________________ असमिय 844 - अभिधानराजेन्द्रः - भाग 1 असव्यय असमिय-पुं०(असमित) समितिषु प्रमत्ते, पञ्चा०१६ विव०। ईर्यादिषु समितिषु अनुपयुक्ते, कल्प०६ क्ष०ा "एसो समिओ भणिओ, अण्णो पुण असमिओ इमो होइ / सो काइयभोमादी, एक्कक्कं नवरि पडिलेहे, ॥१॥नव तिन्नि तिन्नि पेहे, वेति किमेत्थं निविट्ठाहो।"आव० 4 अ० * असम्यच्-त्रि० असङ्गते, आचा०। असमियं तिमण्णमाणस्स एगदा समिया होइ, समियं तिमण्णमाणस्स एगदा असमिया होइ। कस्यचिन्मिथ्यात्वलेश्यानुविद्धस्य-कथं पौरलिकः शब्दः ? इत्यादिकमसम्यगितिमन्यमानस्यैकदेति मिथ्यात्वपरमाणू- पशमतया शङ्काविचिकित्साऽऽद्यभावे गुर्वाद्युपदेशतः सम्यगिति भवति। आचा०१ श्रु०५ अ०५ उ० असमोहय-त्रि०(असमवहत) दण्डादुपरते, अकृतसमुद्घातेचा भ०१६ श०३ उ०॥ असम्मत्त-न०(असम्यक्त्व) दर्शनादुद्वेगे, आव०४ अ०) असम्मत्तपरीसह-पुं०(असम्यक्त्वपरीषह)असम्यक्त्व-सहनकारिणि, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निस्सङ्गश्वाऽहं, तथाऽपि धर्माधर्मात्मदेवनारकादिभावं नेक्षे, अतो मृषा समस्तमेतदिति असम्यक्त्वपरीषहः / तत्रैवमालोच्यते- धर्माधर्मी पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्रलात्मकौ, ततस्तयोः कार्यदर्शनादनुमानसमाधिगम्यत्वम्। अथ क्षमाक्रोधादिको धर्माऽधौं, ततः स्वानुभवत्वादात्मपरिणामरूपत्वात्प्रत्यक्षविरोधः / देवास्त्वत्यन्तसुखासक्तत्वात् मनुष्यलोके च कार्या-भावादमनुष्यभावाच्च न दर्शनगोचरमायान्ति / नारकास्तु तीव्रवेदनार्ताः पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीषहजयो भवति / आव०४ अ०। असयं-अव्य०(अस्वयम्) परत इत्यर्थे, भ०६ श०३२ उ०। असरण-त्रि० (अशरण) अत्राणे, स्था० 4 ठा०१ उ०। स्वार्थ प्रापकवर्जिते, प्रश्न०१ आश्र० द्वार। शरणमनालम्बमाने, आचा०ाशरणं गृहं, नाऽत्र शरणमस्तीति अशरणः / संयमे, सोगे अदक्खू एताई सोउलाई गच्छति णायपुत्ते असरणाए। आचा०१ श्रु०८अ०१ उ०। असरणभावणा-स्त्री०(अशरणभावना) आत्मनोऽशरणत्वपर्यालोचनायाम्, प्रव०। सा च अशरणभावनापितुर्मातुर्धातुस्तनयदयितादेश्चपुरतः, प्रभूताऽऽधिव्याधिव्रजनिगडिताः कर्मचरटैः। रटन्तः क्षिप्यन्ते यममुख गृहान्तस्तनुभृतो, ह हा ! कष्टं लोकः शरणरहितः स्थास्यति कथम् ? ||1|| शिखरिणी। ये जानन्ति विचित्रशास्त्रविसरं ये मन्त्रतन्त्रक्रियाप्राविण्यं प्रथयन्ति ये च दधति ज्योतिः कलाकौशलम्। तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्यविध्वंसनव्यग्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति ।।