________________ असंपगहियया 825 - अभिधानराजेन्द्रः - भाग 1 असंसट्ट असंपगहियया-स्त्री०(असंप्रगृहीतता)संप्रग्रहरहिततारूपेआचार्य- असंलप्प-त्रि०(असंलप्य) संलपितुमशक्येषु अतिबहुषु, अनु०। सम्पर्दोदे, व्य०। असंप्रगृहीतता नाम जात्यादिमदैर-नुत्सिक्तता। असंलोय-पुं०(असंलोक) अप्रकाशे, आचा०ा असंलोकवति, त्रिका तथाह अनापातेऽसंलोके स्थण्डिले व्युत्सृजेत्। असंलोकं गत्वो चारं प्रस्रवणं आयरिओ बहुस्सुओ, तवसि अहं जाइएहि मयएहिं। वा कुर्यात् / आचा०२श्रु०१०अ०। ध०| जो होइ अणुस्सित्तो, असंपगहिओ वि सो भवइ।। असंवर-पुं०(असंवर) संवरणं संवरः, न संवरोऽसंवरः / पा०ा आश्रये, आचार्योऽहं बहुश्रुतोऽहं तपस्व्यहमिति मदैः, जात्यादिभिर्वा मर्दों स्था०। "पंचविहे असंवरे पण्णत्ते / तं जहा- सोइंदिय- असंवरे० भवत्यनुत्सितः स भवत्यसंप्रगृहीतः, मदसंप्रग्रहरहितत्वात् / जाव फासिंदियअसंवरे" / स्था०५ठा०२उ०। "छविहे असंवरे व्य०१०उ०। पण्णत्ते / तं जहा-सोइंदियअसंवरे० जाव फासिंदिय-असंवरे असंपग्गह-पुं०(असंप्रग्रह) समन्तात् प्रकर्षेण जात्यादिप्रकृत- लक्षणेन णोइंदियअसंवरे" / स्था०६ठा०। "अट्ठविहे असंवरे पण्णत्ते- तं ग्रहणमात्मनोऽवधारणं संप्रग्रहः / तदभावोऽसंप्रग्रहः / उत्त०१अ०। जहा- सोइंदियअसंवरे जाव कायअसंवरे"। स्था० पठाण आत्मनो जात्याधुत्सेकरूपग्रहवर्जने, वाचनासंपर्दोदे, स्था०८ठा० "दसविहे असंवरे पण्णत्ते / तं जहा- सोइंदियअसंवरे० जाव असंपत्त-त्रि०(असंप्राप्त) असंलग्ने, रा०) सुइकुसग्गअसंवरे' / स्था०१०ठा० असंपत्ति-स्त्री०(असंपत्ति) प्रायश्चित्तभारवहनासामर्थ्य,"असंप-तीए असंवलिय-त्रि०(असंवलित) अवर्धिते, तं०। मासलहु संपत्तीए मासगुरु''। नि०चू०१3०। 'असंपत्तिपत्ताणं रयहरणं असंविग्ग-त्रि०(असंविन) न संविनोऽसंविनः / पार्श्वस्थादौ, नि० चू० पचुपेहिज्जा''। महा०७० 1 उ०। शीतलविहारिणि, पं०व०२२द्वार / व्य०) असंविग्ना अपि असंपहिट्ठ-त्रि०(असंप्रहृष्ट)अहर्षिते, उत्त०१५अ०। 'अवग्गमणे द्विविधाः- संविनपाक्षिकाः, असंविनपाक्षिकाश्च / संविग्नपाक्षिका असंपहिट्टा जे से भिक्खू"। उत्त०१५अ०। निजानुष्ठाननिन्दिनो यथोक्तसुसाधु-समाचारप्ररूपकाः, असंविग्नअसंपुड-त्रि०(असंपुट) अव्यावृते, "मुहं वा असंपुडं वाताऽरंभ- दोसेण पाक्षिका निर्धर्माणः सुसाधु-जुगुप्सकाः। अच्छेज्ज''। नि०यू०२०3०1 उक्तशअसंफुर-त्रि०(असंस्फुर) असंवृते,बृ०३ उ०। "तत्थावायं दुविहं सपक्खपरपक्खओ य नायव्वं / असंबद्ध-त्रि०(असंबद्ध) असंश्लिष्टे, "असंबद्धो हविज्जा जग दुविहो होइ सपक्खो, संजय तह संजईणं