________________ असंसहचरय 826 - अभिधानराजेन्द्रः - भाग 1 असच्चोवाहिसच्च असंसट्ठचरय-पुं० (असंसृष्टचरक) असंसृष्टन हस्तादिना दीयमानस्य | असचमोसमणजोग-पुं०(असत्यामृषमनोयोग) न विद्यते सत्यं यत्र ग्राहके, औ०) . सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृषः / असत्यश्चासौ अमृषश्च, कं असंसट्ठा-स्त्री०(असंसृष्टा) असंसृष्टेन हस्तेनाऽसंसृष्टेन च पात्र नत्रादिभिन्नैः / 3 / 1 / 105 // इति कर्मधारयः / असत्यामृषश्चासौं केण(सावशेष द्रव्यं) भिक्षां गृह्णतः साधोः प्रथमायां पिण्डेष-णायाम, मनोयोगश्चासत्यामृषनोयोगः। मनोयोगभेदे, कर्म० 4 कर्म०। प्रव०६६द्वार। स्था०। आ०चूला नि०चू०। आव आचा०। सूत्र०। ध०। / असबरुइ-पुं०(असत्यरुचि) असत्ये मृषाभाषणे, असंयमे वा पञ्चा०। ('लित्त' शब्देऽसंसृष्टायाः प्ररूपणम्) रुचिर्यस्याऽसावसत्यरुचिः। असत्यं रोचयमाने, व्य०३उ०। असंसत्त-त्रि०(असंसक्त) असंमिलिते, उत्त०२०। विशेला अप्रतिबद्धे, असचवइजोग-पुं०(असत्यवाग्योग)वाग्योगभेदे, कर्म०४कर्म०। दश०८अाअसंबद्धे, उत्त०३अ० असचसंधत्तण-न०(असत्यसंधत्व) असत्यमलीकं संदधाति करोतीति असंसय-न०(असंशय) निश्चिते, द्वा०२द्वा०ा निःसंदेहे, वृ०१उ० असत्यसन्धः, तद्भावोऽसत्यसन्धत्वम् / षड्विंशे गौणालीके, असंसार-पुं०(असंसार) न संसारोऽसंसारः। संसारप्रतिपक्षभूते मोक्षे, प्रश्न०२आश्रद्वार। जी०१ प्रति०ा संसाराभावे, द्वा०११द्वा०। असचामोसा-स्त्री०(असत्यामृषा) यन्न सत्यं नापि मृषा, तत्र " असंसारसमावण्ण-पुं०(असंसारसमापन्न) न संसारोऽसंसारो मोक्षस्तं असत्यामृषा / वस्तुप्रतिषेधमन्तरेण स्वरूपमात्रपर्यालोचनपरे। 'अहो समापन्नः असंसारसमापन्नः। मुक्ते, प्रज्ञा०१पद। सिद्धे, स्था० 2 ठा०१ देवदत्त ! घटमानय, गां देहि मह्यम्' इत्यादि चिन्तनपरे भाषाभेदे, इदं हि उ०। जीन स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं, नापि मृषा / असक्क-त्रि०(अशक्य) कर्तुमपार्यमाणे, 50) अशक्ये भावप्रति पं०सं०१द्वार। "जं णेव सच्चं, णेव मोसं, णेव सच्चमोसं-असच्चामोस पत्तिरिति / अशक्ये ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपि णाम, तं चउत्थं भासज्जातं" चतुर्थी भाषायोच्यमाना न सत्या, नापि धृतिसंहननकालबलादिवैकल्याद्भावप्रतिपत्तिः- भावेनान्तःकरणेन मृषा, नापि असत्यामृषा आमन्त्रणाऽऽज्ञापनादिका साऽत्रासत्यामृषेति। प्रतिपत्तिरनुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आचा०२श्रु० 4 अ०१ उ०॥ आर्तध्यानत्वादिति। ध०१अधिक सांप्रतमसत्यामृषामाहअसक्कय-त्रि०(असंस्कृत) न विद्यते संस्कृतं संस्कारो यस्य आमंतणि आणवणी, जायणि तह पुच्छणी अ पन्नवणी। सोऽसंस्कृतः / अविद्यमानसंस्कारे, प्रश्न०१आश्रद्वार। पचक्खाणी भासा, भासा इच्छाणुलोमा य।।