Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1009
________________ असंपगहियया 825 - अभिधानराजेन्द्रः - भाग 1 असंसट्ट असंपगहियया-स्त्री०(असंप्रगृहीतता)संप्रग्रहरहिततारूपेआचार्य- असंलप्प-त्रि०(असंलप्य) संलपितुमशक्येषु अतिबहुषु, अनु०। सम्पर्दोदे, व्य०। असंप्रगृहीतता नाम जात्यादिमदैर-नुत्सिक्तता। असंलोय-पुं०(असंलोक) अप्रकाशे, आचा०ा असंलोकवति, त्रिका तथाह अनापातेऽसंलोके स्थण्डिले व्युत्सृजेत्। असंलोकं गत्वो चारं प्रस्रवणं आयरिओ बहुस्सुओ, तवसि अहं जाइएहि मयएहिं। वा कुर्यात् / आचा०२श्रु०१०अ०। ध०| जो होइ अणुस्सित्तो, असंपगहिओ वि सो भवइ।। असंवर-पुं०(असंवर) संवरणं संवरः, न संवरोऽसंवरः / पा०ा आश्रये, आचार्योऽहं बहुश्रुतोऽहं तपस्व्यहमिति मदैः, जात्यादिभिर्वा मर्दों स्था०। "पंचविहे असंवरे पण्णत्ते / तं जहा- सोइंदिय- असंवरे० भवत्यनुत्सितः स भवत्यसंप्रगृहीतः, मदसंप्रग्रहरहितत्वात् / जाव फासिंदियअसंवरे" / स्था०५ठा०२उ०। "छविहे असंवरे व्य०१०उ०। पण्णत्ते / तं जहा-सोइंदियअसंवरे० जाव फासिंदिय-असंवरे असंपग्गह-पुं०(असंप्रग्रह) समन्तात् प्रकर्षेण जात्यादिप्रकृत- लक्षणेन णोइंदियअसंवरे" / स्था०६ठा०। "अट्ठविहे असंवरे पण्णत्ते- तं ग्रहणमात्मनोऽवधारणं संप्रग्रहः / तदभावोऽसंप्रग्रहः / उत्त०१अ०। जहा- सोइंदियअसंवरे जाव कायअसंवरे"। स्था० पठाण आत्मनो जात्याधुत्सेकरूपग्रहवर्जने, वाचनासंपर्दोदे, स्था०८ठा० "दसविहे असंवरे पण्णत्ते / तं जहा- सोइंदियअसंवरे० जाव असंपत्त-त्रि०(असंप्राप्त) असंलग्ने, रा०) सुइकुसग्गअसंवरे' / स्था०१०ठा० असंपत्ति-स्त्री०(असंपत्ति) प्रायश्चित्तभारवहनासामर्थ्य,"असंप-तीए असंवलिय-त्रि०(असंवलित) अवर्धिते, तं०। मासलहु संपत्तीए मासगुरु''। नि०चू०१3०। 'असंपत्तिपत्ताणं रयहरणं असंविग्ग-त्रि०(असंविन) न संविनोऽसंविनः / पार्श्वस्थादौ, नि० चू० पचुपेहिज्जा''। महा०७० 1 उ०। शीतलविहारिणि, पं०व०२२द्वार / व्य०) असंविग्ना अपि असंपहिट्ठ-त्रि०(असंप्रहृष्ट)अहर्षिते, उत्त०१५अ०। 'अवग्गमणे द्विविधाः- संविनपाक्षिकाः, असंविनपाक्षिकाश्च / संविग्नपाक्षिका असंपहिट्टा जे से भिक्खू"। उत्त०१५अ०। निजानुष्ठाननिन्दिनो यथोक्तसुसाधु-समाचारप्ररूपकाः, असंविग्नअसंपुड-त्रि०(असंपुट) अव्यावृते, "मुहं वा असंपुडं वाताऽरंभ- दोसेण पाक्षिका निर्धर्माणः सुसाधु-जुगुप्सकाः। अच्छेज्ज''। नि०यू०२०3०1 उक्तशअसंफुर-त्रि०(असंस्फुर) असंवृते,बृ०३ उ०। "तत्थावायं दुविहं सपक्खपरपक्खओ य नायव्वं / असंबद्ध-त्रि०(असंबद्ध) असंश्लिष्टे, "असंबद्धो हविज्जा जग दुविहो होइ सपक्खो, संजय तह संजईणं च / / 1 / / णिस्सिए' / पद्मिनीपत्रोदकवद् गृहस्थैः / दश० 8 अ०। संविग्गमसंविग्गा, संविग्गमणुत्त एयरा चेव। संप्रत्यसंबद्ध इति पञ्चदशं भेदं निरूपयितुमाह असँविग्गा वि य दुविहा, तप्पक्खिय एयरा चेव'' ||2|| भावंतो अणवरयं, खणभंगुरयं समत्थवत्थूणं / प्रव०६१द्वार। संबंधो विधणाइसु, वज्जइ पडिबंधसंबंधं ||74|| भावयन् पर्यालोचयन, अनवरतं प्रतिक्षणं, क्षणभङ्गुरतां सततं असंविग्गपक्खिय-पुं०(असंविग्नपाक्षिक) निर्धर्मणि सुसाधुजुगुप्सके, विनश्वरतां, समस्तवस्तूनां तनुधनस्वजनयौवनजीवितप्रभृतिसर्व प्रव०६१द्वार। भावानां, संबद्धोऽपि बाह्यवृत्त्या प्रतिपालनवर्द्धनादिरूपया युक्तोऽपि असंविभाग-पुं०(असंविभाग) संविभागाभावे, दश०६अ०॥ धनादिषु धनस्वजनकरिहरिप्रभृतिषु, वर्जयति, न करोति बन्धो मूर्छा असंविभागि(ण)-पुं०(असंविभागिन्) संविभजति आनीताहारमतद्रूपं संबन्धं संयोग, नरसुन्दरनरेश्वर इव, यतो भावतो भावयत्येवं न्येभ्यः साधुभ्यः प्रापयतीत्येवंशीलः संविभागी, न संवि- भागी भावश्रावकः- "चित्ता दुपायं च चउप्पयंच, खित्तं गिहंधणधन्नं च सव्वं / असंविभागी। आहारेण स्वकीयमेव उदरं बिभर्ति इत्यर्थः / अन्यस्मै कम्मप्पबीओ अवसो पयाइ, परं भवं सुंदरपावगं व'' ||1|| इत्यादि। न ददाति / उत्त०३३अ०) आचार्यग्लानादीनामेषणागुणविशुद्धिघ००। (नरसुन्दरनरेश्वरकथा ‘णरसुंदर' शब्दे वक्ष्यते) लब्धमविभजमाने, प्रश्न०३संव०द्वार / यत्र क्वचन लाभेऽसंविअसंबुद्ध-त्रि०(असंबुद्ध) अनवगततत्त्वे, उत्त०१०। भागवति, "असंविभागी न हु तस्स मोक्खो" / दश०६ अ01 असंभंत-त्रि०(असंभ्रान्त) अनन्यचित्ते, पं०व०१द्वार / यथावदुप- | असंवुड-त्रि०(असंवृत) इन्द्रियनोइन्द्रियैरसंयते, सूत्र०१श्रु० योगादि कृत्वाऽनाकुले, दश०१अ० भ्रमरहिते, विपा०१श्रु० 10 // १अ०३उ०। हिंसादिस्थानेभ्यो निवृत्ते असंयतेन्द्रिये, सूत्र०१ श्रु० रा०। अनुत्सुके, भ०११श०११उ०। २अ०१उ०अनिरुद्धाश्रवद्वारे, भ०१श०१उ०। प्रमत्ते, भ०७श० असंभम-पुं०(असंभ्रम) भयाऽकरणे, ओघा २उ०। (असंवृतस्यानगारस्य वक्तव्यता अणगार' शब्देऽस्मिन्नेव भागे असंभाविद-त्रि०(असंभावित)"तो दोऽनादौ शौरसेन्यामयुक्त- 273 पृष्ठे समुक्ता) (स्वप्रश्च 'सुविण' शब्दे वक्ष्यते) स्य"1८1१।२६०। इति तस्यदः। संभवमकारिते,प्रा०४पाद। असंसइय-त्रि०(असंशयित) निःसंशयिते, सूत्र०२श्रु०२१०। असंमोह-पुं०(असंमोह) देवादिकृतमायाजनितस्य, सूक्ष्मपदार्थ- असंसट्ठ-त्रि०(असंसृष्ट) अन्यदीयपिण्डैः सहाऽमीलिते, बृ०२उ०। विषयस्य च संमोहस्य मूढताया निषेधे, औ०। ग० स्था०। अखरण्टिते, औ०

Loading...

Page Navigation
1 ... 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078