Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असंखेज 820 - अभिधानराजेन्द्रः - भाग 1 असंखेजब गणनामतिक्रान्ते, आ०चू०१० असंखेजकालसमयट्ठिइ-पुं०(असङ्खयेयकालसमयस्थिति) पल्योपमाऽसडेयभागादिस्थितिषु नैरयिकादिषु एकेन्द्रियविक- लेन्द्रियवर्ज वैमानिकपर्यन्तेषु, स्थावा"दुविहाणेरझ्या पण्णत्ता। तंजहासंखेजकालसमयद्विइया चेव, असंखेजकालसमयविइया चेवा एवं एगिदियविगलेंदियवजा० जाव वाणमंतरा' / स्था०२ ठा० 2 उ०। असंखेज्जगुणपरिहीण-त्रि०(असंख्यातगुणपरिहीण)असं-ख्यातगुणेन परिहीणो यः स तथा। असंख्येयभागमात्रे, औ०। असंखेजजीविय-पुं०(असङ्ख्यातजीवित) असंख्यजीवात्मकेषु वृक्षेषु, भला 'से किं तं असंखेजजीविया ? असंखेज्जजीविया दुविहा पण्णत्ता। तं जहा- एगट्ठिया, बहुट्ठिया य" / भ० 8 श०३ उ०। असंखेज्जय-न०(असंख्येयक) गणनासंख्याभेदे, अनु०॥ से किं तं असंखेज्जए ? असंखेज्जए तिविहे पण्णत्ते / तं जहापरित्तासंखेज्जए, जुत्तासंखेज्जए, असंखेजा-संखेज्जए। से किं तं परित्तासंखेज्जए ? परित्तासंखेञ्जए तिविहे पण्णत्ते / तं जहाजहण्णए, उक्कोसए, अजहण्णमणुक्कोसए / से किं तं जुत्तासंखेज्जए ? जुत्तासंखेज्जए तिविहे पण्णत्ते / तं जहा- जहण्णए, उक्कोसए, अजहण्णमणुक्कोसए। से किं तं असंखेज्जासंखेज्जए? असंखेज्जासंखेज्जए तिविहे पण्णत्ते। तं जहा- जहण्णए, उक्कोसए, अजहण्णमणुक्कोसए। असंख्येयकं तु-परीतासंख्येयकं, युक्तासंख्येयकं, असंख्येयाऽसंख्येयकम् / पुनरेकैकं जघन्यादिभेदात् त्रिविधमिति सर्वमपि नवविधम्। अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाहएवामेव उक्कोसए संखेजए रूवे पक्खित्ते जहण्णय परित्तासंखेजय भवइ / तेण परं अजहण्णमणुक्कोसयाइं ठाणाई जाव उक्कोसयं परित्तासंखेज्जयं न पावइ | उक्कोसयं परित्तासंखेज्जयं केवइ होइ? जहण्णयं परित्तासंखेजयं, जहन्नयपरित्तासंखेज्जमेत्ताणं रासीणं अन्नमण्णऽब्भासो रूवूणो उक्कोसं परित्तासंखेज्जयं होइ। (एवामेवं त्ति) असंख्येयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः / तावद्यावदुत्कृष्ट-संख्येयकमानीतं, तस्मिँश्च यावदेकं रूपंपूर्वमधिकं दर्शितं तद्यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासंख्येयकं भवति / (तेण परमित्यादि) ततः परं परीतासंख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति यावदुत्कृष्ट परीतासंख्येयकं न प्राप्नोति / शिष्यः पृच्छति-कियत्पुनरुत्कृष्ट परीतासंख्येयकं भवति ? अत्रोत्तरम्-(जहण्णयं परित्तासंखेज्जयं ति) जघन्यपरीतासंख्येयकं यावत् प्रमाणं भवतीति शेषः, तावत्प्रमाणानां जघन्यपरीतासंख्येयकमात्राणां, जघन्यपरीतासंख्येयकगतरूपसंख्यानामित्यर्थः। राशीनामन्योन्यमभ्यासः परस्परं गुणनास्वरूप एकेन रूपेणोन उत्कृष्ट परीतासंख्येयकं भवतीति। इदमत्र हृदयम्-प्रत्येकं जघन्यपरीतासंख्येयस्वरूपा जघन्यपरीतासंख्येयका एव यावन्ति रूपाणि भवन्ति तावन्तः पुजा व्यवस्थाप्यन्ते / तैश्च परस्परं गुणितर्यो राशिर्भवति स