Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1027
________________ असमाहिट्ठाण 843 - अभिधानराजेन्द्रः - भाग 1 असमिक्खियमासि(ण) तं परिभवति, अवमन्यते, जात्यादिभिर्मदस्थानैः / अथवा- भहरो वैरात्रिकं वा कालग्रहणं कुर्वन् महता शब्देनोल्लपति, अकुलीणोतिय, दुम्मेही दमगमंदबुद्धि त्ति।अवि अप्पलाभलद्धी, सीसो दोषाश्चहोत्तराध्ययनवृत्तेरवसेयाः 16, तथा- भेदकरे त्ति येन कृतेन परिभवति आयरियं / / 1 / / इति, एवं च गुरुं परिभवन् आज्ञोपपातं वा गच्छस्य भेदो भवति तत्तदातिष्ठते, झंझकरे त्ति तत्करोति येन गणस्य कुर्वन् आत्मानमन्यांश्चाऽसमाधौ योजयत्येव 5, तथा-थेरोवघाइ त्ति मनोदुःखमुत्पद्यते, तद्भाषते वा 17, तथा-कलहकरे त्ति आक्रोशादिना स्थविरा आचार्यादिगुरवः, तान् आचारदोषेणशीलदोषेणाऽवज्ञादिभि- येन कलहो भवति तत्करोति, स चैवं गुणयुक्तो हि असमाधिस्थानं भवति वोपहन्तीत्येवंशीलः, स एवं चेति स्थविरोषघातिकः ६,तथा- इति वाक्यशेषः 18, तथा-सूरप्पमाण-भोई त्ति सूरप्रमाणभोजी भूतोवघातिए त्ति भूतान्येकेन्द्रियादीनि तानि उपहन्तीति भूतोपघातिकः, सूर्योदयादस्तसमयं यावदशनपानाद्य-भ्यवहारी, उचितकाले प्रयोजनमन्तरेण, ऋद्धि-रससातगौरवैर्वा, विभूषानिमित्तं या, स्वाध्यायादि न करोति, प्रतिप्रेरितो रुष्यति, अजीणे च आधाकर्मादिकं वा, पुष्टालम्बनेऽपि समाददानः, अन्यद्वा तादृशं किञ्चित् बह्वाहारेऽसमाधिः संजायत इति दोषः १६,तथा- एसणासमिए असमिए भाषते वा करोति, येन भूतोपघातो भवति 7, संजलणे त्ति संज्वलतीति यावि भवति त्ति एषणायां समितश्चापि संयुक्तोऽपि नाऽनैषणां परिहरति, संज्यलनः, प्रतिक्षणं रोषणः, स च तेन क्रोधेनाss-त्मीयं चारित्रं प्रतिप्रेरितश्वाऽसौ साधुभिः सह कलहायते / अनेषणीयं मां परिहरन् सम्यक्त्वं वा हन्ति, दहति वा ज्वलनवत् 8, तथा-कोहणे त्ति क्रोधनः जीवोपरोधिवर्तते। एवं चाऽऽत्मपरयोरसमाधिकरणादसमाधिस्थानमिदं सकृतकुद्धोऽत्यन्तक्रुद्धो भवति, अनुपशान्त-वैरपरिणाम इतिभावः 6, विंशतितममिति 20 / (एवं खल्वित्यादि) एवमित्यनन्तरोक्तेन विधिना, तथा-पिट्ठीमंसए त्ति पृष्टिमासाशिकः, पराङ्मुखस्य परस्याऽवर्णवाद- खलुक्यिालङ्कृतौ / शेषं व्याख्यातार्थम् / (इति बेमि ति) इति कारी, अगुण-भाषीति भावः, स चैवं कुर्वन् आत्मपरोभयेषां च इह परत्र परिसमाप्तावेषमर्थो वा / एतानि असमाधिस्थानानि अनेन वा प्रकारेण चाऽसमाधौ योजयत्येव / अपिशब्दात् साक्षाद्वा वक्ति इति ज्ञेयम् 10, ब्रयीमीति गणधरादिगुरूपदेशतो, न तु स्वोत्प्रेक्षयेत्युक्तोऽनुगमः, तथा-अभिक्खणं अभिक्खणं ओहारिए त्ति अभीक्ष्णं अभीक्ष्णं नयप्रस्तारस्त्वन्यतोऽवसेयः।दशा०१ असा आ०चू०। आव०॥ अवधारयिता शङ्कितस्याप्यर्थस्य निःशङ्कितस्येव, एवमेवाऽयमित्येवं असमाहिमरण-न०(असमाधिमरण) बालमरणे, आतु०। वक्ता। अथवा-अवहारयिता परगुणानामपहारकारी यथा तथा, हासा असमाधिमरणे दोषाः। यथादिकमपि परं प्रति तथा भणति, दासश्चोरस्त्वमित्यादि 11, तथाणवाई जे पुण अट्ठमईया, पयलियसन्ना य वक्कभावा य / इत्यादि, नवानामनुत्पन्नानामधिकरणानां कलहानामुत्पादयिता, असमाहिणा मरंति उ,न हु ते आराहगा भणिया॥५०॥ ताश्चोत्पाद-यन् आत्मानं परं चाऽसमाधौ योजयति। यथावादो भेदो अयसो, हाणी दंसणचरित्तणाणाणं। ये पुनर्जीवाः, अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः / अत्तम-ईआ' इति पाठे आर्ते आर्तध्याने मतिर्येषां ते आर्त्तमतिकाः। स्वार्थे साहुपदोसो संसारवद्धणो साधिकरणस्स||१|| इकक्प्रत्ययः, प्रचलिता विषयकषायादिभिः सन्मार्गात्परिप्रभ्रष्टा संज्ञा अतिभणिए अभणिए वा, तावो मेदो चरित्तजीवाणं। रूवसरिसं ण सील, जिम्हं ति यसो चरति लोए।।२।। बुद्धिर्येषां ते प्रचलितसंज्ञाः / प्रगलितसंज्ञा वा, चः समुच्चये, वञ्च्यते जे अज्जियं समीखल्लएहि तवणियमबंभमइएहिं। संवल्पते आत्मा परो वा ऐहिकपारत्रिकलाभायेन स वक्रः, कुटिलो वा भावो येषांतेतथा, यत एवंविधा अतएवाऽसमाधिना चित्तास्वास्थ्यरूपेण मा हु तयं छिल्जेहिह, बहुवत्तासागपत्तेहिं / / 3 / / मियन्ते / न हु, नैव, हुरेवार्थे, ते आराधका उत्तमार्थसाधका अथवा नवानि अधिकरणानि यन्त्रादीनि तेषाम्-न वावत्त-कलहो वि भवन्तीत्यर्थः / आतु। ण, पढति अवच्छलउ दंसणे हीणो। जह कोवाइ-विवुड्डी, तह हाणी होति चरणे वि / / 1 / / नवोत्पादयिता 12, पोराणाई ति पुरातनानां असमाहिमरणज्झाण-न०(असमाधिमरणध्यान) 'असमाधिना एष कलहानां क्षमितव्यवशमितानां मर्षितत्वेनोपशान्तानां पुनरुदीरयिता मियताम्' इति चिन्तनमसमाधिमरणध्यानम्। स्कन्दकाचार्य प्रतिक्षुण्णं भवति 13, तथा- अकाले सज्झाय० इत्यादि अकाले प्रथमं, यन्त्रे पीलयतोऽभव्यपालकस्येव दुर्व्याने, आतु०। स्वाध्यायकारकः / तत्र कालः- उत्कालिकसूत्रस्य दशवैकालि असमाहिय-त्रि०(असमाहित) अशोभने बीभत्से दृष्ट च / सूत्र० १श्रु० कादिकस्य संध्याचतुष्टयं त्यक्त्वाऽनवरतं भणनम्, कालिकस्य 3 अ०१ उ०। सत्साधुप्रद्वेषित्वात् शुभाध्यवसायरहिते, सूत्र० 1 श्रु० पुनराचाराङ्गादिकस्योद्घाटापौरुषीं यावद् भणनम् / अवसानयामं च 3 अ०३ उ०। मोक्षमार्गाख्याद् भावसमाधेरसंवृततया दूरेण वर्तमाने, दिवसस्य, निशायाश्चाद्ययामं च त्यक्त्वा अपरस्त्वकाल एव / सूत्र०१ श्रु०११अग अकालस्वाध्यायकरणदूषणानि तु बृहत्कल्पवृत्तितोऽवसेयानि, नेह असमिक्खियकारि(ण)-त्रि०(असमीक्षितकारिन्) अनालोचितविस्तरत्वादुक्तानि 14, तथा-ससरक्खपाणीत्यादि सरजस्कपाणि- कारिणि,दश०६ अ० पादो यः सचेतनादिरजोगुण्डितेन दीयमानां भिक्षां गृह्णाति। तथा-यो हि असमिक्खियप्पलावि(ण)-पुं०(असमीक्षिप्रलापिन् )अपस्थण्डिलादौ संक्रामन् न पादौ प्रमार्टि / अथवा-यस्तथाविधकारणे लोचितानर्थकवादिनि, प्रश्न०२ आश्र० द्वार। "अणूहितं पुव्वावरं सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरिताया-मासनादि करोति, स ___ इहपरलोगगुणदोसंवा जोसहसा भणइ, सो असमिक्खि-यप्पलावी" | सरज-स्कपाणिपाद इति / स चैवं कुर्वन् संयमे असमाधिना आत्मानं नि०चू०८ उ०। ('चंचल' शब्दे एतत्स्वरूपं वक्ष्यते) संयोजयति 15, तथा-सद्दकरो त्ति शब्दकरः सुप्तेषु प्रहरमात्रादूर्ध्व रात्रौ असमिक्खियभासि(ण)-पुं०(असमीक्षितभाषिन)अपर्यामहता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषा-भाषको वा | लोचितवक्तरि, प्रश्न०२ आश्र० द्वार।

Loading...

Page Navigation
1 ... 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078