Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1024
________________ असण्णि (ण) 840 - अभिषानराजेना-भाग 1 असब्भावुब्भावणा नं०। असण्णि दुविहा-अणागाढमिच्छदिट्टी, आगाढमिच्छदिही य। रमिति / तथा-ऋजुभावस्य कौटिल्यत्यागरूपस्या-ऽऽसेवनमनुष्ठानं नि०चू०५उ०। देशकेनेच कार्यम् / एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति असणिआउय-न०(असंज्ञयायुष) असंज्ञिना सताबद्धे परभव-प्रायोग्ये शिष्यस्तदुपवेशान्न कुतोऽपि दूरवर्ती स्यादिति। ध० 1 अधि०। आयुषि, भ०१ श०२ उ०। ("आउ" शब्दे द्वितीयभागे 15 पृष्ठे 13 असदारंभ-पुं०(असदारम्भ) प्राणवधादौ, पं०व०३ द्वार। "बालो अधिकारे चैतद्व्याख्यास्यते) ह्यसदारम्भः" बालो हि पूर्वोक्तः, असन् असुन्दर आरम्भोऽस्येत्यसअसण्णिभूय-पुं०(असंज्ञिभूत) मिथ्यादृष्टी, भ०१ श०२ उ०। दारम्भः, अविद्यमानं वा यदागमे व्यवच्छिन्नं, तदारभते इत्यसदारम्भः। असण्णिसुय-न०(असंज्ञिश्रुत) मिथ्यादृष्टिश्रुते, तच कालिको-पदेशेन न सदा सर्वदा स्वस्तिकालाद्यपेक्ष आरम्भोऽस्येति वा / "वृत्तं चारित्रं हेतूपदेशेन दृष्टिवादोपदेशेन च त्रिविधम्। नंगा आचूला ('सण्णिसुय खल्यसदारम्भविनिवृत्तिमत्तच्च सदनुष्ठानम्" असदारम्भोऽशोभनाssशब्दे चैतत्वक्ष्यते) रम्भः प्राणातिपाताद्याश्रवपञ्चकरूपः, ततो विनिवृत्तिमद् हिंसादिनिअसण्णिहिसंचय-पुं०(असंनिधिसंचय) न विद्यते संनिधेः पर्युषित- वृत्तिरूपमहिंसाद्यात्मकम् / षो०१ विव०। पञ्चा० खाद्यादेः सञ्चयो धारणं येषां ते तथा / संनिधिशून्ये युगलिकमनुष्ये, असह-पुं०(अशब्द)अर्द्धदिग्व्याप्यसाधुवादे, ग०२ अधि० ब० स०) जं०२ वक्ष०ा तं०जी०। शब्दवर्जित, वृ०३ उ०। असती-स्त्री०(असती) असंप्राप्तौ, नि०चू०१२ उ०ा "पमाएण वा असती असहहंत-त्रि०(अश्रद्दधत्) श्रद्धामकुर्वति, "भरुअच्छे वाणिओ चुक्कखलिएण वा"। महा०५ अ० असहहंतो उल्लेणिए"। बृ०३ उ० "एको देवो असद्दहतो''। नि००१ असत्त-त्रि०(अशक्त) असमर्थे, दर्श०) पिं०। 30 * असक्त-त्रि०) अपाकृतमदनतया समतृणमणिलेष्टुकाधने सम- | असद्दहण-न०(अश्रद्दधान)निगोदादिविचारविप्रत्यये,ध०२ अधिका तापन्ने,आचा०) "जे असता पावेहि कम्मेहिं' ये अपाकृतमदनतया असप्पवित्ति-स्वी०(असत्प्रवृत्ति)असुन्दरप्रवृत्तौ, षो०१६ विव०। समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः पापोपादा असप्पलावि(ण)-त्रि०(असत्प्रलापिन्) असद्भावप्रलापिनि, नि० 50 नानुष्ठानाऽरताः आचा०१ श्रु०५ अ०२ उ०। 