________________ असढकरण 839 - अभिवानराजेन्द्रः - भाग 1 असण्णि (ण) अप्पाणं मायाए ठाति असढो होऊणं कसिणं करेति' (नशठो यस्मादिति | पाडिहारिअपीढफलगसिजा-संथारएणं ओसहभेसजेण य भयवं ! विग्रहाभिप्रायेण) नि०चू०२०७०। अणुग्गहो कायव्वो त्ति' पाठपूर्वं भक्त्या कार्यम् / एतच्चोपलक्षणं असढभाव-पुं०(अशठभाव)अमायाविनि,व्य०४उ०।शुद्धचित्ते, आव०६ शेषकृत्य प्रश्नस्यापि। यतो दिनकृत्ये-पचक्खाणं च काऊणं, पुच्छए अ०। स्ववीर्य प्रति मान्द्यं कुर्वाणे, नि०चू०२० उ०। सेसकिययं / कायव्वं मणसा काउं, ओअणं च करे इमं ति। 'पुच्छए' असण-न०(अशन) अश भोजने,ल्युट्। भोजने, नि०चू०११३०ा स्थान इत्यादिना पृच्छति साधुधर्मनिर्वाह-शरीर-निराबाधवाधिशेषकृत्यम्। सूत्र०। अश्यते इत्यशनम्। अश भोजने इत्यस्मात् ल्युट्। ध०२अधिका यथा-निर्वहति युष्माकं संयमयात्रा, सुखं रात्रिर्गता भवतां, निराबाधाः एवं लोके, लोकोत्तरिके तु आशु क्षुधां शमयति इति 'खीरलयादि शरीरेण यूयं, न बाधते वः कश्चिद्व्याधिः, न प्रयोजनं किञ्चिदौषधादिना, फलाणि या"। आ०चू०६अ। ओदनादिभक्ते, प्रव०४ द्वार / दश। नाऽर्थः कश्चित् पथ्यादिनेत्यादि? एवं प्रश्नश्च महानिर्जराहेतुः। यदुक्तम्आचा० आव० उत्ता दर्शा 'अभिगमणवंदणनमंसणेणं पडिपुच्छ-णेण साहूणं। चिरसंचिअंपिकम्म, / तत्र अशनमाह खणेण विरलत्तणमुवेइ / / 1 // प्राग्वन्दनावसरे च सामान्यतः 'सुहराई सुहतप सरीरनिराबाध' इत्यादिप्रश्नकरणेऽपि, विशेषेणाऽत्र प्रश्नः असणं ओअणसत्तुग-मुग्गजगाराइ खजगविही य। सम्यास्वरूपपरिज्ञा-नार्थः, तदुपायकरणार्थश्चेति प्रश्नपूर्व निमन्त्रणं खीराइ सूरणाई, मंडगपभिई उ विन्नेयं / युक्तिमदेवेति / संप्रति त्विति निमन्त्रणं गुरूणां बृहद्वन्दनदानानन्तरं आदिशब्दः स्वगतानेकभेदसूचकः सर्वत्र संबध्यते। तत ओदनादि, श्राद्धाः कुर्वन्ति, ये च प्रतिक्रमणं गुरुभिः सह कृतं, ससूर्योदयादनु यदा सक्त्वादि, मुद्गादि, जगार्यादि, जगारीशब्देन समयभाषया ''रब्बा" स्वगृहादायाति, तदा तत्करोति, येन च प्रतिक्रमणं बृहद्वन्दनकं भण्यते। तथा खजकविधिश्च-खाद्यक -मण्डिका-मोदक-सुकुमारिका चेत्युभयमपिन कृतं, तेनापि वन्दनाद्यवसरे एवं निमन्त्रणं क्रियते, ततश्च घृतपूर-लपनश्री-स्वर्यच्युता-प्रभृतिपक्वान्नविधिः / तथा- क्षीरादि, यथाविधि तत्कालमिति / एष बहिर्दृष्टस्य विधिः / कारणविशेषे तु आदिशब्दाद् दधि-घृत-तक्र-तीमन-रसालादिपरिग्रहः। तथा-सूरणादि, तत्प्रतिश्रयेऽपि गम्यते, तत्राऽप्येष एव विधिः, अग्रेतनोऽपि च। आदि- शब्दाद् आर्द्रकादि-सकलवनस्पतिविकारव्यञ्जनपरिग्रहः / कारणान्याहमण्डक-प्रभृति चमण्डकाः प्रभृतिर्यस्य ठोठिका-कुल्लरिका-चूरीयका परिआय-परिस-पुरिसं,खेत्तं कालंच आगमं नया। इदुरिका-प्रमुखवस्तु-जातस्य तन्मण्डकप्रभृति, विज्ञेयं ज्ञातव्यमशनम्। प्रव०४ द्वार।"