Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1028
________________ असमिय 844 - अभिधानराजेन्द्रः - भाग 1 असव्यय असमिय-पुं०(असमित) समितिषु प्रमत्ते, पञ्चा०१६ विव०। ईर्यादिषु समितिषु अनुपयुक्ते, कल्प०६ क्ष०ा "एसो समिओ भणिओ, अण्णो पुण असमिओ इमो होइ / सो काइयभोमादी, एक्कक्कं नवरि पडिलेहे, ॥१॥नव तिन्नि तिन्नि पेहे, वेति किमेत्थं निविट्ठाहो।"आव० 4 अ० * असम्यच्-त्रि० असङ्गते, आचा०। असमियं तिमण्णमाणस्स एगदा समिया होइ, समियं तिमण्णमाणस्स एगदा असमिया होइ। कस्यचिन्मिथ्यात्वलेश्यानुविद्धस्य-कथं पौरलिकः शब्दः ? इत्यादिकमसम्यगितिमन्यमानस्यैकदेति मिथ्यात्वपरमाणू- पशमतया शङ्काविचिकित्साऽऽद्यभावे गुर्वाद्युपदेशतः सम्यगिति भवति। आचा०१ श्रु०५ अ०५ उ० असमोहय-त्रि०(असमवहत) दण्डादुपरते, अकृतसमुद्घातेचा भ०१६ श०३ उ०॥ असम्मत्त-न०(असम्यक्त्व) दर्शनादुद्वेगे, आव०४ अ०) असम्मत्तपरीसह-पुं०(असम्यक्त्वपरीषह)असम्यक्त्व-सहनकारिणि, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निस्सङ्गश्वाऽहं, तथाऽपि धर्माधर्मात्मदेवनारकादिभावं नेक्षे, अतो मृषा समस्तमेतदिति असम्यक्त्वपरीषहः / तत्रैवमालोच्यते- धर्माधर्मी पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्रलात्मकौ, ततस्तयोः कार्यदर्शनादनुमानसमाधिगम्यत्वम्। अथ क्षमाक्रोधादिको धर्माऽधौं, ततः स्वानुभवत्वादात्मपरिणामरूपत्वात्प्रत्यक्षविरोधः / देवास्त्वत्यन्तसुखासक्तत्वात् मनुष्यलोके च कार्या-भावादमनुष्यभावाच्च न दर्शनगोचरमायान्ति / नारकास्तु तीव्रवेदनार्ताः पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीषहजयो भवति / आव०४ अ०। असयं-अव्य०(अस्वयम्) परत इत्यर्थे, भ०६ श०३२ उ०। असरण-त्रि० (अशरण) अत्राणे, स्था० 4 ठा०१ उ०। स्वार्थ प्रापकवर्जिते, प्रश्न०१ आश्र० द्वार। शरणमनालम्बमाने, आचा०ाशरणं गृहं, नाऽत्र शरणमस्तीति अशरणः / संयमे, सोगे अदक्खू एताई सोउलाई गच्छति णायपुत्ते असरणाए। आचा०१ श्रु०८अ०१ उ०। असरणभावणा-स्त्री०(अशरणभावना) आत्मनोऽशरणत्वपर्यालोचनायाम्, प्रव०। सा च अशरणभावनापितुर्मातुर्धातुस्तनयदयितादेश्चपुरतः, प्रभूताऽऽधिव्याधिव्रजनिगडिताः कर्मचरटैः। रटन्तः क्षिप्यन्ते यममुख गृहान्तस्तनुभृतो, ह हा ! कष्टं लोकः शरणरहितः स्थास्यति कथम् ? ||1|| शिखरिणी। ये जानन्ति विचित्रशास्त्रविसरं ये मन्त्रतन्त्रक्रियाप्राविण्यं प्रथयन्ति ये च दधति ज्योतिः कलाकौशलम्। तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्यविध्वंसनव्यग्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति ।।