Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1019
________________ असज्झाइय 835 - अभिधानराजेन्द्रः - भाग 1 असह अस्य व्याख्या प्राग्वत्। व्य०७उधo) जे मिक्खू अप्पणो अस्सज्झाइए सज्झायं करेइ, करंतं वा साइज्जइ।।१६| अप्पणो सरीरे समुत्थे असज्झाइए ति सज्झाओ अप्पणा ण कायव्यो। परस्स पुण ण वायणादायव्या महंतेसु गच्छेसु। अव्वाउलाण णिव्वो-ढयाण व होजं ति सज्झाओ। अरिसाभगंदलासुं, इति वायणसुत्त संबंधो॥१३६|| अव्वाउलत्तणओ समणीण य णिव्वोद्यसंभवो नाम सज्झाओ ण भविस्सति, तेण वायणसुत्ते विही भण्णति / नि०चू०१४उ०। अस्वाध्यायदिनत्रयान्तः कृत उपवास आलोचना तपसि एति, न वा ? इति पण्डितरविसागरगणिकृतप्रश्वस्य हीरविजय- सूरिकृतमुत्तरम्- अस्वाध्यायदिनत्रयान्तःकृत उपवास आलोचना तपसि नायाति। ही०२प्रका० चैत्राश्विनमासचतुर्मासकद्रिक-सत्का अस्वाध्यायाः पञ्चमीचतुर्दशीयामद्वयाऽनन्तरं यल्लगन्ति तद्यामद्वयं तिथिभोगापेक्षया, किंवा औदयिकापेक्षयेति प्रश्ने, चैत्राश्विन-मासयोः पश्चमीतिथेर‘दस्वाध्याया लगन्ति, न तु सूर्योदयात्, एवं चतुर्मासकस्याऽ-स्वाध्यायोऽपि चतुर्दशीतिथेराल्लगतीति वृद्धसंप्रदाय इति (156) तथा तिरश्चोऽस्थि सरसंभवति, तस्यास्वाध्यायिक कियतः प्रहरान् यावद्भवतीति प्रश्ने, तिर्यगस्थि त्रिप्रहराणामुपरि यावत्सरसं तावदस्वाध्यायिक भवतीति ज्ञायते (213) / तथाऽऽश्विनमासाऽस्वाध्यायदिनेषु सिद्धान्तगाथापञ्चकं पठन्ति, तस्य तत्पठनं कल्पते नवेति प्रश्ने, अस्वाध्यायदिनेषु सिद्धान्तसंबन्ध्येकगाथापाठोऽपि न शुद्ध्यतीति (236) / तथा- सूर्यग्रहणं यद्भवति तदस्वाध्यायिकं कुत आरम्भ्य कियद्यावद्भवति ? तथा यौगिकानां कियन्ति प्रवेदनानि न शुद्धयन्तीति प्रश्ने, यतः सूर्यग्रहणं भवति, तत आरभ्याऽहोरात्रं यावदस्वाध्यायिक, तदनुसारेणैकं प्रवेदनमशुद्धं ज्ञायत इति (210) / सेन०३ उल्ला०ा तथाऽऽश्विनाऽस्वाध्यायिकदिनत्रयमुपदेशमालादिन गण्यते, तथा चतुर्मासकत्रयास्वाध्यायिके तद् गण्यते नवेति प्रश्ने, तदस्वाध्यायिके दिनत्रयमुपधानमध्ये, न तथा चतुर्मासकत्रये, तस्माच्चतुर्मासक-त्रयास्वाध्यायिके उपदेशमालादि गण्यते (54) / सेन०४ उल्ला०॥ असज्झाइयणिज्जुत्ति-स्त्री०(अस्वाध्यायिकनियुक्ति) अस्वाध्यायिकप्रतिपादकाऽऽवश्यकान्तर्गतप्रतिक्रमणाध्ययनमध्य- गते भद्रबाहुस्वामिकृते नियुक्तिग्रन्थे, आवा "असझाइअनिचुत्तिं, वुच्छामी धीरपुरिसपन्नत्तं / जंनाऊण सुविहिआ, पवयणसारं उवलहति" ||1|| "असझाइअनिजुत्ती, कहिआ भे धीरपुरिसपन्नत्ता। संजमतवट्ठगाणं, निम्गंथाणं महरिसीणं / / 10 // असझाइअनिजुर्ति, जुत्तं जंताव चरणकरणमाउत्ता। साहू खवंति कम्मं, अणेगभवसंचिअमणतं' / / 11 / / गाथाद्वयं निगदसिद्धम्। आव०४ अ०। असढ-पुं०(अशठ) शठभावरहिते, ओघ०। रागद्वेषरहिते कालिकाचार्यादिवत्प्रमाणस्थे, बृ०३उ०। अभ्रान्ते, द्वा०रद्वा० अमाया-विनि, जीत०। सरलात्मनि, जीत०। आ०म० पराऽवञ्चके, ध० १अधि०। ध०र०। अनुष्ठानं