________________ असव्यय 845 - अभिधानराजेन्द्रः - भाग 1 असाहुदिदि उ01 असचं तिवा, असव्वयं ति वा, अकरणीयं ति वा एगट्ठा' आ० चू०१ असायबहुल-त्रि० (असातबहुल) दुःखप्रचुरे, संथा०'भुजो अ० असायबहुला मणुस्सा" / दशा० 1 चू०। (एतच्च तृतीय स्थानम् असव्वासि (ण)-त्रि०(असर्वाशिन् अल्पभोजिनि,व्य०१ उ०। 'अट्ठारसट्ठाण' शब्देऽत्रैव भागे 246 पृष्ठे व्याख्यातम्) असह-त्रि० (असह) असमर्थे , व्य० 1 उ०। जीत असाय(या)वेयणिज-न०(असातवेदनीय) असातं दुःखं, तद्रूपेण यद् असहाय-त्रि०(असहाय) एकाकिनि, बृ० 4 उ०। आ० म० वेद्यते, तदसातवेदनीयम्। कर्म०६ कर्म०। पं० सं० प्रज्ञा०ा दीर्घत्वं अविद्यमानसहाये, यः कुतीर्थिकप्रेरितोऽपि सम्यक्त्वादविच- प्राकृतत्वात्। स०३७ समावेदनीयकर्मभेदे, स्था०७ ठा०। लनं प्रति परसाहाय्यमनपेक्षमाणस्तस्मिन, दशा० 10 अ०ा औ०। / असार-त्रि०(असार) साररहिते तंगा"उग्गमुप्पायणासुद्धं, एसणादोसअसहिज्ज-त्रि०(असाहाय्य) न विद्यते साहाय्योऽस्य / साहाय्य- | वज्जियं / साहारणं अयाणतो, साहू होइ असारओ" ||1|| ओघ० मनपेक्षमाणे, उपा०१अ०1 ('आणंद' शब्दे द्वितीयभागे 110 पृष्ठेऽस्य / असारंभ-पं०(असारम्भ) प्राणियधार्थभसंकल्पे, “सत्तविहे असारंभे सूत्रं वक्ष्यते) पण्णत्ते / तं जहा-पुढविकाइयअसारंभे० जाव अजीवकाइयअअसहीण-त्रि०(अस्वाधीन) अस्ववशे, "असहीणेहिं सारहीचाउ- सारंभे।" स्था०७ ठा०। रंगेहिं" / दश० 8 अग असावगपाउग्ग-त्रि०(अश्रावकप्रायोग्य) न० त० श्रावकानुचिते, ध० असहु-त्रि०(असह) चरणकरणे अशक्ते, पं० भा०। सुकुमारे राजपुत्रादौ 2 अधि। प्रव्रजिते, स्था०३ ठा०३ उ०। असमर्थे, ओघा ग्लाने, नि० चू०१ असावज्ज-त्रि०(असावद्य) अपापे, "असावज्जमकक्कसं"।दश०७ अ० "अहो जिणेहि असावज्जा, वित्ती साहूण देसिया'। दश० असहिष्णु-त्रि० राजादिदीक्षिते सुकुमारपादे, बृ०३ उ०। 5 अ० चौर्यादिगर्हितकर्मानालम्बने प्रशस्तमनोविनयभेदे, स्था० 7 असहुवग्ग-पुं०(असहवर्ग) असमर्थ राजपुत्रादौ, ध०२ अधिक पं० चू०। ठान असहेज-पुं० (असाहाय्य) अविद्यमान साहाय्यं परसाहायिक- असासय-त्रि०(अशाश्वत) तेन तेन रूपेणोदकधारावच्छश्वद् भवतीति मत्यन्तसमर्थत्वाद् येषां तेऽसाहाय्याः / आपद्यपि देवादि- शाश्वतं ततोऽन्यदशाश्वतम् / आचा० 1 श्रु० 5 अ० 2 उ०। साहाय्यकानपेक्षेषु स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्य- अशश्वद्भवनस्वभावे, रा०ा प्रतिक्षणं विशरणे, प्रश्न०५ आश्र० द्वार।क्षणं दीनमनोवृत्तिषु, भ०२ श०५ उ०। ये पाखण्डिभिः प्रारब्धाः सम्यक्त्वाद् क्षणं प्रति विनश्वरे, तं० आ०म० भ०|आचा०।