Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1025
________________ असब्भावब्भावणा 841 - अभिधानराजेन्द्रः - भाग 1 असमारंभमाण / ম০২ 05 ভol असत्य-न०(असद्भूय) नसद्भूतमसद्भूतम्। अनृते, आव० 4 अ०) असमंजस-त्रि०(असमञ्जस) अघटमानके, "असमंजसं केइ जपति''। श्रा०ा आचा असमंजसचेट्ठिय-न०(असमञ्जसचेष्टित) शास्त्रोत्तीर्णभाषित-करणे, दर्श०१० अ०। प्राणिवधादौ, पञ्चा०२ विव०। असमण-पुं०(अश्रमण) श्रामण्यादविच्युते, गंतुंताय पुणो गच्छे, ण य तेणासमणो सिया। सूत्र०१ श्रु०३ अ०२ उ० असमणपाउग्ग-त्रि०(अश्रमणप्रायोग्य) साधूनामनाचरणीये, ध०३ अधिक असमणुन्न-त्रि०(असमनोज्ञ)अनिष्ट, स्था०४ ठा०१ उ०। शाक्यादौ, आचा०१ श्रु०८ अ०१ उ०) त्रिषट्यधिके प्राज्ञकशतत्रये, आचा० 1 श्रु० अ०१ उ०। असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति। आचा०१ श्रु०८ अ०२ उ०] असमणुण्णाय-त्रि०(असमनुज्ञात) 'यदिभवान् कस्मैचिद् ददाति तदा ददातु' इत्येवमननुज्ञाते, आचा०२ श्रु०१ अ०८ उ०। "असमणुण्णायंतस्स अदेंतस्स''नि०चू०१ उ० असमत्त-त्रि०(असमाप्त)अपूर्णो, नि०चू०२०। असमाप्तकल्पे, व्य०४ उन असमत्तकप्प-पुं०(असमाप्तकल्प)असमाप्तश्चापरिपूर्णश्च कल्पः। अपरिपूर्णसहाये विपरीते, ध०३ अधि० उतुबद्धेवासासु उसत्तसमत्तो तदूणगो इयरो। असमत्तो जायाणं, ओहेण ण किंचि आहव्वं / / 1 / / पञ्चा०११ विव०॥ पं०व०॥ असमत्तदंसि(ण)-पुं०(असम्यक्त्वदर्शिन्) न सम्यगसम्यक्, तस्य भावोऽसम्यक्त्वम्, तद् द्रष्टुं शीलमस्य स तथा / मिथ्यादृष्टौ, सूत्र० 1 श्रु०८ अ01 असमत्थ-त्रि०(असमर्थ) अशक्ते, पं० व०१ द्वार / भूक्षेपमात्रभीरौ, सूत्र०१ श्रु०४ अ०१ उ०। हेतुदोषे, यथाऽयं हेतुर्न स्वसाध्यगमक इत्यर्थेनाऽसौ स्वसाध्यघातक इति। रत्ना०८ परि०। असमय-पुं०(असमय) असम्यगाचारे पञ्चविंशे गौणालीके, प्रश्न० 2 आश्र० द्वार। दुष्टकाले, अयोग्यकाले च / याचा असरिसवेसग्गहण-न०(असदृशवेषग्रहण) आदिरनार्यादिनेपथ्यकरणे, पं०व०४ द्वार / स्वयमार्यः सन् अनार्यवेषं करोति, पुरुषो वा स्वरूपमन्तर्हितः सन् स्त्रीरूपं विदधातीत्यादि। तदेतदसदृशवेषग्रहणम्। बृ०१ उ०॥ असमवाइकारण-न०(असमवायिकारण)न समति,सम् अवइणणिनि / न०तका समवायिकारणवर्तिनि कारणभेदे, वाचा यथातन्तुसंयोगाः कारणरूपद्रव्यान्तरस्य दूरवर्तित्वादसम-वायिनः, त एव कारणमसमवायिकारणम्। आ०म०द्विा आ०पू०।। असमाण-पुं०(असमान) न विद्यते समानो यस्य सोऽसमानः। गृह- | स्थान्यतीर्थिकभ्यः सर्वोत्कृष्टे, “असमाणो चरे भिक्खू उत्तान विद्यते समानोऽस्य गृहिष्याश्रयामूञ्छितत्वेनाऽन्यतीर्थिकषु वा नियतविहारादिनाऽनन्यसमानोऽसदृशः / यद्वा-समानः साह-कारो,न तथेत्यसमानः / अथवा- 