Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1002
________________ अव्वाबाह 818- अभिधानराजेन्द्रः - भाग 1 असंक वा पबाहं वा वाबाहं वा उप्पाएइ, छविच्छेदं वा करेइ, सुहुमंच अव्वोगड-त्रि०(अव्याकृत) अविशेषिते, बृ०२ उ०। "अव्वोणं उवदंसेजा, से तेणटेणं० जाव अव्वाबाहा / / 2 / / गडमविभत्तं' / अव्याकृतं नाम यद्दायादैरविभक्तमिति। वास्तुभेदे, बृ०३ (अच्छिपत्तंसि त्ति) अक्षिपत्रे अक्षिपक्ष्मणि (आबाहं वत्ति) ईषद्बाधां उ०। (अत्र दृष्टान्तः 'उग्गह' शब्दे द्वितीयभागे 705 पृष्ठे द्रष्टव्यः) (पबाहं व त्ति) प्रकृष्टबाधां (वाबाहं ति) क्वचित्, तत्र तु व्याबाधां अविसंसृते, दशा०३ अ० विशिष्टामाबाधां (छविच्छेयं ति) शरीरच्छेदं (सुहुमं चणं ति) सूक्ष्ममेवं अव्वोच्छिन्न-त्रि०(अव्यवच्छिन्न)स्ववंशस्य परम्परया समा-गते. व्य० सूक्ष्म यथा भवत्येवमुपदर्शयेत्, नाट्य-विधिमिति प्रकृतम् / भ० 7 उ०) 14 श०८ उ०। अव्वोच्छित्ति-त्रि०(अव्यवच्छित्ति) "अमानोनाः प्रतिषेधे" न अव्वावड-त्रि०(अव्यापृत) व्यापारवर्जित, "सडियपडियं न कीरइ, व्युच्छित्तिरव्युच्छित्तिः। प्रतिपत्तौ, यः स्वयं कृतार्थोऽप्युत्तममवाप्य धर्म जहियं अव्वागडं तयं वत्थु" / यत् शटितपतिते यत्र व्यापारः कोऽपि न परेभ्य उपदिशति / पं०चू०। अव्यवच्छित्त्या श्रुतं वा-चयेत्, श्रुतस्य क्रियते तद्वास्तु अव्यापृतमुच्यते। इति लक्षितस्वरूपे वास्तुभेदे, बृ०३ शिष्यप्रशिष्यपरम्परागततयाऽव्यवच्छित्तिर्भूयादिति पञ्चममव्यवच्छित्तिः उन कारणम् / आ०म०प्र०) अव्वावन्न-त्रि०(अव्यापन्न) अविभिन्ने, व्य०१उ०। अविनष्टे, भ०१श०७ | अव्वोच्छित्तिणयट्ट-पुं०(अव्यवच्छित्तिनयार्थ) अव्यवच्छित्तिप्रधानोउ० नयोऽव्यवच्छित्तिनयः, तस्यार्थः। द्रव्ये, भ०७ श०३ उा अव्वावारपोसह-पुं०(अव्यापारपौषध) व्यापारप्रत्याख्यानपूर्वक क्रिय- अव्वोयडा-स्त्री०(अव्याकृता) गम्भीरशब्दार्थायां मन्मनाक्षर-प्रयुक्तायां माणे पोषधोपयासव्रते, "अव्वापारपोसहो दुविहोदेसे, सव्वे या देसे अमुगं वा अभावितार्थायां वा भाषायाम्, भ०१० श०४ उ०। वावारं करेमि, सव्वे यवहारे से बलसगडघरपरिकम्मादयो न कीरइ"। असइ-स्त्री०(असृति) अश्नुते तत्प्रभवेन समस्तधान्यमानानि व्यानोति आव०६अ। इत्यसृतिः। अवाङ्मुखहस्ततलरूपे, तत्परिच्छिन्ने धान्ये च / अनु०॥ अव्वावारसुहिय-त्रि०(अव्यापारसुखित)तथाविधव्यापार-रहिततया प्रसृतेर॰, ज्ञा०७ अ०1"दो असईओ पसई" ओघ०। सुखिनि,बृ०३उ०। * अस्मृति-स्त्री० अस्मरणे, ध०२ अधि०। अव्वाहय-त्रि०(अव्याहत) अनुपहते, षो०१४विवा स्वपरा-विरोधिनि, असई-अव्य०(असकृत्) अनेकश इत्यर्थे, पञ्चा०१०विव०। आचा०। व्य०१उ०। अव्याधिते, नंग भ०। "असई तु मणुस्सेहिं, मिच्छादंडो पसृजई" असकृद् अव्वाहयपुव्वावरत्त-न०(अव्याहतपूर्वापरत्व) पूर्वापरवाक्याऽविरोध- वारंवारम्। उत्त०६अपं०व०जी०। षो० "असई वोसट्ठचत्त-देहे"। रूपे सत्यवचनातिशये, रा० स० नसकृदसकृत, सर्वदेत्यर्थः / दश०१०अ०। अव्वाहिय-त्रि०पअव्याह(कृ)तबअनाहूते,जी०३प्रति० अकथिते, असई-स्त्री०(असती) दुःशीलायाम्, ध०२ अधि०। दास्याम्, भ० "अव्वाहिते कसाइया''| आचा०१श्रु०६ अ०२उ० ८श०६उ० प्रवन अव्बुक्कंत-त्रि०(अव्युत्क्रान्त) अपरिणतविध्वस्तप्रासुके, ग०।२ अधि०। असईजणपोसणया-स्त्री०(असतीजनपोषण)ना असतीजनस्य अव्वो-अव्य०(अव्वो) संबोधनादौ, व्य०७ उ०।अव्वो सूचनादुःख दासीजनस्य पोषणं तद्भाटिकोपजीवनार्थ यत् तत्तथा / एवमन्यदपि संभाषणापराध-विस्मयानन्दादरभय-खे द-विषाद क्रूरकर्मकारिणः प्राणिनः पोषणमसतीजनपोषणमेवेति / दासीजनस्य पश्चात्तापे / / 2 / 204 / 'अव्वो' इति सूचनादिषु प्रयोक्तव्यम् / क्रूरकर्मकारिणो वा पोषणे, उपा०१०। सूचनायाम्-"अव्वो दुक्करयारअ'।दुःखे-"अव्वोदलंति हिअअं"। असईपोस-०(असतीपोष) असत्यो दुःशीलास्तासां दासीसारिकासंभाषणे-अव्वो किमिणं किमिणं ? / अपराध-विस्मययोः दीनां पोषणं पोषोऽसतीपोषः। तत्र लिङ्गमतन्त्रम्, तेन शुकश्यादीनामपि अव्यो हरंति हिअअं, तह विन वेसा हवंति जुवईण। पुंसां पोषणमसतीपोषः / यदवाचि- "मजार-मोरमक्कडकुक्कडअव्वो किं पि रहस्सं, मुणंति धुत्ता जणब्भहिआ॥१॥ सारीयकुकुराईणं / दुट्ठित्थिनपुंसाईण पोसणं असइपोसणयं" // 1 // प्रव०६ द्वार / दुःशीलानां शुकसारिका मयूरमार्जारमर्कटकुक्कुटआनन्दादरभयेषु कुक्कुरशूकरादितिरश्चां पोषणे, भाटीग्रहणार्थं दास्याश्च पोषे, गोल्लदेशे अव्वो सुपहायमिणं, अव्वो अजम्ह सप्फलं जी। प्रसिद्धोऽयं व्यवहारः / एषां च दुःशीलानां पोषणं पापहेतुरेवेति दोषः / अव्वो अइअम्मि तुमे, नवरं जइ सा न जूरिहिइ।। पञ्चदशं कर्मादानमेतत्। ध०२अधि०। श्रा०ा माध०र०। (असतीपोषणं खेदे-"अब्बो नजामि छेत्तं" / विषादे तु भुञ्जानेन साधुना द्रमकेभ्यो न देयमिति भोयण' शब्दे वक्ष्यते) अव्वो नासें ति दिहि, पुलयं वटुंति देति रणरणयं। असउण -पुं०(अशकुन) न०त०] आक्रन्दध्वनिप्रतिषेधवचनप्रभृतौ एम्हि तस्सेव गुणा, ते चिअ अव्वो कह णु एअं? ||1|| शकुनविपरीते अनिष्टार्थसंसूचके, पञ्चा०७ विवापं०व०ाधo) पश्चात्तापे-अब्बो तह तेण कआ,अहअंजह कस्स सा-हेमि? | प्रा०२ | असंक-न०(अशङ्क) न विद्यते शङ्का यस्य मनसस्तदशकम् / निःशङ्के, पाद। आचा०१श्रु०२१०३उ०।

Loading...

Page Navigation
1 ... 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078