शा शार्दूल० नानाशरत्रपरिश्रमोद्भटभटैरावेष्टिताः सर्वतो, गत्युद्दाममदेन्धसिन्धुरशतैः केनाप्यगम्याः क्वचित्। शक्रश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हह हा ! निस्वाणता प्राणिनाम् // 3 // उद्दण्ड ननुदण्डसात्सुरगिरिं पृथ्वी पृथुच्छत्रसात, ये कर्तुं प्रभविष्णयः कृशमति क्लेशं विनैवात्मनः। निःसामान्यबलप्रपञ्चचतुरास्तीर्थंकरास्तेऽप्यहो!, नैवाशेषजनौघघस्मरमपाकर्तुं कृतान्तं क्षमाः॥४॥ कलत्रमित्रपुत्रादि-स्नेहग्रहनिवृत्तये। इति शुद्धमतिः कुर्या-दशरण्यत्वभावनाम् // 5 / / प्रव०६७ द्वा०। अशरणभावना चैवम्"इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम्। अहो ! तदन्तकातङ्के, कः शरण्यः शरीरिणाम् ?" ||1|| शरणे साधुः शरण्यः। तथापितुर्मातुः स्वसुर्धातुस्तनयानां च पश्यताम्। अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्यनि॥२॥ शोचन्ति स्वजनानऽन्तं, नीयमानान् स्वकर्मभिः। नेष्यमाणं न शोचन्ति, नाऽऽत्मानं मूढबुद्धयः।।३।। संसारे दुःखदावाऽग्नि- ज्वलद्ज्वालाकरालिते। वने मृगार्भकस्येव, शरणं नाऽस्ति देहिनः ||4|| ध०३ अधिo/ असरणाणुप्पेहा-स्त्री०(अशरणाऽनुप्रेक्षा) जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते / जिनवरवचनादन्यत्र, नाऽस्ति शरणं क्वचिल्लोके / / 1 / / इत्येवमशरणस्य (अत्राणस्य) अनुप्रेक्षायाम्, स्था०४ ठा०१ उ०। असरिस-त्रि०(असदृश) विसदृशे, "असरिसजणउल्लाया न हु सहियव्वा' / आव०४ अ० असरिसवेगग्गहण-न०(असदृशवेगग्रहण) आर्यादेरनार्यादिने पथ्य करणे, पं०व०४ द्वार। असरीर-त्रि०(अशरीर)अविद्यमानशरीरोऽशरीरः। औदारिकादिपञ्चविधशरीररहिते, आ०म०द्विका सिद्धे, "असरीरा जीवघणा दंसणनाणो उत्ता"। औ० स्था। असरीरपडिबद्ध-त्रि०(अशरीरप्रतिबद्ध) त्यक्तसर्वशरीरे, भ०१८ श०३ उन असलाहा-स्त्री०(अश्लाघा) अकीर्तिसाधने असाधुवादे, ग०२ अधि० असलिलप्पलाव-पुं०(असलिलप्लाव) अजलप्लावे, जलं विना रेल्लिरित्यर्थः / तं०। असलिलप्पवाह-पुं०(असलिलप्रवाह) अजलप्रवाहे, तं०। असवणया-स्त्री०(अश्रवणता) अनाकर्णने, "इमस्स धम्मस्स असवणयाए''ध०३ अधि० असव्वउज्झण-न०(असद्व्ययोज्झन) पुरुषार्थानुफ्योगिवित्त विनि योगत्यागे, न सद्व्ययोऽसद्व्ययः, तत्र धनोज्झनम्।द्वा० 12 द्वा०ा असव्वग्घ-न०(असर्वघ) न विद्यते सर्वधं यत्र तदसर्वघ्नम् / केवलज्ञानावरणकेवलदर्शनावरणरहिते आवरणे, पं०सं०४ द्वार। असव्वण्णु-त्रि०(असर्वज्ञ) छद्मस्थे अग्दिर्शिनि, 'सर्वज्ञोऽसाविति ह्येतत्, तत्कालेऽपि बुभुत्सुभिः / तज्झानज्ञेयविज्ञानरहितैर्गम्यते कथम् ?" ||1|| सूत्र०१ श्रु०१ अ०२ उ०। असव्वदरिसि(ण)-त्रि०(असर्वदर्शिन) छद्मस्थे, द्वा०२३ द्वा०। असव्वय-न०(असव्रत) असत्ये, "मिच्छ त्ति वा, वितह त्ति वा,

Loading...

Page Navigation
1 ... 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078