असणाणि य चउसट्ठी''स० कारणजाए जाए, जहारिहं जस्स जं जोग / / 4 / / असणं ओयण सत्तुग, मंडग पयरब्ब विदल जगराइ। पर्यायो ब्रह्मचर्य, तत् प्रभूतकालं येन पालितं, परिषद् विनीता कंदवजाई सव्वा, सजलविही सत्त विगई य॥३६।। साधुसंहतिः, तत्प्रतिबद्धं पुरुषं ज्ञात्वा, कथम् ? कुलगुणअसणम्मि सत्त विगई, साइम गुल महु सुराय पाणम्मि। सन कार्याण्यस्याऽऽयत्तानीति, एवं तदधीनं क्षेत्रमिति, कालखाइम पक्कन्न फलाण उहेणय सव्वअसणम्मी॥४०॥ मवमप्रतिजागरणमस्य गुण इति, आगमं सूत्रार्थोभयरूप-मस्याऽस्तीति चण ओद मसुर तुवरी, कुलत्थ निप्पाव मुग्ग मासा य। ज्ञात्वेति। चवल कलाया राई, पमुहं दुदलं व निण्णेह॥४१॥ साम्प्रतमेतदकरणे दोषमाहतिल अयसि सिलिंद कंगू, कुद्दव अणुयादवं सिणेहजं / एआइ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे। भण्णंति केइ दुदलं, पायं धन्नु व्वतं सव्वं / / 4 / / ण भवइ पवयणभत्ती, अभत्तिमंताइआ दोसा || कठ्ठदलं पक्कन्नं, तक्कर दहि दुद्धपाय मीसं जं। तथाजमणंतकायजायं, पत्त फलं पुप्फ बीयं च // 43 / / उप्पन्नकारणम्मी, किइकम्मं जो न कुन दुविहं पि। पुढविकाऊ सव्वो, बलझिंझप्पभिइ सव्वभिण्णधनं। हिंगुलवण्णी उछप्पभिई असणं बहुविहं जं॥४४।। ल०प्र०। पासत्थाईआणं, उग्धाया तस्स चत्तारि॥६॥ नीलवर्णे बीजकाभिधाने वृक्षविशेषे, आचा०२ श्रु०१०अ० प्रज्ञा (दुविहं पीति) अभ्युत्थानवन्दनलक्षणम्, इत्यलं प्रसङ्गेन / ध०२ रा०ा ही असणग-पुं०(अशनक) बीजकाभिधाने वनस्पतिभेदे, औ०। असणि-पुं०(अशनि) पविरित्यस्य पर्यायः। है। आकाशे पतत्य-निमये कणे, प्रज्ञा०१ पद। विशेषे, सू०प्र०२० पाहुा तं० विद्युद्वजे, वाचा असणदाण-न०(अशनदान) अश्यत इत्यशनमोदनादि, तस्य दानमशनदानम् / तस्मिन्नशनदाने अशनशब्दः पानाद्यपलक्षणार्थः / / असणिमेह-पु०(अशनिमेघ)करकादिनिपातवति पर्वतादिदारणसमआहारदाने, पं०व०२ द्वार। आव०॥ जलत्वेन वा वज्रमेघे, भ०७ श०६ उ०1 असणाइणिमंतण-न०(अशनादिनिमन्त्रण)गुरोराहारनिमन्त्रणे, ध०) असणी-स्त्री०(अशनी) बलेः सोमस्य महाराजस्याग्रमहिष्याम, भ०१० अशनादिनिमन्त्रणमिति / अशनादिभिरशन-पान-खादिम-स्वादिम- श०५ उ०। स्थान वस्त्र - पात्र-कम्बल-पादप्रोज्छन-प्रातिहारिक - पीठ फल- असण्णि(ण) -पुं०(असंज्ञिन) संज्ञिविपरीतोऽसंज्ञी। विशिष्टस्मरणाशय्यासंस्तारकौषधभैषज्यादिभिः निमन्त्रणं, प्रस्तावाद् गुरोरेय / तच दिरूपमनोविज्ञानविकले, कर्म०४ कर्म०1"णेरइया दुविहा पण्णत्ता। गुरोः पादयोलगित्वा "इच्छकारि भगवन् ! पसा-उगरी फासुए" तं जहा-सण्णि चेव, असण्णि चेव / एवं पंचिंदिया सवे, एसणिजेणं असणपाणखाइमसाइमेणं वत्थ-पडिग्गहकम्बल-पायपुंछणेणूं / विगलिंदियवज्ञा० जाव वेमाणिया"। स्था०२ ठा०२ उ०। पं०सं०। अधिका