४।। असक्कयमसक्कय-त्रि०(असंस्कृतासंस्कृत)कर्मधारयः। मकारोऽत्राला आमन्त्रणी, यथा-हे देवदत्त ! इत्यादि / एषा किलाप्रवर्तकत्वात् क्षणिकः / अत्यन्तमसंस्कृते, प्रश्न०४ आश्रद्वार। सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्यामृषेति / असक्कहा-स्त्री०(असत्कथा) अशोभनकथायाम्, दर्श०। एवमाज्ञापनी, यथा- इदं कुरु / इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेः अदुष्टविवक्षाप्रसूतत्वाद सत्याअसक्किरिया-स्त्री०(असत्क्रिया) अशोभनायां चेष्टायाम, पञ्चा०६ मृषेति / एवं स्वबुद्धयाऽन्यत्रापि भावना कार्येति / याचनी, यथा-भिक्षा विव०॥ प्रयच्छति / तथा प्रच्छनी, यथा- कथमेतदिति ? प्रज्ञापनी, यथाअसक्किरियारहिय-त्रि०(असत्क्रियारहित) मूक्षितपिहितादिद्वारेण हिंसादिप्रवृत्तो दुःखितादिर्भवति / प्रत्याख्यानी भाषा, यथाजीवोपमर्दरूपाप्रशस्तव्यापाररहिते, पञ्चा०१३विव०। अदित्सेति / भाषा इच्छानुलोमा च, यथा- केनचित् कश्चिदुक्तःअसगडा-स्त्री०(अशकटा) शकटैरुत्पथं नीतत्वात्स्वनामख्याते साधुसकाशंगच्छाम इति। स आह-शोभनमिदमिति गाथाऽर्थः / / 4 / / आभीरकन्यारत्ने, दश०३अ० (तवृत्तं 'उवहाण' शब्दे द्वितीय-भागे अणभिग्गहिआ भासा, भासा अअभिग्गहम्मिबोधव्वा। 1046 पृष्ठे उदाहरिष्यते) संसयकरणी भासा, वायड अव्वायडा चेव // 43|| असग्गह-पुं०(असद्ग्रह) अशोभनाभिनिवेशे आप्तवचनबाधितार्थपक्ष अनभिगृहीता भाषा-अर्थमनभिगृह्य योच्यते, डित्थादिवत् / भाषा पाते, पञ्चा०१विव०॥ चारित्रवतोऽपि असद्ग्रहः संभवति, मतिमोहमा चाभिग्रहे बोधव्या-अर्थमभिगृह्य योच्यते, घटादिवत्। तथा संशयकरणी हात्म्यादिति। ध००। च भाषा- अनेकार्थसाधारणा योच्यते,सैन्धव-मित्यादिवत् / असच-न०(असत्य) सत्यविपरीते, नास्ति जीव एकान्तसद्रूपो व्याकृतास्पष्ट प्रकटार्था-देवदत्तस्यैष भ्रातेत्यादिवत् / अव्याकृता चैव वेत्यादिकुविकल्पनपरे, पं०सं०१द्वार / उत्त०। अलीके, प्रश्न० अस्पष्टाऽप्रकाटाबालकादीनां थपनिकेत्यादिवदिति गाथार्थः। २आश्रद्वार। असत्यं च महत्तमं पातकं यतो योगशास्त्रान्तर लोके- उक्ताऽसत्यामृषा। दश०७ अ० "एकत्राऽसत्यजं पापं, पापं निःशेषमन्यतः / द्वयोस्तुलाविधृतयो असबोवाहिसच्च-न०(असत्योपाधिसत्य) सशब्दार्थत्वेनासत्या उपाराद्यमेवातिरिच्यते" // 1 // इति। ध०२अधि०। प्रश्न०। आ०चूल। धयो विशेषा वलयागुलीयकादयो यस्य सत्यस्य सर्वभेदानुयायिनः असचमणजोग-पुं०(असत्यमनोयोग) कर्म०स०) नास्ति जीव सुवर्णादिसामान्यात्मनस्तत् सत्यमसत्योपाधि शब्दप्रवृत्तिनिमित्तमएकान्तसद्भूतो विश्वव्यापीत्यादिकुविकल्पचिन्तनपरे मनोयोगे, कर्म० भिधेयम् / सविशेषे सामान्ये, अन्ये त्वाः- यदसत्योपाधिसत्यं स 4 कर्म शब्दार्थः इति। संव०१काण्ड।