________________ असमाहिट्ठाण 843 - अभिधानराजेन्द्रः - भाग 1 असमिक्खियमासि(ण) तं परिभवति, अवमन्यते, जात्यादिभिर्मदस्थानैः / अथवा- भहरो वैरात्रिकं वा कालग्रहणं कुर्वन् महता शब्देनोल्लपति, अकुलीणोतिय, दुम्मेही दमगमंदबुद्धि त्ति।अवि अप्पलाभलद्धी, सीसो दोषाश्चहोत्तराध्ययनवृत्तेरवसेयाः 16, तथा- भेदकरे त्ति येन कृतेन परिभवति आयरियं / / 1 / / इति, एवं च गुरुं परिभवन् आज्ञोपपातं वा गच्छस्य भेदो भवति तत्तदातिष्ठते, झंझकरे त्ति तत्करोति येन गणस्य कुर्वन् आत्मानमन्यांश्चाऽसमाधौ योजयत्येव 5, तथा-थेरोवघाइ त्ति मनोदुःखमुत्पद्यते, तद्भाषते वा 17, तथा-कलहकरे त्ति आक्रोशादिना स्थविरा आचार्यादिगुरवः, तान् आचारदोषेणशीलदोषेणाऽवज्ञादिभि- येन कलहो भवति तत्करोति, स चैवं गुणयुक्तो हि असमाधिस्थानं भवति वोपहन्तीत्येवंशीलः, स एवं चेति स्थविरोषघातिकः ६,तथा- इति वाक्यशेषः 18, तथा-सूरप्पमाण-भोई त्ति सूरप्रमाणभोजी भूतोवघातिए त्ति भूतान्येकेन्द्रियादीनि तानि उपहन्तीति भूतोपघातिकः, सूर्योदयादस्तसमयं यावदशनपानाद्य-भ्यवहारी, उचितकाले प्रयोजनमन्तरेण, ऋद्धि-रससातगौरवैर्वा, विभूषानिमित्तं या, स्वाध्यायादि न करोति, प्रतिप्रेरितो रुष्यति, अजीणे च आधाकर्मादिकं वा, पुष्टालम्बनेऽपि समाददानः, अन्यद्वा तादृशं किञ्चित् बह्वाहारेऽसमाधिः संजायत इति दोषः १६,तथा- एसणासमिए असमिए भाषते वा करोति, येन भूतोपघातो भवति 7, संजलणे त्ति संज्वलतीति यावि भवति त्ति एषणायां समितश्चापि संयुक्तोऽपि नाऽनैषणां परिहरति, संज्यलनः, प्रतिक्षणं रोषणः, स च तेन क्रोधेनाss-त्मीयं चारित्रं प्रतिप्रेरितश्वाऽसौ साधुभिः सह कलहायते / अनेषणीयं मां परिहरन् सम्यक्त्वं वा हन्ति, दहति वा ज्वलनवत् 8, तथा-कोहणे त्ति क्रोधनः जीवोपरोधिवर्तते। एवं चाऽऽत्मपरयोरसमाधिकरणादसमाधिस्थानमिदं सकृतकुद्धोऽत्यन्तक्रुद्धो भवति, अनुपशान्त-वैरपरिणाम इतिभावः 6, विंशतितममिति 20 / (एवं खल्वित्यादि) एवमित्यनन्तरोक्तेन विधिना, तथा-पिट्ठीमंसए त्ति पृष्टिमासाशिकः, पराङ्मुखस्य परस्याऽवर्णवाद- खलुक्यिालङ्कृतौ / शेषं व्याख्यातार्थम् / (इति बेमि ति) इति कारी, अगुण-भाषीति भावः, स चैवं कुर्वन् आत्मपरोभयेषां च इह परत्र परिसमाप्तावेषमर्थो वा / एतानि असमाधिस्थानानि अनेन वा प्रकारेण चाऽसमाधौ योजयत्येव / अपिशब्दात् साक्षाद्वा वक्ति इति ज्ञेयम् 10, ब्रयीमीति गणधरादिगुरूपदेशतो, न तु स्वोत्प्रेक्षयेत्युक्तोऽनुगमः, तथा-अभिक्खणं अभिक्खणं ओहारिए त्ति अभीक्ष्णं अभीक्ष्णं नयप्रस्तारस्त्वन्यतोऽवसेयः।दशा०१ असा आ०चू०। आव०॥ अवधारयिता शङ्कितस्याप्यर्थस्य निःशङ्कितस्येव, एवमेवाऽयमित्येवं असमाहिमरण-न०(असमाधिमरण) बालमरणे, आतु०। वक्ता। अथवा-अवहारयिता परगुणानामपहारकारी यथा तथा, हासा असमाधिमरणे दोषाः। यथादिकमपि परं प्रति तथा भणति, दासश्चोरस्त्वमित्यादि 11, तथाणवाई जे पुण अट्ठमईया, पयलियसन्ना य वक्कभावा य / इत्यादि, नवानामनुत्पन्नानामधिकरणानां कलहानामुत्पादयिता, असमाहिणा मरंति उ,न हु ते आराहगा भणिया॥५०॥ ताश्चोत्पाद-यन् आत्मानं परं चाऽसमाधौ योजयति। यथावादो भेदो अयसो, हाणी दंसणचरित्तणाणाणं। ये पुनर्जीवाः, अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः / अत्तम-ईआ' इति पाठे आर्ते आर्तध्याने मतिर्येषां ते आर्त्तमतिकाः। स्वार्थे साहुपदोसो संसारवद्धणो साधिकरणस्स||१|| इकक्प्रत्ययः, प्रचलिता विषयकषायादिभिः सन्मार्गात्परिप्रभ्रष्टा संज्ञा अतिभणिए अभणिए वा, तावो मेदो चरित्तजीवाणं। रूवसरिसं ण सील, जिम्हं ति यसो चरति लोए।।२।। बुद्धिर्येषां ते प्रचलितसंज्ञाः / प्रगलितसंज्ञा वा, चः समुच्चये, वञ्च्यते जे अज्जियं समीखल्लएहि तवणियमबंभमइएहिं। संवल्पते आत्मा परो वा ऐहिकपारत्रिकलाभायेन स वक्रः, कुटिलो वा भावो येषांतेतथा, यत एवंविधा अतएवाऽसमाधिना चित्तास्वास्थ्यरूपेण मा हु तयं छिल्जेहिह, बहुवत्तासागपत्तेहिं / / 3 / / मियन्ते / न हु, नैव, हुरेवार्थे, ते आराधका उत्तमार्थसाधका अथवा नवानि अधिकरणानि यन्त्रादीनि तेषाम्-न वावत्त-कलहो वि भवन्तीत्यर्थः / आतु। ण, पढति अवच्छलउ दंसणे हीणो। जह कोवाइ-विवुड्डी, तह हाणी होति चरणे वि / / 1 / / नवोत्पादयिता 12, पोराणाई ति पुरातनानां असमाहिमरणज्झाण-न०(असमाधिमरणध्यान) 'असमाधिना एष कलहानां क्षमितव्यवशमितानां मर्षितत्वेनोपशान्तानां पुनरुदीरयिता मियताम्' इति चिन्तनमसमाधिमरणध्यानम्। स्कन्दकाचार्य प्रतिक्षुण्णं भवति 13, तथा- अकाले सज्झाय० इत्यादि अकाले प्रथमं, यन्त्रे पीलयतोऽभव्यपालकस्येव दुर्व्याने, आतु०। स्वाध्यायकारकः / तत्र कालः- उत्कालिकसूत्रस्य दशवैकालि असमाहिय-त्रि०(असमाहित) अशोभने बीभत्से दृष्ट च / सूत्र० १श्रु० कादिकस्य संध्याचतुष्टयं त्यक्त्वाऽनवरतं भणनम्, कालिकस्य 3 अ०१ उ०। सत्साधुप्रद्वेषित्वात् शुभाध्यवसायरहिते, सूत्र० 1 श्रु० पुनराचाराङ्गादिकस्योद्घाटापौरुषीं यावद् भणनम् / अवसानयामं च 3 अ०३ उ०। मोक्षमार्गाख्याद् भावसमाधेरसंवृततया दूरेण वर्तमाने, दिवसस्य, निशायाश्चाद्ययामं च त्यक्त्वा अपरस्त्वकाल एव / सूत्र०१ श्रु०११अग अकालस्वाध्यायकरणदूषणानि तु बृहत्कल्पवृत्तितोऽवसेयानि, नेह असमिक्खियकारि(ण)-त्रि०(असमीक्षितकारिन्) अनालोचितविस्तरत्वादुक्तानि 14, तथा-ससरक्खपाणीत्यादि सरजस्कपाणि- कारिणि,दश०६ अ० पादो यः सचेतनादिरजोगुण्डितेन दीयमानां भिक्षां गृह्णाति। तथा-यो हि असमिक्खियप्पलावि(ण)-पुं०(असमीक्षिप्रलापिन् )अपस्थण्डिलादौ संक्रामन् न पादौ प्रमार्टि / अथवा-यस्तथाविधकारणे लोचितानर्थकवादिनि, प्रश्न०२ आश्र० द्वार। "अणूहितं पुव्वावरं सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरिताया-मासनादि करोति, स ___ इहपरलोगगुणदोसंवा जोसहसा भणइ, सो असमिक्खि-यप्पलावी" | सरज-स्कपाणिपाद इति / स चैवं कुर्वन् संयमे असमाधिना आत्मानं नि०चू०८ उ०। ('चंचल' शब्दे एतत्स्वरूपं वक्ष्यते) संयोजयति 15, तथा-सद्दकरो त्ति शब्दकरः सुप्तेषु प्रहरमात्रादूर्ध्व रात्रौ असमिक्खियभासि(ण)-पुं०(असमीक्षितभाषिन)अपर्यामहता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषा-भाषको वा | लोचितवक्तरि, प्रश्न०२ आश्र० द्वार।