Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1011
________________ सजं 827 - अभिधानराजेन्द्रः - भाग 1 असज्झाइय असचं-त्रि०(असज्जत्) सङ्गमकुर्वति, "असञ्जमित्थीसु वएज पूयणं''। आचा०१श्रु०५अ०४301 असज्जमाण-त्रि०(असजत्) सङ्गमकुर्वति, उत्त०१४अ० ते कामभोगेसु असज्जमाणा, माणुस्सएसुं जे यावि दिव्वा"॥१४॥ उत्त०१४अ०। "असज्जमाणो य परिव्वएजा' असज्जमानः सङ्गमकुर्वन् गृहपुत्रकलवादिषु परिव्रजेदुयुक्तविहारी। सूत्र०१ श्रु० 10 // असज्झय-त्रि०(असाध्य) अशक्ये, पिं० अनिवर्तनीयस्वभावे, आ०म०द्विा असज्झाइय-न०(अस्वाध्यायिक) आ मर्यादया सिद्धान्तोक्त-न्यायेन पठनम्-आध्यायः, सुष्टु शोभन आध्यायः स्वाध्यायः, स एव स्वाध्यायिकम् / नास्ति स्वाध्यायो यत्र तदस्वाध्यायिकम्। रुधिरादौ स्वाध्यायाकरणहेतौ, प्रव०२६द्वार / न स्वाध्यायिक- मस्वाध्यायिकम् / कारणे कार्योपचाराद् रुधिरादौ, ध०३अधि०। __ अस्वाध्याये स्वाध्यायो न कर्तव्यःणो कप्पइ निग्गंथाणं वा निग्गंथीणं वा असज्झाइए सज्झायं करित्तए, कप्पइ निग्गंथाणं वा निग्गंथीणं वा सज्झाइए सज्झायं करित्तए। अस्य व्याख्या-न कल्पते निर्ग्रन्थानां निर्ग्रन्थीनांबा अस्वा-ध्यायिके स्वाध्यायं कर्तुम, कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा स्वाध्यायिके स्वाध्यायं कर्तुमिति सूत्राक्षरसंस्कारः। अधुना भाष्यप्रपञ्चःअसझाइयं च दुविहं, आयसमुत्थं परसमुत्थं च / जं तत्थ परसमुत्थं, तं पंचविहं तु नायव्वं / / द्विविधंखल्यस्याध्यायिकम्। तद्यथा- आत्मसमुत्थं, पर-समुत्थम्। चशब्दश्चास्वाध्यायिकतया तुल्यकक्षतासंसूचकः / तत्र यत् परसमुत्थं तत्पञ्चविधं ज्ञातव्यम्। तानेव पञ्च प्रकारानाहसंजमघाउप्पाए, सदेवए वुग्गहे य सारीरे। एएसु करेमाणे, आणाइय मो उ दिटुंतो॥ संयमघाति संयमोपघातिकम्, औत्पातिकमुत्पातनिमित्तं, सदैवं देवताप्रयुक्तं, व्युद्ग्रहः, शरीरंच। एतेषु पञ्चष्वप्यस्वाध्यायिकेषु स्वाध्यायं कुर्वत्याज्ञादयः आज्ञाभङ्गादयो दोषाः, तथाऽऽज्ञां तीर्थकराणां यो भञ्जति, तस्य प्रायश्चित्तं चतुर्गुरु / अन-वस्थयाऽन्येऽपि तथा करिष्यन्तीति, तत्रापि प्रायश्चित्तं चतुर्गुरु, यथा वादी तथा कारी न भवतीति मिथ्यात्वं, तन्निष्पन्नमपि प्रायश्चित्तं चतुर्गुरु। विराधना द्विधासंयमविराधना, आत्मविराधना च / तत्र संयमविराधना ज्ञानाचारविराधना। आत्मविराधनाया-मेवमुदाहरणम् - तदेवाहमेच्छभय घोसण निवे, दुग्गाणि अतीह मा विणस्सहिहा। फिडिया जे उ अतिगया, इयरा हय सेस निवदंडो॥ "कस्स वि रण्णो मेच्छखंधावारो विसयं आगंतुं हणियकामो, तं भयं जाणित्ता रण्णा सविसए सकले वि घोसावियमित्थं-मेच्छखंधावारो आगंतुं विसयं हणिउकामो वट्टति, तुन्भे दुग्गाणि अतीह। तत्थ जेहिं रन्नो | आणा कया, ते मेच्छभयातो फिड्डिआ, जेहिं न कया आणा, ते मेच्छेहिं झूसिआ मारिया य, जे वि तत्थ केइ परिमुक्का ते वि रण्णा दंडिया'। अक्षरयोजना त्वेवम्-म्लेच्छभयमाकर्ण्य नृपेण (गाथायां सप्तमी तृतीयार्थ) घोषणा कारिता / यथा-दुर्गाण्यतिगच्छथ, मा विनश्यथ, तत्र ये अतिगतास्ते म्लेच्छभयात् स्फिटिताः, इतरे हताः, कृतसर्वस्वापहाराश्च कृताः / येऽपि शेषाः कथमपि म्लेच्छभयविप्रमुक्तास्तेषामाज्ञाभङ्गकरणतो नृपेण दण्डः कृतः।व्य०७ उ०। "क्षितिप्रतिष्ठितपुरे, जितशत्रुर्नराधिपः। स्वदेशे घोषितं तेनागच्छतिम्लेच्छभूपतौ / / 1 / / त्यक्त्वा ग्रामपुरादीनि, दुर्गेषु स्थीयतां जनैः / ये राजवचसा दुर्गमारूढास्ते सुखं स्थिताः॥२॥ नारूढा ये पुनर्दुर्ग ,म्लेच्छाद्यैस्ते विलुण्टिताः। आज्ञाभङ्गानृपेणापि, गतशेषं च दण्डिताः॥३॥ अस्वाध्यायेऽपिस्वाध्यायाद् , दण्डः स्यादुभयादपि। देवताच्छलनेत्येकः, प्रायश्चित्तागमोऽपरः // 4 // इहलोके परस्मिश्च, ज्ञानाद्यफलता भवेत् आ०का एष दृष्टान्तोऽयमर्थोपनयःराया इव तित्थयरो, जाणवया साहु घोसणं सुत्तं / मेच्छाय असज्झाओ, रयणधणाई व नाणादी॥ अत्र राजा इव तीर्थकरः,जानपदाइव साधवः, घोषणमिव सूत्र,म्लेच्छा एवं अस्वाध्यायः, रत्नधनानीव ज्ञानादीनि / तत्र ये साधवो ज्ञानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति, ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन च दण्ड्यन्ते / व्य०७ उ०। आ०क० केन पुनः कारणेनाऽस्वाध्यायिके स्वाध्यायं करोति? तत आहथोवावसेसपोरिसि, अज्झयणं वा वि जो कुणइ सोचें। णाणाइसारहीणस्स तस्स छलना उ संसारे। स्तोकावशेषायामपि पौरुष्यामध्ययनं पाठ उद्देशो वाऽद्यापि समाप्तिन नीत इति कृत्वा उद्घाटायामपि पौरुष्यामस्तमिते वा सूर्ये, अथवा अस्वाध्यायिकमिति श्रुत्वाऽपि योऽध्ययनं पाठम, अपिशब्दादुद्देशनंच करोति, तस्य ज्ञानादित्रिकं तत्त्वतोऽपगतं, तीर्थकराऽज्ञाभङ्गकरणादिति / ज्ञानादित्रिकसारहीनस्य संसारे नरकादि-भवभ्रमलक्षणे छलना भवति, अपारघोरसंसारे निपतनं भवतीति भावः। अत्रैव दृष्टान्तान्तरं समभिधित्सुराहअहवा दिटुंतियरो,जह रण्णो पंच के पुरिसाउ। दुग्गादी परितोसिउ, तेहि अराया अह कयाई। तो देति तस्स राया, नगरम्मी इच्छियं पयारं तु / गहिए य देह मोल्लं,जणस्स आहारवत्थादी। एगेण तोसियतरो, गिहेऽगिहे तस्स सव्वहिं विधरे। रत्थाइसुं चउण्हं, एविह सज्झाइए उवमा।। अथवेति दृष्टान्तस्य प्रकारान्तरसूचने। इतरो दृष्टान्तः। यथा-राज्ञः केचित्पञ्च पुरुषाः सेबकास्तैरथ कदाचिद् राजा दुर्गादिषु पतितो निस्तारितः, तत्रापि तेषां पञ्चानां मध्ये एकेन केनचित्परम साध्वसमवलम्ब्य भूयस्तरं साहायिकमकारि, ततस्तेषां तेनैकेन

Loading...

Page Navigation
1 ... 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078