Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1023
________________ असढकरण 839 - अभिवानराजेन्द्रः - भाग 1 असण्णि (ण) अप्पाणं मायाए ठाति असढो होऊणं कसिणं करेति' (नशठो यस्मादिति | पाडिहारिअपीढफलगसिजा-संथारएणं ओसहभेसजेण य भयवं ! विग्रहाभिप्रायेण) नि०चू०२०७०। अणुग्गहो कायव्वो त्ति' पाठपूर्वं भक्त्या कार्यम् / एतच्चोपलक्षणं असढभाव-पुं०(अशठभाव)अमायाविनि,व्य०४उ०।शुद्धचित्ते, आव०६ शेषकृत्य प्रश्नस्यापि। यतो दिनकृत्ये-पचक्खाणं च काऊणं, पुच्छए अ०। स्ववीर्य प्रति मान्द्यं कुर्वाणे, नि०चू०२० उ०। सेसकिययं / कायव्वं मणसा काउं, ओअणं च करे इमं ति। 'पुच्छए' असण-न०(अशन) अश भोजने,ल्युट्। भोजने, नि०चू०११३०ा स्थान इत्यादिना पृच्छति साधुधर्मनिर्वाह-शरीर-निराबाधवाधिशेषकृत्यम्। सूत्र०। अश्यते इत्यशनम्। अश भोजने इत्यस्मात् ल्युट्। ध०२अधिका यथा-निर्वहति युष्माकं संयमयात्रा, सुखं रात्रिर्गता भवतां, निराबाधाः एवं लोके, लोकोत्तरिके तु आशु क्षुधां शमयति इति 'खीरलयादि शरीरेण यूयं, न बाधते वः कश्चिद्व्याधिः, न प्रयोजनं किञ्चिदौषधादिना, फलाणि या"। आ०चू०६अ। ओदनादिभक्ते, प्रव०४ द्वार / दश। नाऽर्थः कश्चित् पथ्यादिनेत्यादि? एवं प्रश्नश्च महानिर्जराहेतुः। यदुक्तम्आचा० आव० उत्ता दर्शा 'अभिगमणवंदणनमंसणेणं पडिपुच्छ-णेण साहूणं। चिरसंचिअंपिकम्म, / तत्र अशनमाह खणेण विरलत्तणमुवेइ / / 1 // प्राग्वन्दनावसरे च सामान्यतः 'सुहराई सुहतप सरीरनिराबाध' इत्यादिप्रश्नकरणेऽपि, विशेषेणाऽत्र प्रश्नः असणं ओअणसत्तुग-मुग्गजगाराइ खजगविही य। सम्यास्वरूपपरिज्ञा-नार्थः, तदुपायकरणार्थश्चेति प्रश्नपूर्व निमन्त्रणं खीराइ सूरणाई, मंडगपभिई उ विन्नेयं / युक्तिमदेवेति / संप्रति त्विति निमन्त्रणं गुरूणां बृहद्वन्दनदानानन्तरं आदिशब्दः स्वगतानेकभेदसूचकः सर्वत्र संबध्यते। तत ओदनादि, श्राद्धाः कुर्वन्ति, ये च प्रतिक्रमणं गुरुभिः सह कृतं, ससूर्योदयादनु यदा सक्त्वादि, मुद्गादि, जगार्यादि, जगारीशब्देन समयभाषया ''रब्बा" स्वगृहादायाति, तदा तत्करोति, येन च प्रतिक्रमणं बृहद्वन्दनकं भण्यते। तथा खजकविधिश्च-खाद्यक -मण्डिका-मोदक-सुकुमारिका चेत्युभयमपिन कृतं, तेनापि वन्दनाद्यवसरे एवं निमन्त्रणं क्रियते, ततश्च घृतपूर-लपनश्री-स्वर्यच्युता-प्रभृतिपक्वान्नविधिः / तथा- क्षीरादि, यथाविधि तत्कालमिति / एष बहिर्दृष्टस्य विधिः / कारणविशेषे तु आदिशब्दाद् दधि-घृत-तक्र-तीमन-रसालादिपरिग्रहः। तथा-सूरणादि, तत्प्रतिश्रयेऽपि गम्यते, तत्राऽप्येष एव विधिः, अग्रेतनोऽपि च। आदि- शब्दाद् आर्द्रकादि-सकलवनस्पतिविकारव्यञ्जनपरिग्रहः / कारणान्याहमण्डक-प्रभृति चमण्डकाः प्रभृतिर्यस्य ठोठिका-कुल्लरिका-चूरीयका परिआय-परिस-पुरिसं,खेत्तं कालंच आगमं नया। इदुरिका-प्रमुखवस्तु-जातस्य तन्मण्डकप्रभृति, विज्ञेयं ज्ञातव्यमशनम्। प्रव०४ द्वार।"