Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1006
________________ असंखेजय 822 - अभिधानराजेन्द्रः - भाग 1 असंघयण इत्यादि) तस्य जघन्यपरीतानन्तकस्य, संबन्धिनां राशीना- ___ जघन्योत्कृष्टशब्दवाच्यमनन्तानन्तकंद्रष्टव्यम्। कर्म० 4 कर्मा (यद्यपीदं मन्योन्यमभ्यासे, सति, लघु जघन्यं युक्तानन्तकमभव्यजीवमानं पूर्व 'अणंतग' शब्देऽस्मिन्नेव भागे 262 पृष्ठे भावितं, तथापि भवति ।इयमत्र भावना-जघन्यपरीतानन्तके ये राशयः सर्षपरूताः, ते मतान्तरेणेहोपन्यस्तम्) पृथक् पृथग्व्यवस्थाप्यन्ते, तेषां तथाव्यवस्थापितानांजघन्यपरीतान असंखेजवित्थड-त्रि०(असंख्येयविस्तृत)असंख्येयानि योजनसहन्तकमानानां राशीनामन्योऽन्याभ्यासे सति युक्ता- नन्तकं जघन्यं स्राणि आयामविष्कम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपेण च भवति। तथा जघन्ययुक्तानन्तके यावन्ति रूपाणि वर्तन्ते, विस्तृते, जी०३प्रतिका अभव्यसिद्धिका अपिजीवाः केवलिना तावन्त दृष्टा इति॥८३|| असंग-त्रि०(असङ्ग)बाह्याभ्यन्तरसङ्गरहिते,प्रज्ञा०२ पद। आव०। प्रव०) ___ अथ प्रसङ्गतो जघन्यानन्तानन्तकप्ररूपणमप्याह न विद्यते सङ्गोऽमूर्तत्वाद् यस्य स तथा / आचा०१श्रु० ५अ०६ उ०/ तव्वग्गे पुण जायइ, णंताणंत लहु तं च तिक्खुत्तो। वग्गसु आत्मनिसङ्गविकले, षो०८विव०। अभिष्वङ्गा-भाववति, षो०१४विवा तह विन तं होइणंतखेवे खिवसु छ इमे ||4|| मोक्षे, पं०व०३द्वार। सकलक्लेशा- ऽभावात्।औ० सिद्धे, तत्तुल्यावस्थे तस्य जघन्ययुक्तानन्तकराशेर्वर्गे सकृदभ्यासेतद्वर्गे कृते सति, च। "भये च हर्षे च मतेरविक्रिया, सुखेऽपि दुःखेऽपि च निर्विकारता। पुनर्भूयोऽपि जायते संपद्यतेऽनन्तानन्तं लघु जघन्यं, जघन्यानन्तकं स्तुतौ च निन्दासु च तुल्यशीलता, वदन्ति तां तत्वविदोऽभवतीत्यर्थः / उत्कृष्टानन्तानन्तकप्ररूपणायाह- (तं च तिक्खुत्तो / ह्यसङ्गताम्" ||1|| षो०१५ विव०। इत्यादि) तच्चतत्पुनर्जघन्यमनन्तानन्तं त्रिःकृत्वा त्रीन्वारान् वर्गयस्व असंगह-पुं०(असंग्रह) असंग्रहशीले, व्य०४ उ०। तावतैव राशिना गुणय।अयमत्रार्थ:- जघन्या-नन्तानन्तकराशेस्तावतैव राशिना गुणनस्वरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुनर्वर्गः, असंगहरुइ-पुं०(असंग्रहरुचि) न विद्यते संग्रहे रुचिर्यस्य सः / तस्यापि वर्गितराशेर्भूयोऽपि वर्ग इति / तथाऽपि- एवमपि, वास्त्रयं वर्गे। गच्छोपग्रहकरस्यपीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमाकृतेऽपि, तदुत्कृष्ट-मनन्तानन्तकं न भवति, न जायते / ततः किं नस्यात्मम्भरित्वेन संग्रहे रुचिमनाददाने, प्रश्न०३ संव० द्वार। कार्यम् ? इत्याह-अनन्तक्षेपानिमान् वक्ष्यमाणस्वरूपान् षट् षट् असंगहिय-पुं०(असंग्रहिक) व्यवहारनयमतानुसारिणि विशेष-वादिनि संख्यान् क्षिपस्व निधेहीति // 4 // नैगमे, विशेष तानेव षडनन्तक्षेपानाह असंगृहीत-त्रिका अनाश्रिते, स्था०८ठा० सिद्धा निगोयजीवा, वणस्सई, काल पुग्गला चेव। असंगाणुट्ठाण-न०(असङ्गानुष्ठान) निर्विकल्पस्वरसवाहिप्रवृत्तौ, ध०१ सव्वमलोगनहं पुण, तिवग्गिउं केवलदुगम्मि||८|| अधिकाअष्ट। सर्व एव सिद्धा निष्ठितनिःशेषकर्माणः, निगोदजीवाः समस्ता अपि ध्यानं च विमले बोधे, सदैव हि महात्मनाम् / सूक्ष्मबादरभेदभिन्ना अनन्तकायिकसत्त्वाः, वनस्पतयः प्रत्येकानन्ताः सदा प्रसृमरोऽनभ्रे, प्रकाशो गगने विधोः।।