च / / 1 / / णिस्सिए' / पद्मिनीपत्रोदकवद् गृहस्थैः / दश० 8 अ०। संविग्गमसंविग्गा, संविग्गमणुत्त एयरा चेव। संप्रत्यसंबद्ध इति पञ्चदशं भेदं निरूपयितुमाह असँविग्गा वि य दुविहा, तप्पक्खिय एयरा चेव'' ||2|| भावंतो अणवरयं, खणभंगुरयं समत्थवत्थूणं / प्रव०६१द्वार। संबंधो विधणाइसु, वज्जइ पडिबंधसंबंधं ||74|| भावयन् पर्यालोचयन, अनवरतं प्रतिक्षणं, क्षणभङ्गुरतां सततं असंविग्गपक्खिय-पुं०(असंविग्नपाक्षिक) निर्धर्मणि सुसाधुजुगुप्सके, विनश्वरतां, समस्तवस्तूनां तनुधनस्वजनयौवनजीवितप्रभृतिसर्व प्रव०६१द्वार। भावानां, संबद्धोऽपि बाह्यवृत्त्या प्रतिपालनवर्द्धनादिरूपया युक्तोऽपि असंविभाग-पुं०(असंविभाग) संविभागाभावे, दश०६अ०॥ धनादिषु धनस्वजनकरिहरिप्रभृतिषु, वर्जयति, न करोति बन्धो मूर्छा असंविभागि(ण)-पुं०(असंविभागिन्) संविभजति आनीताहारमतद्रूपं संबन्धं संयोग, नरसुन्दरनरेश्वर इव, यतो भावतो भावयत्येवं न्येभ्यः साधुभ्यः प्रापयतीत्येवंशीलः संविभागी, न संवि- भागी भावश्रावकः- "चित्ता दुपायं च चउप्पयंच, खित्तं गिहंधणधन्नं च सव्वं / असंविभागी। आहारेण स्वकीयमेव उदरं बिभर्ति इत्यर्थः / अन्यस्मै कम्मप्पबीओ अवसो पयाइ, परं भवं सुंदरपावगं व'' ||1|| इत्यादि। न ददाति / उत्त०३३अ०) आचार्यग्लानादीनामेषणागुणविशुद्धिघ००। (नरसुन्दरनरेश्वरकथा ‘णरसुंदर' शब्दे वक्ष्यते) लब्धमविभजमाने, प्रश्न०३संव०द्वार / यत्र क्वचन लाभेऽसंविअसंबुद्ध-त्रि०(असंबुद्ध) अनवगततत्त्वे, उत्त०१०। भागवति, "असंविभागी न हु तस्स मोक्खो" / दश०६ अ01 असंभंत-त्रि०(असंभ्रान्त) अनन्यचित्ते, पं०व०१द्वार / यथावदुप- | असंवुड-त्रि०(असंवृत) इन्द्रियनोइन्द्रियैरसंयते, सूत्र०१श्रु० योगादि कृत्वाऽनाकुले, दश०१अ० भ्रमरहिते, विपा०१श्रु० 10 // १अ०३उ०। हिंसादिस्थानेभ्यो निवृत्ते असंयतेन्द्रिये, सूत्र०१ श्रु० रा०। अनुत्सुके, भ०११श०११उ०। २अ०१उ०अनिरुद्धाश्रवद्वारे, भ०१श०१उ०। प्रमत्ते, भ०७श० असंभम-पुं०(असंभ्रम) भयाऽकरणे, ओघा २उ०। (असंवृतस्यानगारस्य वक्तव्यता अणगार' शब्देऽस्मिन्नेव भागे असंभाविद-त्रि०(असंभावित)"तो दोऽनादौ शौरसेन्यामयुक्त- 273 पृष्ठे समुक्ता) (स्वप्रश्च 'सुविण' शब्दे वक्ष्यते) स्य"1८1१।२६०। इति तस्यदः। संभवमकारिते,प्रा०४पाद। असंसइय-त्रि०(असंशयित) निःसंशयिते, सूत्र०२श्रु०२१०। असंमोह-पुं०(असंमोह) देवादिकृतमायाजनितस्य, सूक्ष्मपदार्थ- असंसट्ठ-त्रि०(असंसृष्ट) अन्यदीयपिण्डैः सहाऽमीलिते, बृ०२उ०। विषयस्य च संमोहस्य मूढताया निषेधे, औ०। ग० स्था०। अखरण्टिते, औ०