________________ असाहुधम्म 846 - अभिधानराजेन्द्रः - भाग 1 असिद्ध असाहुधम्म-पुं०(असाधुधर्म) वस्तुदानस्नानतर्पणादिके असं-यतधर्मे, सूत्र०१ श्रु०१४ अग असाहुया-स्त्री०(असाधुता) कुगतिगमनादिकरूपायाम, सूत्र० 1 श्रु० 4 अ०२ उ०! द्रोहस्वभावतायाम्, उत्त०३ अ० असाहुवं-अव्य०(असाधुवत्) असाधुमर्हति यत्प्रेक्षणं भुकुटिभङ्गादियुक्तं तस्मिन्, असाधुना तुल्यं वर्तने, उत्त० 3 अ० / असि-पुं०(असि) खड्गे 1 उपा०२ अ०। नि० चूला जी०। रा०। व्य०। विपाका संवा औ०। “असिमोग्गरसत्तिकुंतहत्था'' असिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः। 'प्रहरणात्' / / 3 / 1 / 154 // इति सप्तम्यन्तस्य पाक्षिकः परनिपातः। जी०३ प्रति०। अस्युपलक्षिते सेवकपुरुष, "असिमषीकृषीवाणिज्यवर्जिताः "तत्रासिनोपलक्षिताः सेवकाः पुरुषाः असंयमाः मष्युपलक्षितालेखनजीविनः मषयः, कृषिरिति कृषिकर्मोपजीविनः, वाणिज्यमिति वणिग्जनोचितवाणिज्यकलोपजीविनः / तं०। असिना यो देवो नारकान् छिनत्ति सोऽसिरेव / परमाधार्मिकनिकाये, भ०३ श०६ उ०। हत्थे पाए ऊरू, बाहु सिरा पाय अंगमंगाणि। छिंदंति पगामं तू, असिणेरइए निरयपाला ||7|| (हत्थेत्यादि) असिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति / तद्यथा-हस्तपादोरुबाहुशिरःपार्थादीन्यङ्ग प्रत्यङ्गानि छिन्दन्ति प्रकाममत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति / सूत्र०१श्रु०५१०१३०। वाराणस्यां सरिभेदे, ती० 38 कल्प०। असिकुंडतित्थ-न०(असिकुण्डतीर्थ) स्वनामख्याते मथुरास्थेतीर्थे, ती०६ कल्प। असिक्खग-त्रि०(अशिक्षक) चिरप्रव्रजिते, दश० 1 अ०। असिखुरधार-पुं०(असिक्षुरधार) क्षुरस्येव धारा यस्य असेः / अतिच्छेदके खड्गे, उपा०२अ०॥ असिखेडग-न०(असिखेटक) असिना सह फलके, प्रश्न०१ आश्र० द्वार। असिचम्मपाय-न०(असिचर्मपात्र) स्फुरके, भ०। "असिचम्म-पायं गहाय' / असिचर्मपात्रं स्फुरकः / अथवा-असिश्व खड्गः, चर्मपात्रं च स्फुरकः, खड्गकोशको वा असिचर्मपात्रं, तद् गृहीत्वा / "असिचम्मपायहत्थकिच्चगएणं अप्पणेणं ति" असिचर्मपात्रं हस्तेयस्य सतथा, कृत्य संघादिप्रयोजनं गतः आश्रितः कृत्यगतः, ततः कर्मधारयः, अतस्तेन आत्मना / अथवा-असिचर्मपात्रं कृत्वा हस्ते कृतं येनाऽसौ असिचर्मपात्रहस्त-कृत्वाकृतः,तेन / प्राकृतत्वाच्चैवं समासः। अथवाअसिचर्मपात्रस्यहस्तकृत्यं हस्तकरणं गतः प्राप्तोः यः स तथा, तेन / भ० ३श०५ उ० असिट्ठ-त्रि०(अशिष्ट) अनाख्याते, नि० चू०२ उ०। अकथिते, वृ०२ उ० आ०म० असिणाण-त्रि०(अस्नान) अविद्यमानस्नाने, पंचा० 10 विव०। "असिणाणवियडभोई" अस्नानोऽरात्रिभोजी चेत्यर्थः / उपा० 1 अ०। आचा तम्हा ते ण सिणायंति, सीएण उसिणेण वा। जावजीवं वयं घोरं,असिणाणमहिट्ठिया // 63 दश०६अ।