________________ असब्भावब्भावणा 841 - अभिधानराजेन्द्रः - भाग 1 असमारंभमाण / ম০২ 05 ভol असत्य-न०(असद्भूय) नसद्भूतमसद्भूतम्। अनृते, आव० 4 अ०) असमंजस-त्रि०(असमञ्जस) अघटमानके, "असमंजसं केइ जपति''। श्रा०ा आचा असमंजसचेट्ठिय-न०(असमञ्जसचेष्टित) शास्त्रोत्तीर्णभाषित-करणे, दर्श०१० अ०। प्राणिवधादौ, पञ्चा०२ विव०। असमण-पुं०(अश्रमण) श्रामण्यादविच्युते, गंतुंताय पुणो गच्छे, ण य तेणासमणो सिया। सूत्र०१ श्रु०३ अ०२ उ० असमणपाउग्ग-त्रि०(अश्रमणप्रायोग्य) साधूनामनाचरणीये, ध०३ अधिक असमणुन्न-त्रि०(असमनोज्ञ)अनिष्ट, स्था०४ ठा०१ उ०। शाक्यादौ, आचा०१ श्रु०८ अ०१ उ०) त्रिषट्यधिके प्राज्ञकशतत्रये, आचा० 1 श्रु० अ०१ उ०। असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति। आचा०१ श्रु०८ अ०२ उ०] असमणुण्णाय-त्रि०(असमनुज्ञात) 'यदिभवान् कस्मैचिद् ददाति तदा ददातु' इत्येवमननुज्ञाते, आचा०२ श्रु०१ अ०८ उ०। "असमणुण्णायंतस्स अदेंतस्स''नि०चू०१ उ० असमत्त-त्रि०(असमाप्त)अपूर्णो, नि०चू०२०। असमाप्तकल्पे, व्य०४ उन असमत्तकप्प-पुं०(असमाप्तकल्प)असमाप्तश्चापरिपूर्णश्च कल्पः। अपरिपूर्णसहाये विपरीते, ध०३ अधि० उतुबद्धेवासासु उसत्तसमत्तो तदूणगो इयरो। असमत्तो जायाणं, ओहेण ण किंचि आहव्वं / / 1 / / पञ्चा०११ विव०॥ पं०व०॥ असमत्तदंसि(ण)-पुं०(असम्यक्त्वदर्शिन्) न सम्यगसम्यक्, तस्य भावोऽसम्यक्त्वम्, तद् द्रष्टुं शीलमस्य स तथा / मिथ्यादृष्टौ, सूत्र० 1 श्रु०८ अ01 असमत्थ-त्रि०(असमर्थ) अशक्ते, पं० व०१ द्वार / भूक्षेपमात्रभीरौ, सूत्र०१ श्रु०४ अ०१ उ०। हेतुदोषे, यथाऽयं हेतुर्न स्वसाध्यगमक इत्यर्थेनाऽसौ स्वसाध्यघातक इति। रत्ना०८ परि०। असमय-पुं०(असमय) असम्यगाचारे पञ्चविंशे गौणालीके, प्रश्न० 2 आश्र० द्वार। दुष्टकाले, अयोग्यकाले च / याचा असरिसवेसग्गहण-न०(असदृशवेषग्रहण) आदिरनार्यादिनेपथ्यकरणे, पं०व०४ द्वार / स्वयमार्यः सन् अनार्यवेषं करोति, पुरुषो वा स्वरूपमन्तर्हितः सन् स्त्रीरूपं विदधातीत्यादि। तदेतदसदृशवेषग्रहणम्। बृ०१ उ०॥ असमवाइकारण-न०(असमवायिकारण)न समति,सम् अवइणणिनि / न०तका समवायिकारणवर्तिनि कारणभेदे, वाचा यथातन्तुसंयोगाः कारणरूपद्रव्यान्तरस्य दूरवर्तित्वादसम-वायिनः, त एव कारणमसमवायिकारणम्। आ०म०द्विा आ०पू०।। असमाण-पुं०(असमान) न विद्यते समानो यस्य सोऽसमानः। गृह- | स्थान्यतीर्थिकभ्यः सर्वोत्कृष्टे, “असमाणो चरे भिक्खू उत्तान विद्यते समानोऽस्य गृहिष्याश्रयामूञ्छितत्वेनाऽन्यतीर्थिकषु वा नियतविहारादिनाऽनन्यसमानोऽसदृशः / यद्वा-समानः साह-कारो,न