२०।। सर्वेऽपि वनस्पतिजीवाः / काल इति- सर्वोऽप्यतीतानागतवर्तमान (ध्यानं चेति) विमले बोधे च सति महात्मनां सदैव हि ध्यानं भवति, कालसमयराशिः, पुद्गलाः समस्त-पुद्गलराशेः परमाणवः। सर्व समस्तम्, तस्य तन्नियतत्वात्। दृष्टान्तमाह- अनभ्रेऽभ्ररहिते गगने विधोरुदितस्य अलोकनभोऽलोका-काशमिति, उपलक्षणत्वात् सर्वोऽपि लोकालोक प्रकाशः सदा प्रसृमरो भवति, तथाऽवस्था-स्वाभाव्यात्।।२०।। प्रदेशराशिः, इत्येतद्राशिषट्कप्रक्षेपानन्तरं यस्मिन् कृते यद्भवति तदाहपुनः पुनरपि त्रिवर्गयित्वा त्रीन् वाराँस्तावतैव राशिना गुणयित्या, सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम्। केवलद्विके केवलज्ञानकेवलदर्शनयुगले क्षिप्ते सति // 5 // संस्कारतः स्वरसतः, प्रवृत्त्या मोक्षकारणम् / / 21 / / खित्तेऽणताणंतं, हवई, जिटुं तु ववहरइ मज्झं। (सदिति) सत्प्रवृत्तिपदं चेह प्रभायामसङ्गानुष्ठानसंज्ञितं भवति, इय सुहमत्थावियारो, लिहिओ देविंदसूरीहिं॥८६|| संस्कारतः प्राच्यप्रयत्नजात, स्वरसत इच्छानरपेक्ष्येण, प्रवृत्त्या प्रकृष्टवृत्त्या, मोक्षकारणम्। यथा-दृढदण्डनोदनादनन्तर मुत्तरश्चक्रभ्रमिक्षिप्ते न्यस्ते सति, अनन्तानन्तकं भवति जायते ज्येष्ठमुत्कृष्टम्, तुः संतानस्तत्संस्कारानुवेधादेव भवति, तथा प्रथमा-भ्यासाद्ध्यानानन्तरं पुनरर्थे, व्यवहितसम्बन्धश्च / व्यवहरति व्यवहारकारि मध्यं तु मध्यम तत्संस्कारानुवेधादेव तत्सदृशपरिणाम-प्रवाहोऽसङ्गानुष्ठानसंज्ञं लभत पुनः / इयमत्र भावना-इह केवलज्ञानकेवलदर्शनशब्देन तत्पर्याया इति भावार्थः // 21 // उच्यन्ते, ततः केवलज्ञानकेवलदर्शनयोः पर्यायेष्वनन्तेषु क्षिप्तेषु सत्स्विति द्रष्टव्यम् / नवरं ज्ञेयपर्यायाणामानन्त्याज्ज्ञानपर्यायाणामप्यानन्त्य प्रशान्तवाहितासंज्ञं, विसभागपरिक्षयः। वेदितव्यम् / एवमनन्तानन्तं ज्येष्ठं भवति, सर्वस्यैव वस्तुजातस्यात्र शिववर्त्म धुवाध्वेति, योगिभिर्गीयते ह्यदः // 22|| संगृहीतत्वात् / अतः परं, वस्तुसत्त्वस्यैव संख्याविषयस्या (प्रशान्तेति) प्रशान्तवाहितासंज्ञं साङ्ख्यानां, विसभागपरिक्षयो भावादित्यभिप्रायः / सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्ट न बौद्धानाम्, शिववर्त्म शेवानां, ध्रुवाध्वा महाव्रतिकानाम, इत्येवं हि प्राप्यते, अ-नन्तकस्याष्टविधस्यैव तत्र प्रतिपादितत्वात्। तथाचोक्तम- योगिभिरदोऽसङ्गाऽनुष्ठानं गीयते॥२२॥ द्वा०२४द्वा० षो०। नुयोगद्वारेषु-"एवमुक्कोसयं अणंताणतयं नत्थि'।तदत्र तत्त्वं केवलिनो | असंघयण-न०(असंहनन) आद्यैस्त्रिभिः संहननैर्वर्जिते, नि० चू० विदन्ति / सूत्रे तु यत्र क्वचिदनन्तानन्तकं गृह्यते तत्र सर्वत्रापि | 20 उ०।

Loading...

Page Navigation
1 ... 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078