प्रति अनालस्यवति, दर्श०। इन्द्रियविषयनिग्रहकारिणि, नि०चू०१०उ०। सप्तमगुणवत्साधौ, शठो हि वञ्चनप्रपञ्चचतुरतया सर्वस्याप्यविश्वसनीयो भवति। प्रव०२३६ द्वार। साम्प्रतमशठ इति सप्तमं स्पष्टयन्नाहअसढो परं न वंचइ, वीससणिज्जो पसंसणिज्जोय। उजमइ भावसारं, उचिओ धम्मस्स तेणेसो // 14 // शठो मायावी, तद्विपरीतोऽशठः परमन्यं न वञ्चति नाभिसंधत्तेऽत एष विश्वसनीयः, प्रत्ययस्थानं भवति / इतरः पुनः पुनः वञ्चयन्नपि न विश्वासकारणम् / यदुक्तम्- "मायाशीलः पुरुषो, यद्यपि न करोति किंचिदपराधम् / सर्प इवाऽविश्वास्यो, भवति तथाऽप्यात्मदोषहतः" ||1|| तथा-प्रशंसनीयः श्लाघनीयश्च स्यात, अशठ इति प्रक्रमः / यदवाचि- "यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः। धन्यास्ते त्रितये येषां, विसंवादोन विद्यते" ||1|| तथोद्यच्छति प्रवर्तते, धर्मानुष्ठाने इति शेषः / भावसारं सद्भावसुन्दरं स्वचित्तरञ्जनानुगतं, न पुनः पररञ्जनायेति, दुष्प्रापं च स्वचित्तरञ्जनम् / तथाचोक्तम्- "भूयांसो भूरिलोकस्य चमत्कार-करा नराः। रञ्जयन्ति स्वचित्तं ये, भूतले तेऽथ पञ्चषाः" ||1|| तथा- "कृत्रिमैडम्बरश्चित्रैः, शक्यस्तोषयितुं परः। आत्मा तु वास्तवैरेव, हंतकः परितुष्यति' / / 1 / / इति / उचितो योग्यो, धर्मस्य पूर्वव्यावर्णितस्वरूपस्य, तेन कारणेनैषोऽशठः, सार्थवाह-पुत्रचक्रदेववत्। चक्रदेवचरितं त्वेवम्अस्थि विदेहे चंपाऽऽवासपुरंपउरपउरपरिकलियं। तत्थाऽऽसि सत्थवाहो, अइरुद्दो रुदेवु त्ति // 1 // तस्स य भज्जा सोमा, सहावसोमा कयाइ गिहिधम्म। सा पडिवाइ गणिणीए बालचंदाए पासम्मि||२|| तं किंचि विसयविमुह, दलृपउट्ठो भणेइसे भत्ता। मुंच पिए ! धम्ममिम, भोगिं पि व भोगविग्धकरं / / 3 / / सा साहइ भोगेहिं, रोगेहि व मह कयं इमो आह / किं चइउंदिट्ठमदिट्ठकप्पणं कुणसितं मूढ ! ||4|| सा भणइ इमे विसया, पसुगणसाहारणा वि पचक्खा। आणिस्सरियाइफलो, विकिं नधम्मो समक्खो ते॥५॥ उत्तरदाणअसत्तो, विलक्खचित्तो अइव स विरत्तो। आलवणाइविरतो, तीए समं वयइ सव्वत्तो // 6 // अन्नं मग्गह कन्नं, सोमा अस्थि त्ति लहइन यतोसो। तम्मारणहेउमहिं, ठवइ मिहंतो घडे खिविउं / / 7 / / भणइ पिए ! अमुगघडाओ दाममाणेसुसा वि सरलमणा। जा खिवइ कर कुंभे, ता डक्का कसिणभुयगेण ||8|| डका अहं ति पइणो, सा साहइ सो वि गाढसढयाए। गारुडिया गारुडिया, इचाइ करेइ हलबोल // 6 // सिग्घं से उल्लडियं, चिउरेहिं निवडियं च दसणेहिं। विसभीएहि व पाणेहि दूरदूरेण ओसरियं // 10 // अचइय सोमा सोहम्म-कप्पलीलावयंससुविमाणे। पलिओवमट्टिईया, सोमा सुरसुंदरी जाया।।११।। रुद्दो सरुद्ददेवो, नागसिरिंनागदत्तसिद्विसुयं। परिणीय नीइबाहाइ भुंजिउं पंचविहविसए॥१२॥ रुद्दज्झाणोवगओ, नरयावासम्मि पढमपुढवीए। खाडक्खडाभिहाणे, पलियाऊ नारओ जाओ||१३|| अह सो सोमाजीवो, चविउंसोहम्मओ विदेहम्मि।

Loading...

Page Navigation
1 ... 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078