Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असिद्ध 849 - अभिवानराजेन्द्रः - भाग 1 असिलोगभय चाऽस्यैतदपेक्षयैव प्रसङ्गस्योपन्यासात् / न चायमुभयोरपि न सिद्धः, असिप्पजीवि(ण)-पुं०(अशिल्पजीविन) न शिल्पजीवी अशिल्पसामान्ये जैनयोगाभ्यां तदभ्युपगमात्। ततोऽयमेव मौलो हेतुरयमेव च जीवी। चित्रकरणादिविज्ञानेनाऽऽजीविकामकुर्वति,उत्त०१५ अ०) वस्तुनिश्चायकः / ननु यद्ययमेव वस्तुनिश्चायकः कक्षीक्रियते, तर्हि किं "असिप्पजीवे अगिहे अमेत्ते'। उत्त० 15 अ०। प्रसङ्गोपन्यासेन ? प्रागेवायमेवोपन्यस्यताम्। निश्चयानमेव हि ब्रुवाणो असिमसिसरिच्छ-त्रि०(असिमषिसदृक्ष) करवालकज्जलतुल्ये, तं०) वादी वादिनामवधेयवचनो भवतीति चेत् / मैवम् / असिय(त)-त्रि०(असित) कृष्णे, प्रश्न० 3 आश्र० द्वार / आ० मौलहेतुपरिकरत्वादस्य। अवश्यमेव हि प्रसङ्गं कुर्वतोऽर्थः कश्चित् म०। श्यामे, जं०१ वक्ष०। अशुभे, विशे०। अनवबद्धे मूछमिकुर्वाणे निश्चाययितुमिष्टो, निश्चयश्च सिद्धहेतुनिमित्त इति यस्तत्र सिद्धो पकाधारपङ्कजवत्तत्कर्मणा दिह्यमाने, त्रि०ा सूत्र० 1 श्रु० 2 अ० हेतुरिष्टस्तस्यव्याप्यव्यापकभावसाधने प्रकारान्तरमेवैतत्। यत्सर्वथैकं १उ०। असङ्ग कुर्वति, आचा०१श्रु०५ अ०४ उ०) तन्नानेकत्र वर्तते इति व्याप्ति-दर्शनमात्रमपि हि बाधकं विरुद्धधर्माध्या असियके स-त्रि०(असितकेश) असिताः कृष्णाः केशाः येषां ते समाक्षिपतीत्यन्योऽयं साधनप्रकारः। एवं चनान्यतरासिद्धस्य कस्यापि असितकेशाः। कृष्णकेशे (युगलिके),जी०३ प्रतिका गमकत्वमिति // 51 // रत्ना०६ परिक्षण असिद्धिमग्ग-न०(असिद्धिमार्ग)न विद्यते सिद्धेर्मो क्षस्य विशि असियग-न०(असितक) दात्रे, भ०१४ श०७ उ०। आचा०) टस्थानोपलक्षितस्य मार्गो यस्मिस्तदसिद्धिमार्गम् / सिद्ध्यहेतो, असियगिरि-पुं०(असितगिरि) स्वनामख्याते पर्वते, "सव्वाणि वि सूत्र०२ श्रु०२अ०॥ असियगिरिम्मि तावसा समं तत्थगया'| आव० 4 अ०। आ० चू०। असिधारव्वयं-न०(असिधाराव्रत) असिधारायां संचरणीयमित्येवं रूपे असिरयण-न०(असिरत्न) चक्रवर्त्तिनां रत्नोत्कृष्ट खड्गे, स्था० नियमे, ज्ञा० 1 अ० 7 ठा०। स०। असिधाराग-न०(असिधाराक) असेारा यस्मिन् व्रते आक्रमणीयतया, असिरावणिकू वखननसम-त्रि०(असिरावनिकू पखननसम) तदसिधाराकम् / असिधारावदनाक्रमणीये, भ० "असिधारागं वयं असिरायामवनौ कूपखननमखननमेव, अनुदकप्राप्तिफलत्वात्, तेन चरिव्वयं' असेर्धारा यस्मिन् व्रते आक्रमणी-यतया तदसिधाराक, व्रत समम्। अविवक्षितफले, षो० 10 विव०। नियमः, चरितव्यमासेवितव्यम्, तदेतत्प्रवचनानुपालनं तद्वद्दुष्करमि- असिलक्खण-न०(असिलक्षण) खड्गलक्षणपरिज्ञाने, जं० त्यर्थः / भ०६ श०३३ उ० तचैवम् - असिधारागमण-न०(असिधारागमन)खड्गधाराया चलने, उत्त०१६ अङ्गुलशतोर्ध्वमुत्तम ऊनः स्यात् पञ्चविंशतः खड्गः। अ०। अङ्गुलमानाद् ज्ञेयो, व्रणोऽशुभो विषमपर्वस्थः / / 1 / / असिपंजर-न०(असिपञ्जर) खड्गशक्तिपञ्जरे, प्रश्न०२ संव० द्वार। अङ्गुलशतोर्ध्वमुत्तमः खड्गः पञ्चविंशत्यङ्गुलेन ऊनः अनयोः असिपंजरगय-त्रि०(असिपञ्जरगत) असिपञ्जरे शक्तिपञ्जरे प्रमाणयोर्मध्यस्थितः / प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गुलेषु यः स्थितो गतः। खड्गशक्तिव्यग्रकररिपुपुरुषवेष्टिते, प्रश्न०२ संव० द्वार। व्रणः स अशुभः, अर्थादेव समाङ्गुलेषु द्वितीयचतुर्थ-षष्ठाष्टमादिषु यः असिपत्त-न०(असिपत्र) असिःखड्गः, स एव पत्रम्। स्था० 4 ठा०४ स्थितः स शुभः, मिश्रेषु समविषमाङ्गुलेषु मध्यम इत्यादि। जं०३ वक्षः। उ०ा असिः खड्गस्तस्य पत्रमसिपत्रम्।जी०३ प्रति०। अस्याकारपत्रे, ज्ञा०ा औ०। असिलक्षणप्रतिपादके शास्त्रे, सूत्र०१ श्रु०१अ० 1 उ०। भ०३ श०६ उ०ा खड्गे, ज्ञा० 16 अ० स०। असिः खड्गस्त असिलट्ठि-स्वी०(असियष्टि) खड्गलतायाम्,विपा० 1 श्रु०३ अ०। ज्ञान दाकारपत्रवद्वनं विकुळ यस्तत्समाश्रितनारकान-सिपत्रपातनेन औ०। तिलशश्छिनत्ति सोऽसिपत्रः / पुं० सं० 15 सम० भ०। नवमे असिलाहा-स्त्री०(अश्लाघा)असदोषोद्घट्टने,स्था०४ अ०१उ० परमाऽधार्मिके, प्रव०१८ द्वार। असिलील-न०(अश्लील)अमङ्गलजुगुप्साव्रीडाव्यञ्जके दोषविशेषे, अत्र नियुक्तिः - यथा नोदनार्थे चकारादिपदम्। रत्ना०७ परि०। कण्णो?णसकरचरणदसणट्ठणफुग्गऊरुबाहूणं। असिलेसा-स्त्री०(अश्लेषा)सर्पदेवताके नक्षत्रभेदे,ज्यो०६ पाहु०। सू० छयण भेयण साडण, असिपत्तधणूहि पाडंति ||7|| प्र०ा 'असिलेसाणक्खत्ते छत्तारे पण्णत्ते / स्था० 7 ठा०। (कण्णोट्ठ इत्यादि) असिप्रधानाः पत्रधनुर्नामानो नरकपाला | असिलोग-पुं०(अश्लोक)अकीर्ती, स०७ सम०। अयशसि, आव० असिपत्रवनं बीभत्सं कृत्वा तत्र छायाऽर्थिनः समागतान् नारकान्वराकान् 4 अ० अप्रशंसायाम,आव०१ अ०। अवणे, व्य०६ उ०। अस्यादिभिः पाटयन्ति, तथा-कर्णीष्ठनासिकाकरचरणदशनस्तन असिलोगभय-न०(अश्लोकभय) अश्लोकोऽश्लाघाऽकीर्तिरित्यनर्थान्तस्फिगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहृतचलितत- रम् / स एव भयमश्लोकभयम् / अकीर्तिभये, यथा केनचिदानादिना रुपातितासिपत्रादिना कुर्वन्तीति / तदुक्तम् - छिन्नपादभुजस्कन्धा- श्लाघोपार्जिता, पश्चादपि तद्विनाशभीत्याऽकाम एव दानादौ प्रवर्तत इति / श्छिन्नकोष्ठनासिकाः। भिन्नतालुशिरोमेदाः, भिन्नाक्षिहृदयोदराः।।१।। दर्श०। एवं हि क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्त्तत्त इति / सूत्र०१ श्रु०५ अ०१ उ०।आ० चू०। स्था०७ ठा० आव० स्था०।

Page Navigation
1 ... 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078