Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असंसहचरय 826 - अभिधानराजेन्द्रः - भाग 1 असच्चोवाहिसच्च असंसट्ठचरय-पुं० (असंसृष्टचरक) असंसृष्टन हस्तादिना दीयमानस्य | असचमोसमणजोग-पुं०(असत्यामृषमनोयोग) न विद्यते सत्यं यत्र ग्राहके, औ०) . सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृषः / असत्यश्चासौ अमृषश्च, कं असंसट्ठा-स्त्री०(असंसृष्टा) असंसृष्टेन हस्तेनाऽसंसृष्टेन च पात्र नत्रादिभिन्नैः / 3 / 1 / 105 // इति कर्मधारयः / असत्यामृषश्चासौं केण(सावशेष द्रव्यं) भिक्षां गृह्णतः साधोः प्रथमायां पिण्डेष-णायाम, मनोयोगश्चासत्यामृषनोयोगः। मनोयोगभेदे, कर्म० 4 कर्म०। प्रव०६६द्वार। स्था०। आ०चूला नि०चू०। आव आचा०। सूत्र०। ध०। / असबरुइ-पुं०(असत्यरुचि) असत्ये मृषाभाषणे, असंयमे वा पञ्चा०। ('लित्त' शब्देऽसंसृष्टायाः प्ररूपणम्) रुचिर्यस्याऽसावसत्यरुचिः। असत्यं रोचयमाने, व्य०३उ०। असंसत्त-त्रि०(असंसक्त) असंमिलिते, उत्त०२०। विशेला अप्रतिबद्धे, असचवइजोग-पुं०(असत्यवाग्योग)वाग्योगभेदे, कर्म०४कर्म०। दश०८अाअसंबद्धे, उत्त०३अ० असचसंधत्तण-न०(असत्यसंधत्व) असत्यमलीकं संदधाति करोतीति असंसय-न०(असंशय) निश्चिते, द्वा०२द्वा०ा निःसंदेहे, वृ०१उ० असत्यसन्धः, तद्भावोऽसत्यसन्धत्वम् / षड्विंशे गौणालीके, असंसार-पुं०(असंसार) न संसारोऽसंसारः। संसारप्रतिपक्षभूते मोक्षे, प्रश्न०२आश्रद्वार। जी०१ प्रति०ा संसाराभावे, द्वा०११द्वा०। असचामोसा-स्त्री०(असत्यामृषा) यन्न सत्यं नापि मृषा, तत्र " असंसारसमावण्ण-पुं०(असंसारसमापन्न) न संसारोऽसंसारो मोक्षस्तं असत्यामृषा / वस्तुप्रतिषेधमन्तरेण स्वरूपमात्रपर्यालोचनपरे। 'अहो समापन्नः असंसारसमापन्नः। मुक्ते, प्रज्ञा०१पद। सिद्धे, स्था० 2 ठा०१ देवदत्त ! घटमानय, गां देहि मह्यम्' इत्यादि चिन्तनपरे भाषाभेदे, इदं हि उ०। जीन स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं, नापि मृषा / असक्क-त्रि०(अशक्य) कर्तुमपार्यमाणे, 50) अशक्ये भावप्रति पं०सं०१द्वार। "जं णेव सच्चं, णेव मोसं, णेव सच्चमोसं-असच्चामोस पत्तिरिति / अशक्ये ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपि णाम, तं चउत्थं भासज्जातं" चतुर्थी भाषायोच्यमाना न सत्या, नापि धृतिसंहननकालबलादिवैकल्याद्भावप्रतिपत्तिः- भावेनान्तःकरणेन मृषा, नापि असत्यामृषा आमन्त्रणाऽऽज्ञापनादिका साऽत्रासत्यामृषेति। प्रतिपत्तिरनुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आचा०२श्रु० 4 अ०१ उ०॥ आर्तध्यानत्वादिति। ध०१अधिक सांप्रतमसत्यामृषामाहअसक्कय-त्रि०(असंस्कृत) न विद्यते संस्कृतं संस्कारो यस्य आमंतणि आणवणी, जायणि तह पुच्छणी अ पन्नवणी। सोऽसंस्कृतः / अविद्यमानसंस्कारे, प्रश्न०१आश्रद्वार। पचक्खाणी भासा, भासा इच्छाणुलोमा य।।