'समाणो त्ति' प्राकृतत्वादसन्निव सन् यत्राऽऽस्ते। तत्राऽप्यसन्निहित इति / हृदयसन्निहितो हि सर्वः स्वाश्रयस्योदन्तमावहति, अयं तु न तथेति, एवंविधः स चरेद, अप्रतिबद्धविहारितया विहरेद्, भिक्षुर्यतिः / उत्त० 3 अ० असमारंभ-पुं०(असमारम्भ) समारम्भाऽभावे, सत्तविहे असमारंभे पण्णत्ते / तं जहा-पुढविकाइयअसमारम्भेजाव अजीवकायअसमारंभे स्था०७ ठा०।। असमारंभमाण-त्रि०(असमारम्भमाण)अव्यापादयति, स्था० 6 ठा०। असमारम्भमाणानां पञ्चविधादिसंयमः। यथा - एगिंदिया णं जीवा असमारंभमाणस्स पंचविहे संजमे कन्जइ। तं जहा-पुढविकाइयसंजमे० जाव वण-स्सइकाइयसंजमे / एगिदिया णं जीवा समारंभमाणस्स पंचविहे असंजमे कज्जइ। तंजहा-पुढविकाइय असंजमे० जाव वणस्सइकाइयअसंजमे। पंचिंदियाणं जीवाणं असमारंभमाणस्स पंचविहे संजमे कज्जइ। तं जहा-सोइंदियसंजमे०जाव फासिंदियसंजमे। पंचिंदियाणं जीवा समारंभमाणस्स पंचविहे असंजमे कज्जइ / तं जहासोइंदियअसंजमे० जाव फासिंदियअसंजमे / सव्वपाणभूयजीवसत्ताणं असमारंभमाणस्स पंचविहे संजमे कन्जनातं जहाएगेंदियसंजमेजाव पंचें-दियसंजमे। सव्वपाणभूयजीवसत्ताणं समारंभमाणस्स पंचविहे असंजमे कजइ / तं जहा एगेंदियअसंजम० जाव पंचेंदियअसंजमे। (एगिदिया णं जीव त्ति) एकेन्द्रियान्, णमिति वाक्यालङ्कारे। जीवान्, असमारम्भमाणस्य संघट्टादीनामविषयीकुर्वतः, स-सदशप्रकारस्य संयमस्य मध्ये पञ्चविधसंयमोव्युपरमोऽनाश्रवः, क्रियते भवति। तद्यथापृथिवीकायिकेषु विषये संयमः संघट्टाद्युपरमः पृथिवीकायिकसंयमः / एवमन्यान्यपि पदानि। असंयमसूत्रं संयमसूत्रवद्विपर्येण व्याख्येयमिति। (पंचिं-दियाणमित्यादि) इह सप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात्पञ्चविधत्वं, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः। एव चक्षुरिन्द्रियसंयमादयोऽपि वाच्याः। असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति / (सव्व-पाण०इत्यादि) पूर्वमेकेन्द्रिय-पञ्चेन्द्रियजीवाश्रयेण संयमासंयमा-वुक्तौ, इह तु सर्वजीवाश्रयेण, अत एव सर्वग्रहणं कृतमिति / प्राणादीनां चाऽयं विशेषः- "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः / जीवाः पञ्चेन्द्रिया ज्ञेयाः,शेषाः सत्त्वा इतीरियता // 1 // स्था०५ठा०२ उ० तेइंदिया णं जीवा असमारंभमाणस्स छविहे संजमे कज्जइ। तं जहा-घाणामाओ सोक्खाओ अववरोवेत्ता भवइ,धाणामएणं दुक्खेणं असंयोएत्ता भवइ, जिब्भामयाओ सोक्खाओ अववरोवेत्ता भवइ, एवं चेव फासामयाओ वि। तेइंदिया णं जीवा समारंभमाणस्स छविहे असंयमे कञ्जइ। तं जहा-घाणामाओ

Loading...

Page Navigation
1 ... 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078