तथेत्यसमानः / अथवा- 'समाणो त्ति' प्राकृतत्वादसन्निव सन् यत्राऽऽस्ते। तत्राऽप्यसन्निहित इति / हृदयसन्निहितो हि सर्वः स्वाश्रयस्योदन्तमावहति, अयं तु न तथेति, एवंविधः स चरेद, अप्रतिबद्धविहारितया विहरेद्, भिक्षुर्यतिः / उत्त० 3 अ० असमारंभ-पुं०(असमारम्भ) समारम्भाऽभावे, सत्तविहे असमारंभे पण्णत्ते / तं जहा-पुढविकाइयअसमारम्भेजाव अजीवकायअसमारंभे स्था०७ ठा०।। असमारंभमाण-त्रि०(असमारम्भमाण)अव्यापादयति, स्था० 6 ठा०। असमारम्भमाणानां पञ्चविधादिसंयमः। यथा - एगिंदिया णं जीवा असमारंभमाणस्स पंचविहे संजमे कन्जइ। तं जहा-पुढविकाइयसंजमे० जाव वण-स्सइकाइयसंजमे / एगिदिया णं जीवा समारंभमाणस्स पंचविहे असंजमे कज्जइ। तंजहा-पुढविकाइय असंजमे० जाव वणस्सइकाइयअसंजमे। पंचिंदियाणं जीवाणं असमारंभमाणस्स पंचविहे संजमे कज्जइ। तं जहा-सोइंदियसंजमे०जाव फासिंदियसंजमे। पंचिंदियाणं जीवा समारंभमाणस्स पंचविहे असंजमे कज्जइ / तं जहासोइंदियअसंजमे० जाव फासिंदियअसंजमे / सव्वपाणभूयजीवसत्ताणं असमारंभमाणस्स पंचविहे संजमे कन्जनातं जहाएगेंदियसंजमेजाव पंचें-दियसंजमे। सव्वपाणभूयजीवसत्ताणं समारंभमाणस्स पंचविहे असंजमे कजइ / तं जहा एगेंदियअसंजम० जाव पंचेंदियअसंजमे। (एगिदिया णं जीव त्ति) एकेन्द्रियान्, णमिति वाक्यालङ्कारे। जीवान्, असमारम्भमाणस्य संघट्टादीनामविषयीकुर्वतः, स-सदशप्रकारस्य संयमस्य मध्ये पञ्चविधसंयमोव्युपरमोऽनाश्रवः, क्रियते भवति। तद्यथापृथिवीकायिकेषु विषये संयमः संघट्टाद्युपरमः पृथिवीकायिकसंयमः / एवमन्यान्यपि पदानि। असंयमसूत्रं संयमसूत्रवद्विपर्येण व्याख्येयमिति। (पंचिं-दियाणमित्यादि) इह सप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात्पञ्चविधत्वं, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः। एव चक्षुरिन्द्रियसंयमादयोऽपि वाच्याः। असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति / (सव्व-पाण०इत्यादि) पूर्वमेकेन्द्रिय-पञ्चेन्द्रियजीवाश्रयेण संयमासंयमा-वुक्तौ, इह तु सर्वजीवाश्रयेण, अत एव सर्वग्रहणं कृतमिति / प्राणादीनां चाऽयं विशेषः- "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः / जीवाः पञ्चेन्द्रिया ज्ञेयाः,शेषाः सत्त्वा इतीरियता // 1 // स्था०५ठा०२ उ० तेइंदिया णं जीवा असमारंभमाणस्स छविहे संजमे कज्जइ। तं जहा-घाणामाओ सोक्खाओ अववरोवेत्ता भवइ,धाणामएणं दुक्खेणं असंयोएत्ता भवइ, जिब्भामयाओ सोक्खाओ अववरोवेत्ता भवइ, एवं चेव फासामयाओ वि। तेइंदिया णं जीवा समारंभमाणस्स छविहे असंयमे कञ्जइ। तं जहा-घाणामाओ