असणाणि य चउसट्ठी''स० कारणजाए जाए, जहारिहं जस्स जं जोग / / 4 / / असणं ओयण सत्तुग, मंडग पयरब्ब विदल जगराइ। पर्यायो ब्रह्मचर्य, तत् प्रभूतकालं येन पालितं, परिषद् विनीता कंदवजाई सव्वा, सजलविही सत्त विगई य॥३६।। साधुसंहतिः, तत्प्रतिबद्धं पुरुषं ज्ञात्वा, कथम् ? कुलगुणअसणम्मि सत्त विगई, साइम गुल महु सुराय पाणम्मि। सन कार्याण्यस्याऽऽयत्तानीति, एवं तदधीनं क्षेत्रमिति, कालखाइम पक्कन्न फलाण उहेणय सव्वअसणम्मी॥४०॥ मवमप्रतिजागरणमस्य गुण इति, आगमं सूत्रार्थोभयरूप-मस्याऽस्तीति चण ओद मसुर तुवरी, कुलत्थ निप्पाव मुग्ग मासा य। ज्ञात्वेति। चवल कलाया राई, पमुहं दुदलं व निण्णेह॥४१॥ साम्प्रतमेतदकरणे दोषमाहतिल अयसि सिलिंद कंगू, कुद्दव अणुयादवं सिणेहजं / एआइ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे। भण्णंति केइ दुदलं, पायं धन्नु व्वतं सव्वं / / 4 / / ण भवइ पवयणभत्ती, अभत्तिमंताइआ दोसा || कठ्ठदलं पक्कन्नं, तक्कर दहि दुद्धपाय मीसं जं। तथाजमणंतकायजायं, पत्त फलं पुप्फ बीयं च // 43 / / उप्पन्नकारणम्मी, किइकम्मं जो न कुन दुविहं पि। पुढविकाऊ सव्वो, बलझिंझप्पभिइ सव्वभिण्णधनं। हिंगुलवण्णी उछप्पभिई असणं बहुविहं जं॥४४।। ल०प्र०। पासत्थाईआणं, उग्धाया तस्स चत्तारि॥६॥ नीलवर्णे बीजकाभिधाने वृक्षविशेषे, आचा०२ श्रु०१०अ० प्रज्ञा (दुविहं पीति) अभ्युत्थानवन्दनलक्षणम्, इत्यलं प्रसङ्गेन / ध०२ रा०ा ही असणग-पुं०(अशनक) बीजकाभिधाने वनस्पतिभेदे, औ०। असणि-पुं०(अशनि) पविरित्यस्य पर्यायः। है। आकाशे पतत्य-निमये कणे, प्रज्ञा०१ पद। विशेषे, सू०प्र०२० पाहुा तं० विद्युद्वजे, वाचा असणदाण-न०(अशनदान) अश्यत इत्यशनमोदनादि, तस्य दानमशनदानम् / तस्मिन्नशनदाने अशनशब्दः पानाद्यपलक्षणार्थः / / असणिमेह-पु०(अशनिमेघ)करकादिनिपातवति पर्वतादिदारणसमआहारदाने, पं०व०२ द्वार। आव०॥ जलत्वेन वा वज्रमेघे, भ०७ श०६ उ०1 असणाइणिमंतण-न०(अशनादिनिमन्त्रण)गुरोराहारनिमन्त्रणे, ध०) असणी-स्त्री०(अशनी) बलेः सोमस्य महाराजस्याग्रमहिष्याम, भ०१० अशनादिनिमन्त्रणमिति / अशनादिभिरशन-पान-खादिम-स्वादिम- श०५ उ०। स्थान वस्त्र - पात्र-कम्बल-पादप्रोज्छन-प्रातिहारिक - पीठ फल- असण्णि(ण) -पुं०(असंज्ञिन) संज्ञिविपरीतोऽसंज्ञी। विशिष्टस्मरणाशय्यासंस्तारकौषधभैषज्यादिभिः निमन्त्रणं, प्रस्तावाद् गुरोरेय / तच दिरूपमनोविज्ञानविकले, कर्म०४ कर्म०1"णेरइया दुविहा पण्णत्ता। गुरोः पादयोलगित्वा "इच्छकारि भगवन् ! पसा-उगरी फासुए" तं जहा-सण्णि चेव, असण्णि चेव / एवं पंचिंदिया सवे, एसणिजेणं असणपाणखाइमसाइमेणं वत्थ-पडिग्गहकम्बल-पायपुंछणेणूं / विगलिंदियवज्ञा० जाव वेमाणिया"। स्था०२ ठा०२ उ०। पं०सं०। अधिका

Loading...

Page Navigation
1 ... 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078