४।। असक्कयमसक्कय-त्रि०(असंस्कृतासंस्कृत)कर्मधारयः। मकारोऽत्राला आमन्त्रणी, यथा-हे देवदत्त ! इत्यादि / एषा किलाप्रवर्तकत्वात् क्षणिकः / अत्यन्तमसंस्कृते, प्रश्न०४ आश्रद्वार। सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्यामृषेति / असक्कहा-स्त्री०(असत्कथा) अशोभनकथायाम्, दर्श०। एवमाज्ञापनी, यथा- इदं कुरु / इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेः अदुष्टविवक्षाप्रसूतत्वाद सत्याअसक्किरिया-स्त्री०(असत्क्रिया) अशोभनायां चेष्टायाम, पञ्चा०६ मृषेति / एवं स्वबुद्धयाऽन्यत्रापि भावना कार्येति / याचनी, यथा-भिक्षा विव०॥ प्रयच्छति / तथा प्रच्छनी, यथा- कथमेतदिति ? प्रज्ञापनी, यथाअसक्किरियारहिय-त्रि०(असत्क्रियारहित) मूक्षितपिहितादिद्वारेण हिंसादिप्रवृत्तो दुःखितादिर्भवति / प्रत्याख्यानी भाषा, यथाजीवोपमर्दरूपाप्रशस्तव्यापाररहिते, पञ्चा०१३विव०। अदित्सेति / भाषा इच्छानुलोमा च, यथा- केनचित् कश्चिदुक्तःअसगडा-स्त्री०(अशकटा) शकटैरुत्पथं नीतत्वात्स्वनामख्याते साधुसकाशंगच्छाम इति। स आह-शोभनमिदमिति गाथाऽर्थः / / 4 / / आभीरकन्यारत्ने, दश०३अ० (तवृत्तं 'उवहाण' शब्दे द्वितीय-भागे अणभिग्गहिआ भासा, भासा अअभिग्गहम्मिबोधव्वा। 1046 पृष्ठे उदाहरिष्यते) संसयकरणी भासा, वायड अव्वायडा चेव // 43|| असग्गह-पुं०(असद्ग्रह) अशोभनाभिनिवेशे आप्तवचनबाधितार्थपक्ष अनभिगृहीता भाषा-अर्थमनभिगृह्य योच्यते, डित्थादिवत् / भाषा पाते, पञ्चा०१विव०॥ चारित्रवतोऽपि असद्ग्रहः संभवति, मतिमोहमा चाभिग्रहे बोधव्या-अर्थमभिगृह्य योच्यते, घटादिवत्। तथा संशयकरणी हात्म्यादिति। ध००। च भाषा- अनेकार्थसाधारणा योच्यते,सैन्धव-मित्यादिवत् / असच-न०(असत्य) सत्यविपरीते, नास्ति जीव एकान्तसद्रूपो व्याकृतास्पष्ट प्रकटार्था-देवदत्तस्यैष भ्रातेत्यादिवत् / अव्याकृता चैव वेत्यादिकुविकल्पनपरे, पं०सं०१द्वार / उत्त०। अलीके, प्रश्न० अस्पष्टाऽप्रकाटाबालकादीनां थपनिकेत्यादिवदिति गाथार्थः। २आश्रद्वार। असत्यं च महत्तमं पातकं यतो योगशास्त्रान्तर लोके- उक्ताऽसत्यामृषा। दश०७ अ० "एकत्राऽसत्यजं पापं, पापं निःशेषमन्यतः / द्वयोस्तुलाविधृतयो असबोवाहिसच्च-न०(असत्योपाधिसत्य) सशब्दार्थत्वेनासत्या उपाराद्यमेवातिरिच्यते" // 1 // इति। ध०२अधि०। प्रश्न०। आ०चूल। धयो विशेषा वलयागुलीयकादयो यस्य सत्यस्य सर्वभेदानुयायिनः असचमणजोग-पुं०(असत्यमनोयोग) कर्म०स०) नास्ति जीव सुवर्णादिसामान्यात्मनस्तत् सत्यमसत्योपाधि शब्दप्रवृत्तिनिमित्तमएकान्तसद्भूतो विश्वव्यापीत्यादिकुविकल्पचिन्तनपरे मनोयोगे, कर्म० भिधेयम् / सविशेषे सामान्ये, अन्ये त्वाः- यदसत्योपाधिसत्यं स 4 कर्म शब्दार्थः इति। संव०१काण्ड।

Page Navigation
1 ... 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078