Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1008
________________ असंजय 824 - अभिधानराजेन्द्रः - भाग 1 असंपगहियप्प (ण) स्था०। मिथ्यादृष्ट्यादौ, भ०६श०३उ०। अविरतसम्यग्दृष्टिपर्यन्ते, असंथड-त्रि०(असंस्तृत) शकट इव विशरारुतया संचरितुमश- क्नुवति, आतु०॥ नं०। कुतश्चिदप्यनिवृत्ते, सूत्र०१श्रु०१०अ० दश०। गृहस्थे, व्य०७उ०। बृला असमर्थे, आचा०२श्रु०१उ०। आचा०२श्रु०२अ०१3०। नि०चू०। स च श्रावकः, प्रकृतिभद्रको वा तवगेलन्नट्ठाणा, तिविहो तु असंथडो तिहे तिविहो। स्यात्। आचा०२श्रु०११०२उ०। गृहस्थ-कर्मकारिणि प्रव्रजिते, नवसंथडमीसस्सा,मासादारोवणा इणमो॥ सूत्र०१श्रु०७अ०। असाधौ, संयमरहिते, भ०१श०१3०। औ०। प्रश्न०। असंस्तृतो नाम षष्ठाष्टमादिना, तपसा क्लान्तो ग्लानत्वेन असमर्थो ज्ञा०ा असंयमवति आरम्भपरिग्रह-प्रमत्ते अब्रह्मचारिणि,स्था०१०ठा०। दीर्घाध्वनि वा गच्छन् पर्याप्तं न लभते, एष त्रिविधोऽसंस्तृतः। (तिहे पार्श्वस्थादौ, ध०२अधि० (असंयतानां कृतिकर्म न कर्त्तव्यमिति तिविहो) त्रिविहो अध्वनियोऽसंस्तृतःस त्रिविधः। तद्यथा-अध्वप्रवेशे, 'किइकम्म' शब्दे वक्ष्यते) (असंयतानां पञ्च जागराः 'जागर' शब्दे अध्वमध्ये, अध्वोत्तारे च / तत्र तणेऽसंस्तृतस्य निर्विचिकित्सस्य वक्ष्यन्ते) मासादिका इह समाहिरारोपणा भवति / बृ०५उ०। असंजयपूया-स्त्री०(असंयतपूजा)असंयमवतामारम्भपरिग्रहप्रसक्तानां असंथरण-न०(असंस्तरण) अनिर्वाह, बृ०१उ०। दुर्भिक्षग्लानाद्ययब्राहाणादीनां पूजायाम, कल्प०२क्ष०। स्थाo1 (सा च नवमदशम स्थायाम, ध०३अधि०। अपर्याप्तलाभे, पं०व०३द्वार / "संथरणम्मि जिनयोरन्तरे प्रवृत्तेति 'अच्छेर' शब्देऽस्मिन्नेव भागे 200 पृष्ठे उक्ता) असुद्धं, दुण्हं पि गिहतदितयाण हियं / आउरदिलुतेणं, तं चेव हिय जिनानामन्तरेषु साधुषु विच्छेदे सति प्रत्येकबुद्धादिः केवली भवति, न असंथरणे'। नि०यू०१उ०। वा? यदि भवति, तर्हि अन्येषां धर्म कथयति, नेवति ? प्रश्ने, उत्तरम्तीर्थोच्छेदे प्रत्येकबुद्धादेः केवलित्वभवने साक्षादक्षराणि प्रवचनसारो असंथरमाण(असंथरंत)-त्रि०(असंस्तरत)गवेषणामप्यकुर्वति, व्य०४उ01 द्धारवृत्त्यादौ दृश्यन्ते, परंपरेषां धर्मकथनेच निषेधाक्षराणि ग्रन्थे दृष्टानि नस्मर्यन्ते। सेन०१ उल्ला०२६ प्र०) असंथुय-त्रि०(असंस्तुत) असंबद्धे, सूत्र०१श्रु०१२अा असंजल-पुं०(असंज्वल) अनन्तजिनसमकालीने ऐवतजिने, “भरहे | असंदिद्ध-त्रि०(असंदिग्ध) संदेहवर्जिते, दशा०४०। कल्पका निश्चिते . अणंतए जिणो, एरवए असंजले जिणवरिंदो''। ति० स०। सकलसंशयादिदोषरहिते, स्था०६ठाण असंजोएता-त्रि० (असंयोगयितृ) संयोगमकारयति, "सोयामएणं असंदिद्धत्त-न०(असंदिग्धत्व) असंशयकारितायाम्, एकादशे सत्यवदुक्खेणं असंजोएत्ता भवइ" / स्था०१०ठा०। चनातिशये च / स०३५सम०। औ०। रा०। सैन्धवशब्दवल्लवणवसन असंजोगि(ण)-पुं०(असंयोगिन्) संयोगरहिते, सिद्धे च / स्था० तुरगपुरुषाद्यनेकार्थसंशयकारित्वदोषमुक्ते सूत्रगुणे, विशे० अनु०॥ आ०म०॥ २ठा०१उ० असंठविय-त्रि०(असंस्थापित) असंस्कृते, नं०। असंदिद्धवयणया-स्त्री० (असंदिग्धवचनता) परिस्फुटवचनतारूपे वचनसम्परेदे, उत्त०१अास्थाo असंणि(संनि)हिसंचय-पुं०(असन्निधिसंचय)न विद्येत संनिधेर्मोद- | असंदिग्धवचनमाहकोदकखजूरहरीतक्यादेः पर्युषितस्य संचयो धारणं यत्रासावसन्निधिसंचयः / सन्निधिविकले, "इमस्स धम्मस्स० पंचमहव्ययजुत्तस्स अव्वत्तं अफुडत्थं, अत्थबहुत्ता व होति संदिद्धं / असन्निहिसंचयस्स" पा विवरीयमसंदिद्धं, वयणे सा संपया चउहा।। असंत-त्रि०(असत्) अविद्यमाने, नि०चू०१उ०। अशोभने, सूत्र० अव्यक्तं-वाचो व्यक्तताया अभावतः, अस्फुटार्थमक्षराणां सन्निवेश विशेषतः, विविक्षितार्थबहुत्वाद्वा भवति संदिग्धम्। तद्विपरीतमसंदिग्धम्, १श्रु०६अ०। प्रश्न। तद्वचनं यस्यासावसंदिग्धवचनः / एषा वचने संपचतुर्दा चतुष्प्रकारा। * अशान्त-त्रि०। अनुपशान्ते, प्रश्न०२आश्रद्वार। व्य०१००१ असंतइ-स्त्री०(असन्तति)शिष्यप्रशिष्यादिसन्तानानुपजनने.बृ०१3०। असंदीण-त्रि०(असंदीन)पक्षमासावुदकेनाऽप्लाव्यमाने सिंहलद्वीपादौ, असंतग-न०(असत्क) असदर्थाभिधानरूपत्वात् पञ्चमे गौणालीके, ___ आचा०१श्रु०६अ०३उ० प्रश्न०२आश्रद्वार। अविद्यमानार्थके असत्ये, प्रश्न० २आश्र० असंधिम-त्रि०(असन्धिम) अपान्तराले सन्धिरहिते, बृ०५ उ०। द्वार। असद्भूते वचने अशोभने, प्रश्न०२संव०द्वार। असंपउत्त-त्रि०(असंप्रयुक्त) अयुक्ते, नि०चू०१ उ०। अशान्तक-न० अनुपशमप्रधाने, प्रश्न०२संव०द्वार। असंपओग-पुं०(असंप्रयोग) विप्रयोगे, ध०३अधि०। अयोगे, भ० 25 असंतय-न०(असान्तत) रागादिप्रवर्त्तने, प्रश्न०२आश्रद्वार। श०७ उ०। असंताचेल-पुं०(असदचेल) अविद्यमानेषु चेलेषु, अवाससि तीर्थकरे, असंपगहियप्प(ण)-त्रि०(असंप्रगृहीतात्मन्) असंप्रगृहीतोऽनुत्सेकवादेवदूष्यापगमानन्तरं तथाभावात्। पञ्चा०१७विव०। नात्मा यस्य सोऽसंप्रगृहीतात्मा। निरभिमाने, अह-माचार्यो बहुश्रुतः असंति-स्त्री०(अशान्ति) शान्त्यभावे, अनिर्वाणे, संसृतौ च / / तपस्वी सामाचारीकुशलो जात्यादिमान् वा इत्यादिमदरहिते, दशा० सूत्र०१श्रु०६० ३अग अन

Loading...

Page Navigation
1 ... 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078