________________ असुरकुमार 853 - अभिधानराजेन्द्रः - विभाग 1 असेहिय निश्चितमत्र इहलोके, अथवा (अरिहंते वा णिस्साए उद्धं उप्पयंति) | असुसंधयण-न०(असुसंहनन) ऋषभनाराचादिषु अप्रशस्त-संहननेषु, नाऽन्यत्रतन्निश्रया अन्यत्र न, तां विनेत्यर्थः / भ० 3 श०२ उ०। कर्म०५ कर्मा किंपत्तियं णं मंते ! असुरकुमारा देवा उड्ढे उप्पयंति० जाव | असुह-न०(असुख) दुःखे, स्था०३ ठा०३ उ०। सोहम्मे कप्पे ? गोयमा ! तेसिणं देवाणं अहुणोववण्णगाण वा असूइ-त्रि०(असूयिन्) असूयतीति तच्छीलोऽसूयी। असूयधातोचरिमभवत्थाण वा इमेयारूवे अब्मथिए० जाव समुप्पज्जइ, अहो स्ताच्छीलिक-णक-प्राप्तावपि बाहुलकाद् णिन् / असूयाऽ-स्त्यस्येति णं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता अभिसमण्णागया असूयी। मत्वर्थीय इनिः / गुणेषु दोषाऽऽविष्कारिणि, स्या० 17 श्लोक जारिसियाणं अम्हेहिं दिव्वा देविड्डी० जाव अभिसमण्णागया असूइय-त्रि०(असूचित) व्यञ्जनादिरहिते, अकथयित्वा वा दते तारिसिया णं सक्केणं देविंदेणं देवरण्णा दिव्वा देविड्डी० जाव भोजनादौ, दश० 5 अ०२ उ०। अभिसमण्णागया, जारिसिया णं सक्केणं देविंदेणं० जाव अभिसमण्णागए तारिसिया णं अम्हेहिं वि जाव अभि असूउ-त्रि०(असूयु) मत्सरिणि, 'अहो! सुदृष्ट त्वदसूयुदृष्टम्' इतिपाठेन समण्णागए, तं गच्छामोणं सक्कस्स देविंदस्स देवरण्णो अंतियं किञ्चिदचारु / असूयुशब्दस्योदन्तस्योदयनाथैन्यायतात्पर्यपरिपाउन्भवामो पासामो, ताव सक्कस्स देविंदस्स देवरण्णो दिव्वं शुद्ध्यादौ मत्सरिणि प्रयोगादिति। स्या० 17 श्लो०) देविड्डि जाव अभिसमण्णागयं पासतु, ताव अम्हेहिं वि सक्कं असूण-त्रि०(अशून) अबलवति, सूत्र०१ श्रु०७ अ०। देविंदे देवराया दिव्वं देविड्व जाव अभिसमण्णागयं तं जाणमो, असूया-स्वी०(असूचा) न० त०ा परस्य दोषप्रतिषेधेनात्मनताव सक्कस्स देविंदस्स देवरण्णो दिव्वं देविनि० जाव स्तादृग्दोषभाषणे, "अप्पणो दोसं भासति, ण परस्स, एसा अभिसमण्णागयं जाणओ, ताव अम्हे वि सक्के देविंदे देवराया असूया / यथा - "अम्हे मो धणहीणा, आसि आगारम्मि इड्डिम दिव्वं देविष्ड्डि आभिसमण्णागयं / एवं खलु गोयमा! असुरकुमारा तुम्भे। एस असूया सूया, णवरं परवत्थुणिद्देसो' ||1 // नि० चू०१० उ०। देवा उड्ढें उप्पयंति० जाव सोहम्मे कप्पे। (इत्यादि 'आगाढवयण' शब्दे द्वितीयभागे 62 पृष्ठे वक्ष्यते) (किंपत्तियं ति) कः प्रत्ययो यत्र तत् किंप्रत्ययम्। (अहुणो-ववण्णगाणं | * असूया-स्त्री०। गुणेषुदोषाविष्करणे, "गुणेष्वसूयां दधतः परेऽमी, मा ति) उत्पन्नमात्राणां (चरिमभवत्थाणं व त्ति) भवचरमभागस्थानं, शिश्रियन्नाम भवन्तमीशम्।" स्या०३ श्लो। च्यवनावसरे इत्यर्थः / भ०३श०२ उ०। असूयावयण-न०(असूयावचन) अक्षमावचसि, दर्श०। असुरदार-न०(असुरद्वार) सिद्धायतनानां दक्षिणद्वारेषु, यत्राऽसुरा | असूरिय-पुं०(असूर्य) न विद्यते सूर्यो यस्मिन् सोऽसूर्यः। बहु-लान्धकारे वसन्ति। स्था०४ ठा०२ उ० कुम्भीपाकाकृती, सर्वस्मिन् वा नरकावासे, "असूरियं नाम महाभितावं, असुरसुर-त्रि०(असुरसुर) सुरसुरेत्यनुकरणशब्दोऽयम्। भ०७श०१ अधंतमंदुप्पतरं महंत'। सूत्र०१श्रु०५१०१ उ०६ उ० न० ब०॥ सुरसुरेत्येवंभूतशब्दवर्जिते, प्रथ०१ संव० द्वार। असूववाय-त्रि०(असूपपाद) दुर्घट, "अतोऽन्यथा सत्त्वमसूपअसुरिंद-पुं०(असुरेन्द्र) चमरे, बलिनि च। स०। ('इंद' शब्दे द्वितीयभागे पादम्।" स्या०२२ श्लो०) 534 पृष्ठेऽस्यव्याख्याऽवसेया) असेजायर-पुं०(अशय्यातर) वसतित्यागादिहेतुभिः शय्या तरत्वेनाआयप्पवायस्सणं पुव्वस्ससोलसवत्थूपण्णत्ता। चमरबलीणं व्यवहार्ये वसतिदातरि, नि०चू०२ उ०। (तत्कारणानि 'सागारियपिंड' उवारिवालेण सोलस जोयणसहस्साइं आयामविक्खंभेणं शब्दे वक्ष्यन्ते) पण्णत्ता। असेय-न०(अश्रेयस्) अकल्याणे, अष्ट० 32 अष्ट। चमरबल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः (उवारियालेण ति) असे ले सिपडि वनग-पुं०(अशैलेशीप्रतिपन्नक)शैलेशीनामा चमरचक्षाबलीचशाऽभिधानराजधान्योर्मध्योन्नताऽवतरत्पार्श्व- ऽयोग्यवस्था, तां प्रतिपन्नाः शैलेशीप्रतिपन्नाः / स्वार्थिकः कप्रत्ययः / पीठरूपेऽवतारिकल्पने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां तद्व्यतिरिक्ताः अशैलेशीप्रतिपन्नकाः / अयोग्य-वस्थामनापन्ने सयोगिनि वृत्तत्वात्तयोरिति! स०१६ सम०। संसारिणि, प्रज्ञा० 22 पद। असुरिंदवञ्जिय-त्रि०(असुरेन्द्रवर्जित) चमरबलिवर्जिते, भ० 14 श० असेस-त्रि०(अशेष) शेषरहिते कृत्स्ने, सूत्र०२ श्रु०५ अ०। सकले, * ६उ०ा अष्ट पञ्चा० 15 विव०। सर्वस्मिन्, पञ्चा० 10 विव०। आचा०। असुलभ-त्रि०(असुलभ) दुर्लभे, षो०५ विव०॥ असेससत्तहिय-न० (अशेषसत्त्वहित)समस्तप्राण्युपकारके, "जिणिंअसुवण-न०(अस्वपन) निद्राऽऽलस्यधाते, बृ०१ उ०। दवयण असेससत्तहियं" पञ्चा०१६ विव० असुवण्ण-त्रि०(असुवर्ण) न सुवर्णमसुवर्णम् / अप्रशस्त- असेहिय-न०(असैद्धिक)न० त०। सांसारिके, क्रियासिद्धौ अजाते वर्णगन्धरसस्पर्शषु, कर्म०५ कर्म। आकस्मिके, सूत्र असुविर-त्रि०(अस्वापिन्) अनिद्रालौ, नि०यू०१० उ०। सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं / /