________________ असंजय 824 - अभिधानराजेन्द्रः - भाग 1 असंपगहियप्प (ण) स्था०। मिथ्यादृष्ट्यादौ, भ०६श०३उ०। अविरतसम्यग्दृष्टिपर्यन्ते, असंथड-त्रि०(असंस्तृत) शकट इव विशरारुतया संचरितुमश- क्नुवति, आतु०॥ नं०। कुतश्चिदप्यनिवृत्ते, सूत्र०१श्रु०१०अ० दश०। गृहस्थे, व्य०७उ०। बृला असमर्थे, आचा०२श्रु०१उ०। आचा०२श्रु०२अ०१3०। नि०चू०। स च श्रावकः, प्रकृतिभद्रको वा तवगेलन्नट्ठाणा, तिविहो तु असंथडो तिहे तिविहो। स्यात्। आचा०२श्रु०११०२उ०। गृहस्थ-कर्मकारिणि प्रव्रजिते, नवसंथडमीसस्सा,मासादारोवणा इणमो॥ सूत्र०१श्रु०७अ०। असाधौ, संयमरहिते, भ०१श०१3०। औ०। प्रश्न०। असंस्तृतो नाम षष्ठाष्टमादिना, तपसा क्लान्तो ग्लानत्वेन असमर्थो ज्ञा०ा असंयमवति आरम्भपरिग्रह-प्रमत्ते अब्रह्मचारिणि,स्था०१०ठा०। दीर्घाध्वनि वा गच्छन् पर्याप्तं न लभते, एष त्रिविधोऽसंस्तृतः। (तिहे पार्श्वस्थादौ, ध०२अधि० (असंयतानां कृतिकर्म न कर्त्तव्यमिति तिविहो) त्रिविहो अध्वनियोऽसंस्तृतःस त्रिविधः। तद्यथा-अध्वप्रवेशे, 'किइकम्म' शब्दे वक्ष्यते) (असंयतानां पञ्च जागराः 'जागर' शब्दे अध्वमध्ये, अध्वोत्तारे च / तत्र तणेऽसंस्तृतस्य निर्विचिकित्सस्य वक्ष्यन्ते) मासादिका इह समाहिरारोपणा भवति / बृ०५उ०। असंजयपूया-स्त्री०(असंयतपूजा)असंयमवतामारम्भपरिग्रहप्रसक्तानां असंथरण-न०(असंस्तरण) अनिर्वाह, बृ०१उ०। दुर्भिक्षग्लानाद्ययब्राहाणादीनां पूजायाम, कल्प०२क्ष०। स्थाo1 (सा च नवमदशम स्थायाम, ध०३अधि०। अपर्याप्तलाभे, पं०व०३द्वार / "संथरणम्मि जिनयोरन्तरे प्रवृत्तेति 'अच्छेर' शब्देऽस्मिन्नेव भागे 200 पृष्ठे उक्ता) असुद्धं, दुण्हं पि गिहतदितयाण हियं / आउरदिलुतेणं, तं चेव हिय जिनानामन्तरेषु साधुषु विच्छेदे सति प्रत्येकबुद्धादिः केवली भवति, न असंथरणे'। नि०यू०१उ०। वा? यदि भवति, तर्हि अन्येषां धर्म कथयति, नेवति ? प्रश्ने, उत्तरम्तीर्थोच्छेदे प्रत्येकबुद्धादेः केवलित्वभवने साक्षादक्षराणि प्रवचनसारो असंथरमाण(असंथरंत)-त्रि०(असंस्तरत)गवेषणामप्यकुर्वति, व्य०४उ01 द्धारवृत्त्यादौ दृश्यन्ते, परंपरेषां धर्मकथनेच निषेधाक्षराणि ग्रन्थे दृष्टानि नस्मर्यन्ते। सेन०१ उल्ला०२६ प्र०) असंथुय-त्रि०(असंस्तुत) असंबद्धे, सूत्र०१श्रु०१२अा असंजल-पुं०(असंज्वल) अनन्तजिनसमकालीने ऐवतजिने, “भरहे | असंदिद्ध-त्रि०(असंदिग्ध) संदेहवर्जिते, दशा०४०। कल्पका निश्चिते . अणंतए जिणो, एरवए असंजले जिणवरिंदो''। ति० स०। सकलसंशयादिदोषरहिते, स्था०६ठाण असंजोएता-त्रि० (असंयोगयितृ) संयोगमकारयति, "सोयामएणं असंदिद्धत्त-न०(असंदिग्धत्व) असंशयकारितायाम्, एकादशे सत्यवदुक्खेणं असंजोएत्ता भवइ" / स्था०१०ठा०। चनातिशये च / स०३५सम०। औ०। रा०। सैन्धवशब्दवल्लवणवसन असंजोगि(ण)-पुं०(असंयोगिन्) संयोगरहिते, सिद्धे च / स्था० तुरगपुरुषाद्यनेकार्थसंशयकारित्वदोषमुक्ते सूत्रगुणे, विशे० अनु०॥ आ०म०॥ २ठा०१उ० असंठविय-त्रि०(असंस्थापित) असंस्कृते, नं०। असंदिद्धवयणया-स्त्री० (असंदिग्धवचनता) परिस्फुटवचनतारूपे वचनसम्परेदे, उत्त०१अास्थाo असंणि(संनि)हिसंचय-पुं०(असन्निधिसंचय)न विद्येत संनिधेर्मोद- | असंदिग्धवचनमाहकोदकखजूरहरीतक्यादेः पर्युषितस्य संचयो धारणं यत्रासावसन्निधिसंचयः / सन्निधिविकले, "इमस्स धम्मस्स० पंचमहव्ययजुत्तस्स अव्वत्तं अफुडत्थं, अत्थबहुत्ता व होति संदिद्धं / असन्निहिसंचयस्स" पा विवरीयमसंदिद्धं, वयणे सा संपया चउहा।। असंत-त्रि०(असत्) अविद्यमाने, नि०चू०१उ०। अशोभने, सूत्र० अव्यक्तं-वाचो व्यक्तताया अभावतः, अस्फुटार्थमक्षराणां सन्निवेश विशेषतः, विविक्षितार्थबहुत्वाद्वा भवति संदिग्धम्। तद्विपरीतमसंदिग्धम्, १श्रु०६अ०। प्रश्न। तद्वचनं यस्यासावसंदिग्धवचनः / एषा वचने संपचतुर्दा चतुष्प्रकारा। * अशान्त-त्रि०। अनुपशान्ते, प्रश्न०२आश्रद्वार। व्य०१००१ असंतइ-स्त्री०(असन्तति)शिष्यप्रशिष्यादिसन्तानानुपजनने.बृ०१3०। असंदीण-त्रि०(असंदीन)पक्षमासावुदकेनाऽप्लाव्यमाने सिंहलद्वीपादौ, असंतग-न०(असत्क) असदर्थाभिधानरूपत्वात् पञ्चमे गौणालीके, ___ आचा०१श्रु०६अ०३उ० प्रश्न०२आश्रद्वार। अविद्यमानार्थके असत्ये, प्रश्न० २आश्र० असंधिम-त्रि०(असन्धिम) अपान्तराले सन्धिरहिते, बृ०५ उ०। द्वार। असद्भूते वचने अशोभने, प्रश्न०२संव०द्वार। असंपउत्त-त्रि०(असंप्रयुक्त) अयुक्ते, नि०चू०१ उ०। अशान्तक-न० अनुपशमप्रधाने, प्रश्न०२संव०द्वार। असंपओग-पुं०(असंप्रयोग) विप्रयोगे, ध०३अधि०। अयोगे, भ० 25 असंतय-न०(असान्तत) रागादिप्रवर्त्तने, प्रश्न०२आश्रद्वार। श०७ उ०। असंताचेल-पुं०(असदचेल) अविद्यमानेषु चेलेषु, अवाससि तीर्थकरे, असंपगहियप्प(ण)-त्रि०(असंप्रगृहीतात्मन्) असंप्रगृहीतोऽनुत्सेकवादेवदूष्यापगमानन्तरं तथाभावात्। पञ्चा०१७विव०। नात्मा यस्य सोऽसंप्रगृहीतात्मा। निरभिमाने, अह-माचार्यो बहुश्रुतः असंति-स्त्री०(अशान्ति) शान्त्यभावे, अनिर्वाणे, संसृतौ च / / तपस्वी सामाचारीकुशलो जात्यादिमान् वा इत्यादिमदरहिते, दशा० सूत्र०१श्रु०६० ३अग अन