्यन्तीति / (नन्नत्थ ति) ननु