शा शार्दूल० नानाशरत्रपरिश्रमोद्भटभटैरावेष्टिताः सर्वतो, गत्युद्दाममदेन्धसिन्धुरशतैः केनाप्यगम्याः क्वचित्। शक्रश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हह हा ! निस्वाणता प्राणिनाम् // 3 // उद्दण्ड ननुदण्डसात्सुरगिरिं पृथ्वी पृथुच्छत्रसात, ये कर्तुं प्रभविष्णयः कृशमति क्लेशं विनैवात्मनः। निःसामान्यबलप्रपञ्चचतुरास्तीर्थंकरास्तेऽप्यहो!, नैवाशेषजनौघघस्मरमपाकर्तुं कृतान्तं क्षमाः॥४॥ कलत्रमित्रपुत्रादि-स्नेहग्रहनिवृत्तये। इति शुद्धमतिः कुर्या-दशरण्यत्वभावनाम् // 5 / / प्रव०६७ द्वा०। अशरणभावना चैवम्"इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम्। अहो ! तदन्तकातङ्के, कः शरण्यः शरीरिणाम् ?" ||1|| शरणे साधुः शरण्यः। तथापितुर्मातुः स्वसुर्धातुस्तनयानां च पश्यताम्। अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्यनि॥२॥ शोचन्ति स्वजनानऽन्तं, नीयमानान् स्वकर्मभिः। नेष्यमाणं न शोचन्ति, नाऽऽत्मानं मूढबुद्धयः।।३।। संसारे दुःखदावाऽग्नि- ज्वलद्ज्वालाकरालिते। वने मृगार्भकस्येव, शरणं नाऽस्ति देहिनः ||4|| ध०३ अधिo/ असरणाणुप्पेहा-स्त्री०(अशरणाऽनुप्रेक्षा) जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते / जिनवरवचनादन्यत्र, नाऽस्ति शरणं क्वचिल्लोके / / 1 / / इत्येवमशरणस्य (अत्राणस्य) अनुप्रेक्षायाम्, स्था०४ ठा०१ उ०। असरिस-त्रि०(असदृश) विसदृशे, "असरिसजणउल्लाया न हु सहियव्वा' / आव०४ अ० असरिसवेगग्गहण-न०(असदृशवेगग्रहण) आर्यादेरनार्यादिने पथ्य करणे, पं०व०४ द्वार। असरीर-त्रि०(अशरीर)अविद्यमानशरीरोऽशरीरः। औदारिकादिपञ्चविधशरीररहिते, आ०म०द्विका सिद्धे, "असरीरा जीवघणा दंसणनाणो उत्ता"। औ० स्था। असरीरपडिबद्ध-त्रि०(अशरीरप्रतिबद्ध) त्यक्तसर्वशरीरे, भ०१८ श०३ उन असलाहा-स्त्री०(अश्लाघा) अकीर्तिसाधने असाधुवादे, ग०२ अधि० असलिलप्पलाव-पुं०(असलिलप्लाव) अजलप्लावे, जलं विना रेल्लिरित्यर्थः / तं०। असलिलप्पवाह-पुं०(असलिलप्रवाह) अजलप्रवाहे, तं०। असवणया-स्त्री०(अश्रवणता) अनाकर्णने, "इमस्स धम्मस्स असवणयाए''ध०३ अधि० असव्वउज्झण-न०(असद्व्ययोज्झन) पुरुषार्थानुफ्योगिवित्त विनि योगत्यागे, न सद्व्ययोऽसद्व्ययः, तत्र धनोज्झनम्।द्वा० 12 द्वा०ा असव्वग्घ-न०(असर्वघ) न विद्यते सर्वधं यत्र तदसर्वघ्नम् / केवलज्ञानावरणकेवलदर्शनावरणरहिते आवरणे, पं०सं०४ द्वार। असव्वण्णु-त्रि०(असर्वज्ञ) छद्मस्थे अग्दिर्शिनि, 'सर्वज्ञोऽसाविति ह्येतत्, तत्कालेऽपि बुभुत्सुभिः / तज्झानज्ञेयविज्ञानरहितैर्गम्यते कथम् ?" ||1|| सूत्र०१ श्रु०१ अ०२ उ०। असव्वदरिसि(ण)-त्रि०(असर्वदर्शिन) छद्मस्थे, द्वा०२३ द्वा०। असव्वय-न०(असव्रत) असत्ये, "मिच्छ त्ति वा, वितह त्ति वा,