एकेन रूपेण हीनमुत्कृष्ट परीतासंख्येयकं मन्तव्यम्। अत्र सुखप्रतिपत्त्यर्थ- मुदाहरण दर्श्यते- जघन्यपरीतासंख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते। ततः। पञ्चैव वाराः पञ्चपञ्च व्यवस्थाप्यन्ते। तथाहि- 55 5 x 5 x 5 x 5-3125 / अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः। सा च पञ्चभिराहता जातं पञ्चविंश-शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि / एतत्प्रकल्पनया एतावन्मानः। सद्भावतस्त्वसंख्येयरूपो राशिरेकेन रूपेण गुणहीन उत्कृष्ट परीतासंख्येयमित्याद्यनन्तरोक्ताद्युक्तासंख्येयकादेकस्मिन् रूपे समाकर्षिते उत्कृष्ट परीतासंख्येयकं निष्पद्यते इति प्रतीयत एव। इत्युक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासंख्येयकम्। अथ तावद्भेदभिन्नस्यैव युक्तासंख्येयकस्य निरूपणार्थमाहजहण्णयं जुत्तासंखेजयं केवइअंहोइ? जहन्नयंजुत्तासंखेज्जयं जहण्णयपरित्तासंखेञ्जयमेत्ताणं रासीणं अन्नमण्णब्भासो पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं होइ / अहवा उक्कोसए परित्तासंखेन्जए रूवं पक्खित्तं जहण्णयं जुत्तासंखेज्जयं होइ। आवलिआ वि तत्तिआ चेव / तेण परं अजहण्णमणुक्कोसयाई ठाणाइं० जाव उक्कोसयं जुत्तासंखेज्जयं न पावइ / उक्कोसयं जुत्ता-संखेज्जयं केवइ होइ ? जहण्णएणं जुत्तासंखेज्जएण आवलिआ गुणिआ अन्नमण्णब्भासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ / अहवा जहन्नयंअसंखेज्जासंखेजयं रूवणं उक्कोसयं जुत्तासंखेन्जय होइ।। (जहण्णयं जुत्तासंखेजयं केवइअमित्यादि) अत्रोत्तरम्- (जहण्णय परित्तासंखेज्जमित्यादि) व्याख्या पूर्ववदेव / नवरं- (अन्नमन्नडभासो पडिपुन्नो त्ति) अन्योन्याभ्यस्तः सपरिपूर्ण एव राशिरिह गृह्यते, नतु रूप पात्यत इति भावः ।(अहवा उक्कोसए परित्तासंखेज्जए इत्यादि) भावितार्थमेव / (आवलिया तत्तिया चेव त्ति) यावन्ति जघन्ययुक्तासंख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः / ततः सूत्रे यत्रावलिका गृह्यते तत्रजघन्ययुक्तासंख्येयकतुल्यसमयराशिमानासा द्रष्टव्या। (तेण परमित्यादि)ततो जघन्ययुक्तासंख्येयकात्परत एकोत्तरया वृद्ध्या असंख्येयान्यजघन्योत्कृष्टानि युक्तासंख्येयस्थानानि भवन्ति, यावदुत्कृष्ट युक्तासंख्येयकं न प्राप्नोति। अत्र शिष्यः पृच्छति-(उकोसयंजुत्तासंखेज्जयमित्यादि) अत्र प्रतिवचनम्(जहण्णएण-मित्यादि) जघन्येन युक्तासंख्येयकेनावलिका समयराशिगुण्यते / किमुक्तं भवति ? अन्योन्यमभ्यासः क्रियते, जघन्ययुक्तासंख्येय-राशिस्तेनैव राशिना गुण्यत इति तात्पर्यम् / एवं च कृते यो राशिर्भवति स एव एकेन रूपेणोन उत्कृष्टयुक्तासंख्येयकं भवति / यदि पुनस्तदेव तद्रूपं गुण्यते तदा जघन्यमसंख्येयासंख्येयकं जायते। अत एवाह-(अहवा जहण्णयं असंज्जासंखेज्जयं रूवूणमित्यादि) गतार्थम्। उक्तं युक्ताऽसंख्येयकं त्रिविधम्।

Page Navigation
1 ... 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078