16 उ० असत्त्व-न० नास्तित्वे, स्या०। पररूपेणाविद्यमानत्वे, नं० असबल-पुं०(अशबल) मालिन्यमात्ररहिते, प्रश्न०१ संव० द्वार / असत्ति-स्त्री०(अशक्ति) असंयोगे, असंपर्के, षो०४ विव०। शबलस्थानदूरवर्तिनि, आतु०। निरतिचारे, स्था०५ ठा०३ उ० असत्थ-न०(अशस्त्र) निरवद्यानुष्ठानरूपे संयमे, "से असत्थस्स अतिचारपङ्काभावात्। एकान्तविशुद्धचरणे, भ०२५ श०७ उ०) खेयण्णे, जे असत्थस्स खेयण्णे से पज्जवजातस्स खेयण्णे''। आचा० असबलायार-पुं०(अशबलाचार)विशुद्धाचारे, अशबलः सिता१श्रु०३ अ०१ उ०। सितवर्णोपेतबलीवर्द इवाऽकर्बुर आचारो विनयशिक्षाभाषा-गोचरादिको असत्थपरिणय-त्रि०(अशस्त्रपरिणत) अशस्त्रोपहते, आचा० यस्य सोऽशबलाचारः। व्य०३ उ०। २०१अ०८30 ('अपरिणय' शब्देऽस्मिन्नेव भागे 601 पृष्ठेऽस्य सूत्राण्युक्तानि) असम्म-त्रि०(असभ्य) सभोपवेशनाऽयोग्ये खले, औ| आवा स्था०। अशोभने असद्भावप्ररूपकेऽसभ्ये, यथा-श्यामा कतण्डुलमानोऽयअसदायार-पुं०(असदाचार) सदाचारविलक्षणे हिंसाऽनृतादौ, ध० मात्मा, इतिवदन्तः पण्डिताः। नि०चू०१६ उ०॥ असदाचारः सदाचारविलक्षणो हिंसाऽनृतादिर्दशविधः पापहेतुर्भेदरूपः / यथोक्तम्- "हिंसाऽनृतादयः पञ्च, तत्त्वाश्रद्धा-नमेव च / असम्भवयण-त्रि०(असभ्यवचन) खरकर्कशादिके दुर्वचने, क्रोधादयश्च चत्वारः, इति पापस्य हेतवः" ||1|| तस्य गर्दा यथा- "असम्भवयणहि य कलुणा विवन्नत्था''। दश०८ अ०२ उ०। " न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम्। असम्भाव-त्रि०(असद्भाव) अविद्यमानार्थे, औ०। प्रश्न०। ज्ञा० न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः॥१॥ अतथ्यभावे, आव०५अ०। सद्भावस्याभावे, पिं०। अविद्यमानाः सन्तःद्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते। परमार्थसन्तः, भावा जीवादयोऽभिधेयभूता यस्मिन् तदसद्भावम्। मिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि ॥शश सर्वव्याप्यादिरूपात्मादिप्रतिपादके कुप्रवचने, उत्त०३ अ० वरं ज्वालाकुले क्षिप्तो, देहिनाऽत्मा हुताशने। असब्मावठ्ठवणा-स्त्री०(असद्भावस्थापना)अक्षादिषु मुन्याकारवत्यां नेतु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन / / 3 / / स्थापनायाम,साध्वाद्याकारस्य तत्राऽसद्भावात्। अनु०। इति तत्त्वाश्रद्धानं गर्हा, एवं हिंसादिष्वपि गयिोजना कार्या / तथातस्याऽसदाचारस्य हिंसादेः स्वरूपकथनं, यथा-प्रमत्तयोगात् असम्भावपट्ठवणा-स्त्री०(असद्भावप्रस्थापना) असदभूतार्थ कल्पप्राणव्यपरोपणं हिंसा, असदभिधानं मृषा, अदत्तादानं स्तेयम् नायाम, भ०११ श०१० उ० जी०। मैथुनमब्रह्म, मूर्छा परिग्रह इत्यादि / तथा-स्वयमाचारकथकेन असम्भावुडभावणा-स्त्री०(असद्भावोद्भावना) 6 त०। अवि परिहारोऽसदाचारस्य संपादनीयः, यत स्वयमसदाचारमपरिहरतो | द्यमानार्थानामुत्प्रेक्षणे, औ०। यथाऽस्त्यात्मा सर्वगतः, श्यामाक धर्मकथनं नटवैराग्यकथनमिवानादेयमयं स्यात्, नतु साध्यसिद्धिक- | तण्डुलमात्रो वेत्यादि / दश०४ अ०) अचौरेऽपि चौरोऽयमित्यादि वा

Loading...

Page Navigation
1 ... 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078