Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1029
________________ असव्यय 845 - अभिधानराजेन्द्रः - भाग 1 असाहुदिदि उ01 असचं तिवा, असव्वयं ति वा, अकरणीयं ति वा एगट्ठा' आ० चू०१ असायबहुल-त्रि० (असातबहुल) दुःखप्रचुरे, संथा०'भुजो अ० असायबहुला मणुस्सा" / दशा० 1 चू०। (एतच्च तृतीय स्थानम् असव्वासि (ण)-त्रि०(असर्वाशिन् अल्पभोजिनि,व्य०१ उ०। 'अट्ठारसट्ठाण' शब्देऽत्रैव भागे 246 पृष्ठे व्याख्यातम्) असह-त्रि० (असह) असमर्थे , व्य० 1 उ०। जीत असाय(या)वेयणिज-न०(असातवेदनीय) असातं दुःखं, तद्रूपेण यद् असहाय-त्रि०(असहाय) एकाकिनि, बृ० 4 उ०। आ० म० वेद्यते, तदसातवेदनीयम्। कर्म०६ कर्म०। पं० सं० प्रज्ञा०ा दीर्घत्वं अविद्यमानसहाये, यः कुतीर्थिकप्रेरितोऽपि सम्यक्त्वादविच- प्राकृतत्वात्। स०३७ समावेदनीयकर्मभेदे, स्था०७ ठा०। लनं प्रति परसाहाय्यमनपेक्षमाणस्तस्मिन, दशा० 10 अ०ा औ०। / असार-त्रि०(असार) साररहिते तंगा"उग्गमुप्पायणासुद्धं, एसणादोसअसहिज्ज-त्रि०(असाहाय्य) न विद्यते साहाय्योऽस्य / साहाय्य- | वज्जियं / साहारणं अयाणतो, साहू होइ असारओ" ||1|| ओघ० मनपेक्षमाणे, उपा०१अ०1 ('आणंद' शब्दे द्वितीयभागे 110 पृष्ठेऽस्य / असारंभ-पं०(असारम्भ) प्राणियधार्थभसंकल्पे, “सत्तविहे असारंभे सूत्रं वक्ष्यते) पण्णत्ते / तं जहा-पुढविकाइयअसारंभे० जाव अजीवकाइयअअसहीण-त्रि०(अस्वाधीन) अस्ववशे, "असहीणेहिं सारहीचाउ- सारंभे।" स्था०७ ठा०। रंगेहिं" / दश० 8 अग असावगपाउग्ग-त्रि०(अश्रावकप्रायोग्य) न० त० श्रावकानुचिते, ध० असहु-त्रि०(असह) चरणकरणे अशक्ते, पं० भा०। सुकुमारे राजपुत्रादौ 2 अधि। प्रव्रजिते, स्था०३ ठा०३ उ०। असमर्थे, ओघा ग्लाने, नि० चू०१ असावज्ज-त्रि०(असावद्य) अपापे, "असावज्जमकक्कसं"।दश०७ अ० "अहो जिणेहि असावज्जा, वित्ती साहूण देसिया'। दश० असहिष्णु-त्रि० राजादिदीक्षिते सुकुमारपादे, बृ०३ उ०। 5 अ० चौर्यादिगर्हितकर्मानालम्बने प्रशस्तमनोविनयभेदे, स्था० 7 असहुवग्ग-पुं०(असहवर्ग) असमर्थ राजपुत्रादौ, ध०२ अधिक पं० चू०। ठान असहेज-पुं० (असाहाय्य) अविद्यमान साहाय्यं परसाहायिक- असासय-त्रि०(अशाश्वत) तेन तेन रूपेणोदकधारावच्छश्वद् भवतीति मत्यन्तसमर्थत्वाद् येषां तेऽसाहाय्याः / आपद्यपि देवादि- शाश्वतं ततोऽन्यदशाश्वतम् / आचा० 1 श्रु० 5 अ० 2 उ०। साहाय्यकानपेक्षेषु स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्य- अशश्वद्भवनस्वभावे, रा०ा प्रतिक्षणं विशरणे, प्रश्न०५ आश्र० द्वार।क्षणं दीनमनोवृत्तिषु, भ०२ श०५ उ०। ये पाखण्डिभिः प्रारब्धाः सम्यक्त्वाद् क्षणं प्रति विनश्वरे, तं० आ०म० भ०|आचा०।