ध० असित्थ-न०(असिक्थ) सिक्थवर्जिते पानकाहारे, पञ्चा० 5 विव०। असिद्ध-पुं०(असिद्ध) संसारिणि, नं० जी०। स्था०। सूत्र हेत्वाभासभेदे, रत्ना०। तत्राऽसिद्धमभिदधतियस्याऽन्यथाऽनुपपत्तिः प्रमाणेनन प्रतीयते, सोऽसिद्धः॥४८|| अन्यथाऽनुपपत्तेर्विपरीताया अनिश्चितायाश्च विरुद्धानैकान्ति-कत्वेन कीर्तयिष्यमाणत्वादिह हेतुस्वरूपा प्रतीतिद्वारकैवाऽन्यथाऽनुपपत्त्यप्रतीतिरवशिष्टा द्रष्टव्या, हेतुस्वरूपा प्रतीति-श्वेयमज्ञानात्, सन्देहाद्, विपर्ययाद् वा विज्ञेया॥४८॥ अथाऽमुं भेदतो दर्शयन्तिस द्विविध उभयासिद्धोऽन्यतरासिद्धश्च // 46|| उभयस्य वादिप्रतिवादिसमुदायस्यासिद्धः, अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धः॥४६॥ तत्राऽऽद्यभेदं वदन्ति - उभयासिद्धो यथा-परिणामी शब्दश्चाक्षुषत्वात् // 50 // चक्षुषा गृह्यत इति चाक्षुषः, तस्य भावश्चाक्षुषत्वं, तस्मात् / अयं च वादिप्रतिवादिनोरुभयोरप्यसिद्धः, श्रावणत्वाच्छब्दस्य॥५०॥ द्वितीयं भेदं वदन्ति - अन्यतरासिद्धो यथा-अचेतनास्तरवो, विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात्॥५१|| ताथागतो हि तरूणामचैतन्यं साधयन् विज्ञानेन्द्रियायु निरोधलक्षणमरणरहितत्वादिति हेतूपन्यासं कृतवान् / स च जैनानां तरुचैतन्यवादिनामसिद्धः / तदागमे द्रुमेष्वपि विज्ञाने-न्द्रियायुषां प्रमाणतः प्रतिष्ठितत्वात् / इदं च प्रतिवाद्यसिद्ध्य-पेक्षयोदाहरणम्। वाद्यसिद्धयपेक्षया तु-अचेतनाःसुखादयः, उत्पत्तिमत्त्वादिति। अत्र हि यादिनः साङ्ख्यस्योत्पत्ति-मत्त्वमप्रसिद्धम्, तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात्। नन्वित्थमसिद्धप्रकारप्रकाशनं परैश्चक्रे-स्वरूपेणासिद्धः,स्व-रूपं वाऽसिद्धं यस्य सोऽयं स्वरूपासिद्धः, यथा- अनित्यः शब्दः, चाक्षुषत्वादिति / ननु चाक्षुषत्वं रूपादावस्ति, तेनाऽस्य व्यधिकरणासिद्धत्वंयुक्तम्।न। रूपाद्यधिकरणत्वेनाप्रति-पादितत्वात्। शब्दधर्मिणि चोषदिष्टं चाक्षुषत्वं न स्वरूप-तोऽस्तीति स्वरूपासिद्धम् / विरुद्धमधिकरणं यस्य, स चासाव-सिद्धश्चेति व्यधिकरणासिद्धः, यथाअनित्यः शब्दः, पटस्य कृतकत्वादिति / ननु शब्देऽपि कृतकत्वमस्ति, सत्यं, न तु तथा प्रति-पादितम् / न चान्यत्र प्रतिपादितमन्यत्र सिद्धं भवति / मीमांसकस्य वा कुर्वतो व्यधिकरणासिद्धम् 2, विशेष्यमसिद्धं यस्यासौ विशेष्यासिद्धः, यथा- अनित्यः शब्दः, सामान्यवत्त्वे सति चाक्षुषत्वात् 3, विशेषणासिद्धः, यथा-अनित्यः शब्दः, चाक्षुषत्वे सति सामान्यवत्त्वात् 4, पक्षैकदेशासिद्धपर्यायः पक्षभागे-ऽसिद्धत्वात भागासिद्धः, यथा-अनित्यः शब्दः, प्रयत्नानन्त-रीयकत्वात् / ननु च वाद्यादिसमुत्थ-शब्दानामपीश्वरप्रयत्नपूर्व-कत्वात् कथं भागासिद्धत्वम् ? नैतत् / प्रयत्नस्य तीव्रमन्दादि भावा- नन्तरं शब्दस्य तथाभावो हि प्रयत्नानन्तरीयकत्वं विवक्षितम् / न चेश्वरप्रयत्नस्य तीव्रादिभावोऽस्ति, नित्यत्वात् / अनभ्युपगतेश्वरं