अपराऽपरपर्यायप्रापिते, विचलनं प्रति, किन्तु न परसाहायिकमपेक्षन्ते स्वयमेव स्था० 10 ठा० उत्ता स्वप्रेन्द्रजालसदृशे अनित्ये, सूत्र०१ श्रु०१० तत्प्रतीघातसमर्थत्वाजिनशासनात्यन्तभावितत्वात् तेषु तथाविधेषु 3 उ०। संसारिणि, स्था० 2 ठा० 1 उ०। "अशाश्वतानि स्थानानि, श्रावकेषु, भ०२ श०५ उ०। सर्वाणि दिवि चेह च / देवासुर-मनुष्याणामृद्धयश्च सुखानि च" ||1|| असागारिय-त्रि०(असागारिक) सागारिकसंपातरहिते प्रदेशादौ, व्य० सूत्र०१ श्रु०८ अाजन्ममरणादिसहितत्वात् संसारिणि, स्था० 4 ठा० 3 उ०। गृहस्थेनादृश्यमाने, नि० चू०१ उ०। 4 उ०। (भावप्राधान्येन तु) विनाशे, प्रश्न०३ आश्र० द्वार। अविद्यमानं असाधा(हा)रण-त्रि०(असाधारण)अनन्यसदृशे,दर्श उपादानहेतौ, शाश्वतमस्मिन्नित्यशाश्वतः संसारः / अशाश्वतं हि सकलमिह अने०२ अधिन राज्यादि। तथा हारिलवाचक : - चलं राज्यैश्चर्य धनकनकसारः परिजनो, असाधारणाणेगंतिय-पुं०(असाधारणानैकान्तिक) नित्यः शब्दः, नृपत्वाद्यल्लभ्यं चलममरसौख्यं च विपुलम्। श्रावणत्वात्, इत्यादिसपक्षविपक्षव्यावृत्तत्वेन संशयजनके हेत्वाभासे, रत्ना०६ परि। चलं रूपारोग्यं चलमिह चलं जीवितमिदं, जनो हृष्टो यो वै जनयति सुखं सोऽपि हि चलः।।१।। उत्त० 8 अ०॥ असाय(त)-न०(असात)न० त०ा दुःखे, सूत्र०२ श्रु०१अ०१५ उ०। असुखे, आचा०१ श्रु०२ अ०३ उ०) स्था०। असातवेघ असाहीण-त्रि०(अस्वाधीन) परायत्ते,आचा०१श्रु०२ अ०१ उ०। कर्मणि,सविपाकजे,आचा०१श्रु०४ अ०६उ०। मनःप्रतिकूले दुःखे, असाहु-त्रि०(असाधु) अमङ्गले बृ० 1 उ०। अशोभने, सूत्र० 1 श्रु० आचा० 1 श्रु० 4 अ० 2 उ० अप्रीत्युत्पादके, अनु०। 5 अ०२ उ०। असवृत्ते, सूत्र०२ श्रु०२अाअनर्थोदयहेतौ, सूत्र०१ असातवेदनीयकर्मोदये, प्रश्न०१आश्र०द्वार।"छव्विहे आसाएपण्णत्ते। श्रु० 2 अ० 2 उ०। निर्वाणसाधकयोगापेक्षया / दश० ७अ०। तं जहा-सोइंदियअसाए० जाव नोइंदियअसाए" / स्था०६ ठा०। आजीविकादौ कुदर्शनिनि, नि०३ वर्ग / असंयते, स्था०७ ठा०। असातवेदनीये कर्मणि, उत्त० 33 अ० असाताख्यवेदनीये | षड्जीवनिकायवधाऽनिवृत्ते औद्देशिकादिभोजिनि अब्रह्मचारिणि, स्था० वेदनीयकर्मभेदप्रभवायाम् / प्रश्र० 1 आश्र० द्वार / दुःखरूपायां 10 ठा०। अविशिष्टकर्मकारिणि, सूत्र०१ श्रु०१२ अ०) वेदनायाम्, स्त्री०। प्रज्ञा० 34 पद। असाहुकम्म-न०(असाधुकर्मन्) क्रूरकर्मणि, सूत्र० 1 श्रु० 5 अ० असायजण-न० (अस्वादन) अननुमनने, व्य०२ उ०। 1 उ०। जन्मान्तरकृताऽशुभानुष्ठाने, सूत्र०१ श्रु०५ अ०२ उ०। असा(स्सा)यण-पुं०(आश्वायन) अश्वर्षिसन्ताने, जं०७वक्षा असाहुदिट्ठि-पुं०(असाधुदृष्टि) परतीर्थिकदृष्टौ, व्य०४ उ०।