Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1000
________________ अव्वत्तिय 816 - अभिधानराजेन्द्रः-भाग 1 अव्यत्तिय कया ? जिनबुद्ध्या, कथंभूतस्य ? विशुद्धाध्यवसायस्य / यद्येवं ततो यतिबुद्ध्या यतिरूपं विशुद्धस्य नमस्यतः को दोषो येन भवन्तः परस्परं न वन्दन्ते ? अत्रापरः कश्चिदाह -यद्येवं, लिङ्ग-मात्रधारिणं पार्श्वस्थादिकमपि यतिबुद्ध्याऽविशुद्धस्य नमस्यतो न दोषः / तदयुक्तम्, पार्श्वस्थादीनां सम्यग्यतिरूपस्याप्यभावात् / तदभावश्च 'आलएणं विहारेण' इत्यादियतिलिङ्गस्यानु-पलम्भात् / ततः प्रत्यक्षदोषवतः पार्श्वस्थादीन् वन्दमानस्य तत्सावद्यानुज्ञानलक्षणो दोष एव। उक्तं च - "जह चेलंवगलिंग, जाणंतस्स नमिउहवइ दोसो। निद्धंधसं पिनाउं,ण वंदमाणे धुवो दोसो" // 1 // इत्यादि। प्रतिमायास्तु दोषाभावात्तद्वन्दने सावद्यानुज्ञाभावतो न दोष इति। अत्र पुनरपि पराभिप्रायमाशक्य परिहरन्नाहअह पडिमं पिन वंदह, देवासंकाए तो न घेत्तव्वा / आहारोवहिसेज्जाओ देवकया भवे जंनु॥ अथ प्रतिमामपि न वन्दध्वे यूयम् / हन्त ! यद्येवं शङ्काचारी भवान्, तर्हि- मा देवकृता भवेयुरित्याहारोपधिशय्यादयोऽपि न ग्राह्या इति। किश्चेत्थमतिशङ्कालुतायां समस्तव्यवहारोच्छेदप्रसङ्गः, कुतः? इत्याहको जाणइ किं भत्तं, किमओ किं पाणयं जलं मजं / किमलाईं माणिकं० किं सप्पो चीवरं हारो?|| को जाणइ किं सुद्ध, किमसुद्धं किं सजीवनिजीवं / किं भक्खं किमभक्खं, पत्तमभक्खं तओ सव्वं ? / / को जानाति किमिदं भक्तं, कृमयो वेत्याद्याशङ्कायां भक्तादावपि कृम्यादिभ्रान्त्यनिवृतेः सर्वमभक्षमेव प्राप्तं भवतः। तथा-अलाबुचीवरादौ मणिमाणिक्यसादिभ्रान्त्यनिवृत्तेः सर्वमभोग्यं च प्राप्तमिति। तथाजइणा विन संवासो, सेओ पमया-कुसीलसंका वा। होज गिही व जइत्तिय, तस्साऽऽसीसानदायव्वा / / न य सो दिक्खेयव्वो, भव्वोऽभव्वो त्ति जेण को मुणइ ? चोरो त्ति चारिओ त्ति य, होन्जय परदारगामि ति॥ को जाणइ को सीसो, को वा गुरुओ न तव्विसेसो वि। गज्झा न वोवएसा, को जाणइ सव्वमलियं पि॥ किं बहुणा सव्वं चिय, संदिद्धं जिणमयं जिणिंदा य। परलोयसग्गमोक्खा, दिच्छाए किमत्थ आरंभो? अह संति जिणवरिंदा, तव्वयणाओ य सव्वपडिवत्ती। तव्वयणाओ चिय जइ-वंदणयं वि ते कहं न मतं ? सर्वा अपि प्रकटार्थाः / नवरं "जइणा वि न संवासो' इत्यादिनाऽभ्युपगमविरोधो दर्शितः / (अह संतीत्यादि) अथ सन्ति जिनवरेन्द्राः, तद्वचनसिद्धत्वात् तेषाम् / तद्वचनादेव च सर्वस्यापि परलोकस्वर्गमोक्षादेः प्रत्तिपत्तिर्भवति। एवं तर्हितद्वचनादेव यतिवन्दनमपि कस्मान्न सम्मतमिति? अपिचजइ जिणमयं पमाणं, मुणि त्ति तो बज्झकरणपरिसुद्धं / देवं पि वंदमाणो, विसुद्धभावो विसुद्धो त्ति॥ यदि जिनमतं भवतां प्रमाणं तर्हि मुनिरित्यनया बुद्ध्या आलयविहारादिबाह्यकरणपरिशुद्धं देवमप्यमरमपि वन्दमानो विशुद्धभावो भवेद्दोषरहितो विशुद्ध एव। उक्तं चागमे- "परगरहस्समिसीणं, संमत्तगणिपिडगभसाराणं। परिणामियं पमाणं, निच्छयमवलंब-माणाणं " ||1|| इत्यादि। जइ वा सो जइरूवो, दिट्ठो तह केत्तिया सुरा अन्ने / तुडभेहि, दिट्ठपुव्वा, सव्वत्थापच्चओ जं भे॥ वाइति अथवा, यथा आर्याषाढदेवो यतिरूपधरोऽत्र दृष्टः, तथा कियन्तः सुरास्ततोऽन्ये भवद्भिर्दृष्टपूर्वाः, यद्येतावन्मात्रेणापि सर्वत्राप्रत्ययो (भे) भवतां नहि कदाचित्कथञ्चित् क्वचिदाश्चर्यकल्पे कस्मिंश्चित्तथाभावाशङ्का युज्यत इति भावः / तस्माद् व्यवहारनयमाश्रित्य युक्तं भवताभन्योऽन्यवन्दनादिकम् / उक्तं च- "निच्छयउ दुन्नियंको, भावे कम्मिवट्टएसमणो।ववहारओयजुजइ, जोपुव्वठिओ चरितम्मि" ||1|| इत्यादि। एतदेवसमर्थयन्नाहछउमत्थसमयवजा, ववहारनयाणुसारिणी सव्वा। तं तह समायरंतो, सुज्झइ सव्वो विसुद्धमणो / / संववहारो वि बली, जमसुद्धं पि गहियं सुयविहीए। कोवेइन सव्वण्णू, वंदइयस्स जाइ छउमत्थं // निच्छयववहारनओ-वणीयमिह सासणं जिणिंदाणं / एगयरपरिचाओ, मिच्छं संकादओ जे य॥ जइ जिणमयं पवजह, तो मा ववहारनयमयं मुयह। ववहारपरिचाए, तित्थुच्छेओ भवेऽवस्सं॥ चतस्रोऽपि सुगमाः / नवरं (कोवेइ इत्यादि) न कोपयतिनाप्रमाणीकरोति न परिहरति, भुङ्क्ते इत्यर्थः / (संकादओ इत्यादि) येऽपिशङ्काकासादयस्ते हि मिथ्यात्वमिति संबन्धः / एतावत्युक्ते तत् किं तत्र संजातम् ? इत्याहइय ते नासग्गाहं, मुयंति जाहे बहुं पि भण्णंता। ता संघपरिचत्ता, रायगिहे निवइणा नाउं।। बलभद्देण पयाया, भणंति सावयं तवस्सि त्ति। मा कुरु संकमसंका-रुहेसु भणिए भणइ राया / को जाणइ के तुब्भे, किं चोरा चारिया अभिमरे व त्ति? संजयरूवच्छन्ना, अज्जमहं भे विवाएमि।। नाणचरियाहिँ नजइ, समणोऽसमणो व कीस जाणंतो। तं सावयसंदेह, करेमि भणिए निवो भणइ॥ तुभ चिय न परोप्पर-वीसंभो साहवो त्ति किह मज्झं। नाणचरियाहिँ ता जइ, चोराण व किं न ता संति / / उवउत्तिओ भयाउय, पडिवन्ना उते समयसग्गाह। निवखामियाऽभिगंतुं, गुरुमूलं ते पडिकंता॥ सर्वेऽप्युक्तार्थाः सुगमाश्च, नवरं नृपतिना बलभद्रेण 'ते आगताः' इति ज्ञात्वा आघ्राता: आहूताः, 'के यूयम्' ? इति पृष्टाश्व भणन्ति'हे श्रावक' ? इत्यादि / (नाणचरियाहिं ति) ज्ञानक्रियाभ्यां यो भवतामपि साधव इति विश्रम्भः परस्परं नास्ति, स ताभ्यां कथं मे

Loading...

Page Navigation
1 ... 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078