Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1007
________________ असंघाइम 823 - अभिषानराजेन्द्रः - भाग 1 असंजय असंघाइम- त्रि०(असंघातिम) द्विकादिफलकेषु कपाटवदसंघातेन | असंजमकर-त्रि०(असंयमकर) साधुनिमित्तमसंयमकरणशीले, पिंग . निवृत्तेषु, नि०चू०२उ०। असंजमट्ठाण-न०(असंयमस्थान) असमाधिस्थानादिषु, व्य०। असंचइय-पुं०(असाञ्चयिक) बहुकालं रक्षितुमशक्ये दुग्धदधि असमाहिट्ठाणा खलु, सबला य परीसहा य मोहम्मि। पक्वान्नादौ, कल्प०६क्षा पलिओवमसागरोवमपरमाणु ततो असंखेज्जा // असंचयित-त्रि० असंजातसंचये, मासिकत्रैमासिकचातुर्मासिक एष प्रायश्चित्तराशिः कुतः? उच्यतेयानि खल्वसमाधिस्थानानि पाञ्चमासिकषाणमासिके वा प्रायश्चित्ते वर्तमाने, व्य०१उ०। विंशतिः, खलुशब्दः संभावने / स चैतत्संभावयति-असंख्यातानि असंजई-स्त्री०(असंयती) अविरतिकायाम्, बृ०१उ०। देशकालपुरुषभेदतोऽसमाधिस्थानानि, एवमेकविंशतिः शब-लानि, असंजण-न०(असज्जन) असङ्गे, अगृद्धौ च। नि०चू०१उ०। द्वाविंशतिः परीषहाः। तथा- मोहे मोहनीये कर्मणि ये अष्टाविंशतिर्भेदाः, असंजम-पुं०(असंयम) न संयमोऽसंयमः / प्रतिषिद्धकरणे, आ० अथवा मोहविषयाणि त्रिंशत् स्थानानि, एतेभ्योऽसंयमस्थानेभ्य एष चू०४अपं०सं० सावद्यानुष्ठाने, सूत्र०१श्रु०१३अ०। प्राणातिपातादौ, प्रायश्चित्त-राशिरुत्पद्यते। व्य०१३० "असंजमं परियाणामि, संजमं उवसंपज्जामि'' ध०३ अधिक प्रश्न असंयमस्थानभेदाःआ०चूला बालभावे, आचा० १श्रु० 50 ५उ०। "अस्संजममन्नाणं से भयवं ! केवइए असंजमट्ठाणे पण्णते ? गोयमा ! अणेगे मिच्छत्तं सव्वमेव य ममत्तं' असंयम विराधनास्वभावमेकविधम्।आतु०॥ असंजमट्ठाणे पण्णत्ते०जाव णं कायासंजमट्ठाणे / से भय ! सूत्रका "एगिंदिया णं जीवा समारंभमाणस्स पंचविहे असंजमे कजइ। तं कयरे कायासंजमट्ठाणा ? गोयमा! कायासंजमट्ठाणे अणेगहा जहा-पुढ-विकाइयअसंजमे० जाव वणस्सइकाइयअसंजमे' / पण्णत्ते / तं जहास्था०५ठा० उ०। असंजमाः- "तेइंदिया णं जीवा समारंभभाणस्स "पुढविदगागणिवाऊ, वणप्फती तह तसाण विविहाणं। छविहे असंजमेकज्जातंजहा-धाणामाओसोक्खाओ ववरोवेत्ता भवइ, हत्थेण विफरिसणयं, वजेजा जावज्जीवं पि॥ घाणामएणं दुक्खेणं संजोएत्ता भवइ० जावफासमएणं दुक्खेणं संजोयेत्ता सीउण्णखारखित्ते, अम्गी लोणूसअंबिलेणाहे। भवई" || इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति / स्था०६ठा० "चउरिदिया णं जीवा पुढवीदीण परोप्पर, खयंकरे वजसत्थेए। समारंभमाणस्स अट्ठविहे असंजमे कजइ / तं जहा- चक्खुमाओ पहाणुम्मदणखोभण- हत्थंगलिअक्खिसायकरणेणं / सोक्खाओ ववरोवेत्ता भवइ, चक्खुमएणं दुक्खेणं संजोएत्ता आवीयंते अणंते, आऊजीवे खयं जंति॥ भवइ" / स्था०८ठा० "पंचिंदिया णं जीवा समारंभमाणस्स पंचविहे संधुक्कजालणाणहि, एवं उज्जोयकरणमादीहिं। असंजमे कज्जइ / तं जहा- सोइंदियअसंजमे० जाव फासिंदियअ- वीयणफूमणउज्जा-वणेहि सिहिजीवसंघायं / / संजमे" | स्था०1"सव्वपाणभूयजीवसत्ताणं समारंभमाणस्स पंचविहे जाइ खयं अन्ने विय, छञ्जीवनिकायमइएगं। असंजमे कजइ / तं जहा-एगेंदियअसंजमे, जाव पंचेंदियअसंजमे" | जीवे जलणो सुट्ठु इउ विहु संभक्खइ दस दिसाणं च / / स्था०५ठा०२उ०। पं०सं०1 "सत्तविहे असंजमे पण्णत्ते / तं जहा ओवीयणगतालियंटयचामरओक्खेहत्थतालेहिं। पुढविकाइयअसंजमे० जाव तसकाइयअसंजमे अजीवकाइय धोवणडेवणलंघण-ऊसाईहिंच वाऊणं // असंजमे" / स्था०७ ठा०। "दसविहे असंजमे पण्णत्ते / तं जहापुढविकाइयअसंजमे, अजीवकाइयअसंजमे “स्था०१०ठा०। अंकुरकुहरकिसलय-प्पवालपुप्पफलकंदलाईणं / हत्थफरिसेण बहवे, जंति खयं वणप्फई जीवे // सत्तरसविहे असंजमेपण्णत्ते। तं जहा-पुढविकाइय-असंजमे, आउकाइयअसंजमे, तेउकाइयअसंजमे, वाउकाइय-असंजमे, गमणागमणनिसीयण-सुयणुद्वाणअणुवउत्तयपमत्तो। वणस्सइकाइयअसंजमे, बेइंदियअसंजमे, तेइंदिय-असंजमे, वियलेंदियबितिचउपंचेंदियाण गोयम ! खयं नियमा। चउरिंदियअसंजमे, पंचिंदियअसंजमे, अजीवकाय-असंजमे, पाणाइवायविरई, सेयफलया गिण्हिऊण ता धीमं!। पेहाअसंजमे, उपेहाअसंजमे, अवह?असं जमे अप्पमजणा मरणावयम्मि पत्ते, मरेज विरई नखंडिज्जा॥ असंजमे, मणअसंजमे, वइअसंजमे, काय-असंजमे। अलियवयणस्स विरई, सावजं सव्वमविन भासिज्जा। अजीवकायासंयमो विकटसुवर्णबहुमूल्यवस्त्रपात्र पुस्तकादिग्रहणम्। परदव्वहरणविरई, करेज दिन्ने वि मा लोभं // प्रेक्षायामसंयमो यः स तथा। सच स्थानोपकरणादीनि अप्रत्युपेक्षणम- धरणं दुद्धरबंभ- व्वयस्स काउं परिग्गहव्वयं / विधिप्रत्युपेक्षणं वा। उपेक्षाऽसंयमयोगेषु व्यापा-रणं, संयमयोगेष्वव्या- राईभोयणविरई, पंचिंदियनिग्गहं विहिणा।।" पारणं वा / तथाऽपहृत्यसंयमःअविधि- नोच्चारादीनां परिष्ठापनतो यः। तथा- अप्रमार्जनाऽसंयमः पात्रादेरप्रमार्जनया चेति / मनोवामायाऽ মাogot संयमास्तेषामकुशला-नामुदीरणानीति। स० 17 सम०। ध०। प्रश्न०। असंजमपंक-पुं०(असंयमपङ्क)पृथिव्याद्यपमर्दकर्दमे, बृ०१ उ०। पं०भा०। आन्चू०(मैथुनं सेवमानस्य कीदृशोऽसंयम इति मेहुण' शब्दे) | असंजय-त्रि०(असंयत) न विरतोऽसंयतः। अविरते,आव०४ अ०

Loading...

Page Navigation
1 ... 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078