अपराऽपरपर्यायप्रापिते, विचलनं प्रति, किन्तु न परसाहायिकमपेक्षन्ते स्वयमेव स्था० 10 ठा० उत्ता स्वप्रेन्द्रजालसदृशे अनित्ये, सूत्र०१ श्रु०१० तत्प्रतीघातसमर्थत्वाजिनशासनात्यन्तभावितत्वात् तेषु तथाविधेषु 3 उ०। संसारिणि, स्था० 2 ठा० 1 उ०। "अशाश्वतानि स्थानानि, श्रावकेषु, भ०२ श०५ उ०। सर्वाणि दिवि चेह च / देवासुर-मनुष्याणामृद्धयश्च सुखानि च" ||1|| असागारिय-त्रि०(असागारिक) सागारिकसंपातरहिते प्रदेशादौ, व्य० सूत्र०१ श्रु०८ अाजन्ममरणादिसहितत्वात् संसारिणि, स्था० 4 ठा० 3 उ०। गृहस्थेनादृश्यमाने, नि० चू०१ उ०। 4 उ०। (भावप्राधान्येन तु) विनाशे, प्रश्न०३ आश्र० द्वार। अविद्यमानं असाधा(हा)रण-त्रि०(असाधारण)अनन्यसदृशे,दर्श उपादानहेतौ, शाश्वतमस्मिन्नित्यशाश्वतः संसारः / अशाश्वतं हि सकलमिह अने०२ अधिन राज्यादि। तथा हारिलवाचक : - चलं राज्यैश्चर्य धनकनकसारः परिजनो, असाधारणाणेगंतिय-पुं०(असाधारणानैकान्तिक) नित्यः शब्दः, नृपत्वाद्यल्लभ्यं चलममरसौख्यं च विपुलम्। श्रावणत्वात्, इत्यादिसपक्षविपक्षव्यावृत्तत्वेन संशयजनके हेत्वाभासे, रत्ना०६ परि। चलं रूपारोग्यं चलमिह चलं जीवितमिदं, जनो हृष्टो यो वै जनयति सुखं सोऽपि हि चलः।।१।। उत्त० 8 अ०॥ असाय(त)-न०(असात)न० त०ा दुःखे, सूत्र०२ श्रु०१अ०१५ उ०। असुखे, आचा०१ श्रु०२ अ०३ उ०) स्था०। असातवेघ असाहीण-त्रि०(अस्वाधीन) परायत्ते,आचा०१श्रु०२ अ०१ उ०। कर्मणि,सविपाकजे,आचा०१श्रु०४ अ०६उ०। मनःप्रतिकूले दुःखे, असाहु-त्रि०(असाधु) अमङ्गले बृ० 1 उ०। अशोभने, सूत्र० 1 श्रु० आचा० 1 श्रु० 4 अ० 2 उ० अप्रीत्युत्पादके, अनु०। 5 अ०२ उ०। असवृत्ते, सूत्र०२ श्रु०२अाअनर्थोदयहेतौ, सूत्र०१ असातवेदनीयकर्मोदये, प्रश्न०१आश्र०द्वार।"छव्विहे आसाएपण्णत्ते। श्रु० 2 अ० 2 उ०। निर्वाणसाधकयोगापेक्षया / दश० ७अ०। तं जहा-सोइंदियअसाए० जाव नोइंदियअसाए" / स्था०६ ठा०। आजीविकादौ कुदर्शनिनि, नि०३ वर्ग / असंयते, स्था०७ ठा०। असातवेदनीये कर्मणि, उत्त० 33 अ० असाताख्यवेदनीये | षड्जीवनिकायवधाऽनिवृत्ते औद्देशिकादिभोजिनि अब्रह्मचारिणि, स्था० वेदनीयकर्मभेदप्रभवायाम् / प्रश्र० 1 आश्र० द्वार / दुःखरूपायां 10 ठा०। अविशिष्टकर्मकारिणि, सूत्र०१ श्रु०१२ अ०) वेदनायाम्, स्त्री०। प्रज्ञा० 34 पद। असाहुकम्म-न०(असाधुकर्मन्) क्रूरकर्मणि, सूत्र० 1 श्रु० 5 अ० असायजण-न० (अस्वादन) अननुमनने, व्य०२ उ०। 1 उ०। जन्मान्तरकृताऽशुभानुष्ठाने, सूत्र०१ श्रु०५ अ०२ उ०। असा(स्सा)यण-पुं०(आश्वायन) अश्वर्षिसन्ताने, जं०७वक्षा असाहुदिट्ठि-पुं०(असाधुदृष्टि) परतीर्थिकदृष्टौ, व्य०४ उ०।

Loading...

Page Navigation
1 ... 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078